Skandapurāṇa Adhyāya 16 E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998. SP0160010: vyāsa uvāca| SP0160011: varānsa labdhvā bhagavānvasiṣṭho 'smatpitāmahaḥ| SP0160012: kaṃ putraṃ janayāmāsa ātmanaḥ sadṛśadyutim|| 1|| SP0160020: sanatkumāra uvāca| SP0160021: tenāsau varadānena devadevasya śūlinaḥ| SP0160022: arundhatyāmajanayattapoyogabalānvitam| SP0160023: brahmiṣṭhaṃ śaktināmānaṃ putraṃ putraśatāgrajam|| 2|| SP0160031: tasya bālyātprabhṛtyeva vāsiṣṭhasya mahātmanaḥ| SP0160032: pareṇa cetasā bhaktirabhavadgovṛṣadhvaje|| 3|| SP0160041: sa kadācidapatyārthamārādhayadumāpatim| SP0160042: tasya tuṣṭo mahādevo varado 'smītyabhāṣata|| 4|| SP0160051: atha dṛṣṭvā tamīśānamidamāhānatānanaḥ| SP0160052: kena stoṣyāmi te deva yastvaṃ sarvajagatpatiḥ| SP0160053: sarvāndhārayase lokānātmanā samayādvibho|| 5|| SP0160061: tvameva bhoktā bhojyaṃ ca kartā kāryaṃ tathā kriyā| SP0160062: utpādakastathotpādya utpattiścaiva sarvaśaḥ|| 6|| SP0160071: ātmānaṃ putranāmānaṃ mama tulyaṃ guṇairvibho| SP0160072: icchāmi dattaṃ deveśa eṣa me dīyatāṃ varaḥ|| 7|| SP0160080: sanatkumāra uvāca| SP0160081: tamevaṃvādinaṃ devaḥ prahasya vadatāṃ varaḥ| SP0160082: uvāca vacasā vyāsa diśaḥ sarvā vinādayan|| 8|| SP0160091: tvayāhaṃ yācitaḥ śakte sa ca te saṃbhaviṣyati| SP0160092: tvatsamaḥ sarvavedajñastvadīyo munipuṃgava|| 9|| SP0160101: bījātmā ca tathodbhūtaḥ svayamevāṅkurātmanā| SP0160102: bījātmanā na bhavati pariṇāmāntaraṃ gataḥ|| 10|| SP0160111: evaṃ sa ātmanātmā vaḥ saṃbhūto 'patyasaṃjñitaḥ| SP0160112: svenātmanā na bhavitā pariṇāmāntaraṃ gataḥ|| 11|| SP0160120: sanatkumāra uvāca| SP0160121: evamuktvā tu taṃ devaḥ prahasya ca nirīkṣya ca| SP0160122: jagāma sahasā yogī adṛśyatvamatidyutiḥ|| 12|| SP0160131: tasmingate mahādeve śaktistava pitāmahaḥ| SP0160132: vacastatpariniścintya evamevetyamanyata|| 13|| SP0160141: atha kāle 'timahati samatīte śubhavrate| SP0160142: tapasā bhāvitaścāpi mahatāgnisamaprabhaḥ| SP0160143: adṛśyantyāṃ mahāprajña ādadhe garbhamuttamam|| 14|| SP0160151: tasyāmāpannasattvāyāṃ rājā kalmāṣapādṛṣim| SP0160152: bhakṣayāmāsa saṃrabdho rakṣasā hṛtacetanaḥ|| 15|| SP0169999: iti skandapurāṇe ṣoḍaśo 'dhyāyaḥ||