Skandapurāṇa Adhyāya 22 E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998. SP0220010: sanatkumāra uvāca| SP0220011: tatastu devadeveśo bhaktyā paramayā yutam| SP0220012: aśrupūrṇekṣaṇaṃ dīnaṃ pādayoḥ śirasā natam|| 1|| SP0220021: karābhyāṃ susukhābhyāṃ tu saṃgṛhya paramārtihā| SP0220022: utthāpya nayane somaḥ aśrupūrṇe mamārja ha|| 2|| SP0220031: uvāca cainaṃ tuṣṭātmā vacasāpyāyayanniva| SP0220032: nirīkṣya gaṇapānsarvāndevyā saha tadā prabhuḥ|| 3|| SP0220040: deva uvāca| SP0220041: jāne bhaktiṃ tava mayi jāne cārtiṃ tavānagha| SP0220042: tasya sarvasya śailāde udarkaṃ saṃniśāmaya|| 4|| SP0220051: amaro jarayā tyakto nityaṃ duḥkhavivarjitaḥ| SP0220052: akṣayaścāvyayaścaiva sapitā sasuhṛjjanaḥ|| 5|| SP0220061: mameṣṭo gaṇapaścaiva madvīryo matparākramaḥ| SP0220062: iṣṭo mama sadā caiva mama pārśvagataḥ sadā| SP0220063: madrūpaścaiva bhavitā mahāyogabalānvitaḥ|| 6|| SP0220071: ṛddhimaccaiva te dvīpaṃ kṣīrodamamṛtākaram| SP0220072: saṃvāsaṃ samprayacchāmi tatra raṃsyasi sarvadā|| 7|| SP0220081: kuśeśayamayīṃ mālāmavamucyātmanastataḥ| SP0220082: ābabandha mahātejā nandine divyarūpiṇīm|| 8|| SP0220091: sa tayā mālayā nandī babhau kaṇṭhāvasaktayā| SP0220092: tryakṣo daśabhujaḥ śrīmāndvitīya iva śaṃkaraḥ|| 9|| SP0220101: tatastaṃ vai samādāya hastena bhagavānharaḥ| SP0220102: uvāca brūhi kiṃ te 'dya dadāni varamuttamam|| 10|| SP0220111: āśramaścāyamatyarthaṃ tapasā tava bhāvitaḥ| SP0220112: japyeśvara iti khyāto mama guhyo bhaviṣyati|| 11|| SP0220121: samantādyojanaṃ kṣetraṃ divyaṃ devagaṇairvṛtam| SP0220122: siddhacāraṇasaṃkīrṇamapsarogaṇasevitam| SP0220123: siddhikṣetraṃ paraṃ guhyaṃ bhaviṣyati na saṃśayaḥ|| 12|| SP0220131: karmaṇā manasā vācā yatkiṃcitkurute naraḥ| SP0220132: śubhaṃ vāpyaśubhaṃ vātra sarvaṃ bhavitṛ tacchubham|| 13|| SP0220141: jāpyaṃ mānasaṃ tulyaṃ vai rudrāṇāṃ tadbhaviṣyati| SP0220142: yatra tatra mṛtā martyā yāsyanti tava lokatām|| 14|| SP0220151: tato jaṭāsrutaṃ vāri gṛhītvā hāranirmalam| SP0220152: uktvā nadī bhavasveti visasarja mahātapāḥ|| 15|| SP0220161: sā tato divyatoyā ca puṇyā maṇijalā śubhā| SP0220162: haṃsakāraṇḍavākīrṇā cakravākopaśobhitā| SP0220163: padmotpalavanopetā prāvartata mahānadī|| 16|| SP0220171: strīrūpadhāriṇī caiva prāñjaliḥ śirasā natā| SP0220172: padmotpaladalābhākṣī mahādevamupasthitā|| 17|| SP0220181: tāmuvāca tato devo nadīṃ svayamupasthitām| SP0220182: yasmājjaṭodakāddevi pravṛttā tvaṃ śubhānane| SP0220183: tasmājjaṭodā nāmnā tvaṃ bhaviṣyasi saridvarā|| 18|| SP0220191: tvayi snānaṃ tu yaḥ kuryācchuciḥ prayatamānasaḥ| SP0220192: so 'śvamedhaphalaṃ prāpya rudraloke mahīyate|| 19|| SP0220200: sanatkumāra uvāca| SP0220201: tato devyā mahādevo nandīśvaramatiprabham| SP0220202: putraste 'yamiti procya pādayostaṃ vyanāmayat|| 20|| SP0220211: sā tamāghrāya śirasi pāṇibhyāṃ parimārjatī| SP0220212: putrapremṇābhyaṣiñcattaṃ srotobhiḥ stanajaistribhiḥ| SP0220213: payasā śaṅkhagaureṇa devī devaṃ nirīkṣatī|| 21|| SP0220221: tāni srotāṃsi trīṇyasyāḥ srutānyoghavatī nadī| SP0220222: nadīṃ trisrotasīṃ puṇyāṃ tatastāmavadaddharaḥ|| 22|| SP0220231: trisrotasaṃ nadīṃ dṛṣṭvā vṛṣaḥ paramaharṣitaḥ| SP0220232: nanarda nādāttasmācca saridanyā tato 'bhavat|| 23|| SP0220241: yasmādvṛṣabhanādena pravṛttā sā mahānadī| SP0220242: tasmāḍḍhitkirikāṃ tāṃ vai uvāca vṛṣabhadhvajaḥ|| 24|| SP0220251: jāmbūnadamayaṃ citraṃ svaṃ devaḥ paramādbhutam| SP0220252: mukuṭaṃ cābabandhāsmai kuṇḍale cāmṛtodbhave|| 25|| SP0220261: taṃ tathābhyarcitaṃ vyomni dṛṣṭvā meghaḥ prabhākaraḥ| SP0220262: devopavāhyaḥ siṣice sanādaḥ sataḍidguṇaḥ|| 26|| SP0220271: tasyābhiṣiktasya tadā pravṛtte srotasī bhṛśam| SP0220272: yasmātsuvarṇānniḥsṛtya nadyekā sampravartata| SP0220273: svarṇodaketi nāmnā tāṃ mahādevo 'bhyabhāṣata|| 27|| SP0220281: jāmbūnadamayādyasmāddvitīyā mukuṭācchubhāt| SP0220282: prāvartata nadī puṇyā ūcurjambūnadīti tām|| 28|| SP0220291: etatpañcanadaṃ nāma japyeśvarasamīpagam| SP0220292: vyākhyātaṃ phalametāsāṃ jaṭodāyāṃ mahātmanā|| 29|| SP0220301: tacca pañcanadaṃ divyaṃ devaṃ japyeśvaraṃ ca tam| SP0220302: trirātropoṣito gatvā snātvābhyarcya ca śūlinam|| 30|| SP0220311: brāhmaṇāṃśca tarpayitvā yatra tatra mṛto naraḥ| SP0220312: nandīśvarasyānucaraḥ kṣīrodanilayo bhavet|| 31|| SP0220321: yastu japyeśvare prāṇānparityajati dustyajān| SP0220322: niyamenānyathā vāpi sa me gaṇapatirbhavet|| 32|| SP0220331: nandīśvarasamo nityaḥ śāśvataḥ akṣayo 'vyayaḥ| SP0220332: mama pārśvādanapagaḥ priyaḥ saṃmata eva ca|| 33|| SP0220341: japyeśvaraṃ pañcanadaṃ ca tadvai yo mānavo 'bhyetya jahāti deham| SP0220342: sa me sadā syādgaṇapo variṣṭhastvayā samaḥ kāntivapuśca nityam|| 34|| SP0229999: iti skandapurāṇe dvāviṃśatimo 'dhyāyaḥ||