Skandapurāṇa Adhyāya 17 E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998. SP0170010: vyāsa uvāca| SP0170011: kasmātsa rājā tamṛṣiṃ cakhāda tapasānvitam| SP0170012: rakṣasā sa kimarthaṃ ca hṛtacetābhavannṛpaḥ|| 1|| SP0170020: sanatkumāra uvāca| SP0170021: vasiṣṭhayājyo rājāsīnnāmnā mitrasahaḥ prabhuḥ| SP0170022: sudāsaputro balavānindracandrasamadyutiḥ|| 2|| SP0170031: tamāgamyocivāñchaktiścariṣye dīkṣito vratam| SP0170032: tatra me niśi rājendra sadaiva piśitāśanam|| 3|| SP0170041: ihāgatasya yacchasva śuci sarvaguṇānvitam| SP0170042: apratīkārasaṃyuktamekadaikānta eva ca|| 4|| SP0170051: evamastviti tenokto jagāma sa mahāmanāḥ| SP0170052: athāsyāntarhitaṃ rakṣo nṛpaterabhavattadā| SP0170053: nājñāpayattadā sūdaṃ tasyārthe munisattama|| 5|| SP0170061: gate 'tha divase tāta saṃsmṛtya prayatātmavān| SP0170062: sūdamāhūya covāca ārtavatsa narādhipaḥ|| 6|| SP0170070: saudāsa uvāca| SP0170071: mayāmṛtavaso prātarguruputrasya dhīmataḥ| SP0170072: piśitaṃ sampratijñātaṃ bhojanaṃ niśi saṃskṛtam| SP0170073: tatkuruṣva tathā kṣipraṃ kālo no nātyagādyathā|| 7|| SP0170081: sa evamuktaḥ provāca sūdo 'mṛtavasustadā| SP0170082: rājaṃstvayā no nākhyātaṃ prāgeva narapuṃgava| SP0170083: sāmprataṃ nāsti piśitaṃ stokamapyabhikāṅkṣitam|| 8|| SP0170091: piśitasyaiva cālpatvādbahūnāṃ caiva tadbhujām| SP0170092: amitasya pradānācca na kiṃcidavaśiṣyate|| 9|| SP0170100: rājovāca| SP0170101: jāne sarvopayogaṃ ca jāne cāduṣṭatāṃ tava| SP0170102: jāne stokaṃ ca piśitaṃ kāryaṃ cedaṃ tathāvidham| SP0170103: mṛgyatāṃ piśitaṃ kṣipraṃ labdhavyaṃ yatra manyase|| 10|| SP0170110: sanatkumāra uvāca| SP0170111: evamukto 'mṛtavasuḥ prayatnaṃ mahadāsthitaḥ| SP0170112: piśitaṃ mṛgayansamyaṅnāpyavindata karhicit|| 11|| SP0170121: yadā na labdhavānmāṃsaṃ tadovāca narādhipam| SP0170122: gatvā niśi mahārājamidaṃ vacanamarthavat|| 12|| SP0170131: rājanna piśitaṃ tvasti pure 'smiñchuci karhicit| SP0170132: mṛgayanparikhinno 'smi śādhi kiṃ karavāṇi te|| 13|| SP0170140: sanatkumāra uvāca| SP0170141: sa evamuktaḥ sūdena tasminkāle narādhipaḥ| SP0170142: novāca kiṃcittaṃ sūdaṃ tūṣṇīmeva babhūva ha|| 14|| SP0170151: tadantaramabhiprekṣya viśvāmitrasamīritaḥ| SP0170152: rākṣaso rudhiro nāma saṃviveśa narādhipam|| 15|| SP0170161: rakṣasā sa tadāviṣṭo rudhireṇa durātmanā| SP0170162: uvāca sūdaṃ śanakaiḥ karṇamūle mahādyutiḥ|| 16|| SP0170171: gaccha yatkiṃcidānīya māṃsaṃ mānuṣamantataḥ| SP0170172: gārdabhaṃ vāpyathauṣṭraṃ vā sarvaṃ saṃskartumarhasi|| 17|| SP0170181: kimasau jñāsyate rātrau tvayā bhūyaśca saṃskṛtam| SP0170182: rasavadgandhavaccaiva kṣiprameva samācara|| 18|| SP0170190: sanatkumāra uvāca| SP0170191: sa evamuktastenātha mānuṣaṃ māṃsamādade| SP0170192: rājāpakāriṇo vyāsa mṛtotsṛṣṭasya kasyacit|| 19|| SP0170201: athārdharātrasamaye bhāskarākāravarcasam| SP0170202: śatānalasamaprakhyamapaśyanmunisattamam|| 20|| SP0170211: sa tamarghyeṇa pādyena āsanāgryavareṇa ca| SP0170212: samarcayitvā vidhivadannamasyopapādayat|| 21|| SP0170221: sa tadannaṃ samānītaṃ samālabhya mahātapāḥ| SP0170222: cukopa kupitaścāha pārthivaṃ pradahanniva|| 22|| SP0170230: śaktiruvāca| SP0170231: pārthivādhama viprāṇāṃ bhojanaṃ rākṣasocitam| SP0170232: na dīyate vidhijñena tvaṃ tu māmavamanyase|| 23|| SP0170241: yasmāttvaṃ rākṣasamidaṃ mahyaṃ ditsasi bhojanam| SP0170242: tasmāttvaṃ karmaṇā tena puruṣādo bhaviṣyasi|| 24|| SP0170250: sanatkumāra uvāca| SP0170251: evamuktastu tejasvī rājā saṃcintya tattadā| SP0170252: uvāca krodharaktākṣo rākṣasāviṣṭacetanaḥ|| 25|| SP0170261: puruṣādo bhavetyevaṃ māmavocadbhavānyataḥ| SP0170262: tatastvāṃ bhakṣayiṣyāmi bhrātṛbhiḥ sahitaṃ dvija|| 26|| SP0170271: bhakṣayitvā viśuddhyarthaṃ muktaśāpastataḥ param| SP0170272: cariṣyāmi tapaḥ śuddhaṃ saṃyamyendriyasaṃhatim| SP0170273: pitrā tavābhyanujñātaḥ svarge vatsye yathepsitam|| 27|| SP0179999: iti skandapurāṇe saptadaśamo 'dhyāyaḥ||