Skandapurāṇa Adhyāya 20 E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998. SP0200010: vyāsa uvāca| SP0200011: umāharau tu deveśau cakraturyacca saṃgatau| SP0200012: tanme sarvamaśeṣeṇa kathayasva mahāmune|| 1|| SP0200020: sanatkumāra uvāca| SP0200021: umāharau tu saṃgamya parasparamaninditau| SP0200022: śālaṅkasyānvaye vipraṃ yuyujāte vareṇa ha|| 2|| SP0200031: sa cāpyayonijaḥ putra ārādhya parameśvaram| SP0200032: rudreṇa samatāṃ labdhvā mahāgaṇapatirbabhau|| 3|| SP0200040: vyāsa uvāca| SP0200041: kathaṃ nandī samutpannaḥ kathaṃ cārādhya śaṃkaram| SP0200042: samānatvamagācchambhoḥ pratīhāratvameva ca|| 4|| SP0200050: sanatkumāra uvāca| SP0200051: abhūdṛṣiḥ sa dharmātmā śilādo nāma vīryavān| SP0200052: tasyābhūcchilakairvṛttiḥ śilādastena so 'bhavat|| 5|| SP0200061: apaśyallambamānāṃstu gartāyāṃ sa pitṝndvijaḥ| SP0200062: vicchinnasaṃtatīnghoraṃ nirayaṃ vai prapetuṣaḥ|| 6|| SP0200071: tairukto 'patyakāmaistu devaṃ lokeśamavyayam| SP0200072: ārādhaya mahādevaṃ sutārthaṃ dvijasattama|| 7|| SP0200081: tasya varṣasahasreṇa tapyamānasya śūladhṛk| SP0200082: śarvaḥ somo gaṇavṛto varado 'smītyabhāṣata|| 8|| SP0200091: taṃ dṛṣṭvā somamīśeśaṃ praṇataḥ pādayorvibhoḥ| SP0200092: harṣagadgadayā vācā tuṣṭāva vibudheśvaram|| 9|| SP0200101: namaḥ paramadevāya maheśāya mahātmane| SP0200102: sraṣṭre sarvasureśānāṃ brahmaṇaḥ pataye namaḥ|| 10|| SP0200111: namaḥ kāmāṅganāśāya yogasambhavahetave| SP0200112: namaḥ parvatavāsāya dhyānagamyāya vedhase|| 11|| SP0200121: ṛṣīṇāṃ pataye nityaṃ devānāṃ pataye namaḥ| SP0200122: vedānāṃ pataye caiva yogināṃ pataye namaḥ|| 12|| SP0200131: pradhānāya namo nityaṃ tattvāyāmarasaṃjñiṇe| SP0200132: varadāya ca bhaktānāṃ namaḥ sarvagatāya ca|| 13|| SP0200141: tanmātrendriyabhūtānāṃ vikārāṇāṃ guṇaiḥ saha| SP0200142: sraṣṭre ca pataye caiva namaśca prabhaviṣṇave|| 14|| SP0200151: jagataḥ pataye caiva jagatsraṣṭre namaḥ sadā| SP0200152: prakṛteḥ pataye nityaṃ puruṣātparagāmine|| 15|| SP0200161: īśvarāya namo nityaṃ yogagamyāya raṃhase| SP0200162: saṃsārotpattināśāya sarvakāmapradāya ca|| 16|| SP0200171: śaraṇyāya namo nityaṃ namo bhasmāṅgarāgiṇe| SP0200172: namaste 'yograhastāya tejasāṃ pataye namaḥ|| 17|| SP0200181: sūryānilahutāśāmbucandrākāśadharāya ca| SP0200182: sthitāya sarvadā nityaṃ namastrailokavedhase|| 18|| SP0200191: stotavyasya kuto deva viśrāmastava vidyate| SP0200192: yadā hetustvamevāsya jagataḥ sthitināśayoḥ|| 19|| SP0200201: aśaraṇyasya deveśa tvattaśca śaraṇārthinaḥ| SP0200202: prasādaṃ paramālambya varado bhava viśvakṛt|| 20|| SP0200210: sanatkumāra uvāca| SP0200211: yaḥ stotrametadakhilaṃ paṭhate dvijanmā prātaḥ śucirniyamavānpurato dvijānām| SP0200212: taṃ brahmarākṣasaniśācarabhūtayakṣā hiṃsanti no dvipadapannagapūtanāśca|| 21|| SP0200221: tataḥ sa bhagavāndevaḥ stūyamānaḥ sahomayā| SP0200222: uvāca varado 'smīti brūhi yatte manogatam|| 22|| SP0200231: tamevaṃvādinaṃ devaṃ śilādo 'bhyarcayattadā| SP0200232: uvāca cedaṃ deveśaṃ sa vācā sajjamānayā|| 23|| SP0200241: bhagavanyadi tuṣṭo 'si yadi deyo varaśca me| SP0200242: icchāmyātmasamaṃ putraṃ mṛtyuhīnamayonijam|| 24|| SP0200251: evamuktastato devaḥ prīyamāṇastrilocanaḥ| SP0200252: evamastviti taṃ procya tatraivāntaradhīyata|| 25|| SP0200261: gate tasminmaheṣvāse ṛṣiḥ paramapūjitaḥ| SP0200262: svamāśramamupāgamya ṛṣibhyo 'kathayattataḥ|| 26|| SP0200271: taiḥ praśastastataścaiva kālena munisattama| SP0200272: yiyakṣuryajñabhūmiṃ svāṃ lāṅgalena cakarṣa tām|| 27|| SP0200281: tasyāṃ tu kṛṣyamāṇāyāṃ sītāyāṃ tatsamutthitaḥ| SP0200282: saṃvartakānalaprakhyaḥ kumāraḥ pratyadṛśyata|| 28|| SP0200291: sa taṃ dṛṣṭvā tathodbhūtaṃ kumāraṃ dīptatejasam| SP0200292: rākṣaso 'yamiti jñātvā bhayānnopasasāra tam|| 29|| SP0200301: kumāro 'pi tathodbhūtaḥ pitaraṃ dīptatejasam| SP0200302: upāsarpata dīnātmā tāta tāteti cābravīt|| 30|| SP0200311: sa tātetyucyamāno 'pi yadā taṃ nābhyanandata| SP0200312: tato vāyustamākāśe śilādaṃ prāha susvaram|| 31|| SP0200320: vāyuruvāca| SP0200321: śālaṅkāyana putraste yo 'sau devena śambhunā| SP0200322: ayonijaḥ purā dattaḥ sa eṣa pratinandaya|| 32|| SP0200331: yasmānnandīkaraste 'yaṃ sadaiva dvijasattama| SP0200332: tasmānnandīti nāmnāyaṃ bhaviṣyati sutastava|| 33|| SP0200340: sanatkumāra uvāca| SP0200341: tataḥ sa vāyuvacanānnandinaṃ pariṣasvaje| SP0200342: gṛhītvā cāśramaṃ svena so 'nayattuṣṭivardhanam| SP0200343: cūḍopanayanādīni karmāṇyasya cakāra saḥ|| 34|| SP0200351: kṛtvā cādhyāpayāmāsa vedānsāṅgānaśeṣataḥ| SP0200352: āyurvedaṃ dhanurvedaṃ gāndharvaṃ śabdalakṣaṇam|| 35|| SP0200361: hastināṃ caritaṃ yacca naranāryośca lakṣaṇam| SP0200362: śilpāni caiva sarvāṇi nimittajñānameva ca|| 36|| SP0200371: bhūtagrāmacikitsāṃ ca mātṝṇāṃ caritaṃ ca yat| SP0200372: bhujaṃgānāṃ ca sarveṣāṃ yacca kiṃcidviceṣṭitam| SP0200373: abdairadhītavānsarvaṃ vyāsa pañcabhireva ca|| 37|| SP0200381: dakṣaḥ śuciradīnātmā priyavāganasūyakaḥ| SP0200382: sarvalokapriyo nityaṃ manonayananandanaḥ|| 38|| SP0200391: tasyātha saptame varṣe ṛṣī divyau tapodhanau| SP0200392: āśramaṃ samanuprāptau śilādasya mahaujasau|| 39|| SP0200401: tāvabhyarcya yathānyāyaṃ śilādaḥ sumahātapāḥ| SP0200402: sukhāsīnau samālakṣya āsane paramārcitau|| 40|| SP0200411: mitrāvaruṇanāmānau tapoyogabalānvitau| SP0200412: abhijñau sarvabhūtānāṃ trailokye sacarācare|| 41|| SP0200421: tābhyāmanujñātaścaiva niṣasāda varāsane| SP0200422: upaviṣṭastataḥ prīta iṣṭābhirvāgbhirastuvat|| 42|| SP0200431: tābhyāṃ pṛṣṭaśca kaccitte putrastuṣṭipradaḥ śubhaḥ| SP0200432: svādhyāyaniyataḥ kaccitkacciddharmasya saṃtatiḥ|| 43|| SP0200441: kaccinna vṛddhānbālo na gurūnvāpyavamanyate| SP0200442: kaccinniyamavāṃścaiva kaccittuṣṭipradaḥ satām|| 44|| SP0200451: sa evamuktastejasvī śilādaḥ putravatsalaḥ| SP0200452: uvāca guṇavānsamyakkulavaṃśavivardhanaḥ|| 45|| SP0200461: tamāhūya sa tuṣṭyā tu putraṃ nandinamacyutam| SP0200462: tayoḥ pādeṣu śirasā apātayata nandinam|| 46|| SP0200471: tau tu tasyāśiṣaṃ devau prayuṅkto dharmanityatām| SP0200472: guruśuśrūṣaṇe bhāvaṃ lokāṃścaiva tathākṣayān|| 47|| SP0200480: sanatkumāra uvāca| SP0200481: śilādastāmathālakṣya āśiṣaṃ devayostadā| SP0200482: visṛjya nandinaṃ bhītaḥ so 'pṛcchadṛṣisattamau|| 48|| SP0200490: śilāda uvāca| SP0200491: bhagavantāvṛṣī satyau gatijñau sarvadehinām| SP0200492: kimarthaṃ mama putrasya dīrghamāyurubhāvapi| SP0200493: prayuktavantau samyaktu nāśiṣaṃ munisattamau|| 49|| SP0200500: mitrāvaruṇāvūcatuḥ| SP0200501: tavaiṣa tanayastāta alpāyuḥ sarvasaṃmataḥ| SP0200502: ato 'nyadvarṣamekaṃ vai jīvitaṃ dhārayiṣyati|| 50|| SP0200510: sanatkumāra uvāca| SP0200511: tataḥ sa śokasaṃtapto nyapatadbhuvi duḥkhitaḥ| SP0200512: visṛjya ṛṣiśārdūlāvekākī vilalāpa ca|| 51|| SP0200521: tasya śokādvilapataḥ svaraṃ śrutvā sutaḥ śubhaḥ| SP0200522: nandyāgāttamathāpaśyatpitaraṃ duḥkhitaṃ bhṛśam|| 52|| SP0200530: nandyuvāca| SP0200531: kena tvaṃ tāta duḥkhena dūyamānaḥ prarodiṣi| SP0200532: duḥkhaṃ te kuta udbhūtaṃ jñātumicchāmyahaṃ pitaḥ|| 53|| SP0200540: śilāda uvāca| SP0200541: putra tvaṃ kila varṣeṇa jīvitaṃ samprahāsyasi| SP0200542: ūcatustāvṛṣītyevaṃ tato māṃ kṛcchramāviśat|| 54|| SP0200550: nandyuvāca| SP0200551: satyaṃ devaṛṣī tāta na tāvanṛtamūcatuḥ| SP0200552: tathāpi tu na mṛtyurme prabhaviṣyati mā śucaḥ|| 55|| SP0200560: śilāda uvāca| SP0200561: kiṃ tapaḥ kiṃ parijñānaṃ ko yogaḥ kaḥ śramaśca te| SP0200562: yena tvaṃ mṛtyumudyuktaṃ vañcayiṣyasi kathyatām|| 56|| SP0200570: nandyuvāca| SP0200571: na tāta tapasā mṛtyuṃ vañcayiṣye na vidyayā| SP0200572: mahādevaprasādena mṛtyuṃ jeṣyāmi nānyathā|| 57|| SP0200581: drakṣyāmi śaṃkaraṃ devaṃ tato mṛtyurna me bhavet| SP0200582: naṣṭe mṛtyau tvayā sārdhaṃ ciraṃ vatsyāmi nirvṛtaḥ|| 58|| SP0200590: śilāda uvāca| SP0200591: mayā varṣasahasreṇa tapastaptvā suduścaram| SP0200592: mahādevaḥ purā dṛṣṭo labdhastvaṃ me yataḥ sutaḥ|| 59|| SP0200601: bhavāṃstu varṣeṇaikena tapasā nātibhāvitaḥ| SP0200602: kathaṃ draṣṭā mahādevametadicchāmi veditum|| 60|| SP0200610: nandyuvāca| SP0200611: na tāta tapasā devo dṛśyate na ca vidyayā| SP0200612: śuddhena manasā bhaktyā dṛśyate parameśvaraḥ|| 61|| SP0200621: tvayā visṛṣṭo gatvāhamacireṇa trilocanam| SP0200622: draṣṭā tāta na saṃdeho visṛjāśu tatastu mām|| 62|| SP0200631: tiṣṭhantaṃ māṃ yamo 'bhyetya paśyataste 'bhisaṃmatam| SP0200632: na hiṃsati tathā tasmāditastāta vrajāmyaham|| 63|| SP0200641: tiṣṭhantaṃ vā śayānaṃ vā dhāvantaṃ patitaṃ tathā| SP0200642: na pratīkṣati vai mṛtyuriti buddhvā śamaṃ vraja|| 64|| SP0200651: avatīrya jalaṃ divyaṃ bhāvaṃ śuddhaṃ samāsthitaḥ| SP0200652: abhyasya raudramadhyāyaṃ tato drakṣyāmi śaṃkaram|| 65|| SP0200661: japataścāpi yuktasya rudrabhāvārpitasya ca| SP0200662: na mṛtyukālā bahavaḥ kariṣyanti mama vyathām|| 66|| SP0200670: sanatkumāra uvāca| SP0200671: tamevaṃvādinaṃ matvā bruvāṇaṃ śuddhayā girā| SP0200672: vyasarjayadadīnātmā kṛcchrātputraṃ mahātapāḥ|| 67|| SP0200681: abhivandya pituḥ pādau śirasā sa mahāyaśāḥ| SP0200682: pradakṣiṇaṃ samāvṛtya sampratasthe 'tiniścitaḥ|| 68|| SP0200691: abhivādya ṛṣīnsarvānsa didṛkṣurudāradhīḥ| SP0200692: muniḥ sa devamagamatpraṇatārtiharaṃ haram|| 69|| SP0209999: iti skandapurāṇe viṃśatitamo 'dhyāyaḥ||