Skandapurāṇa Adhyāya 15 E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998. SP0150010: sanatkumāra uvāca| SP0150011: praviṣṭe bhavanaṃ deve sūpaviṣṭe varāsane| SP0150012: sa bahirmanmathaḥ krūro devaṃ veddhumanābhavat|| 1|| SP0150021: tamanācārasaṃyuktaṃ durātmānaṃ kulādhamam| SP0150022: lokānsarvāṃstāpayānaṃ sarveṣvakaruṇātmakam|| 2|| SP0150031: ṛṣīṇāṃ vighnakartāraṃ niyamānāṃ vrataiḥ saha| SP0150032: cakrāhvayasya rūpeṇa ratyā saha tamāgatam|| 3|| SP0150041: athātatāyinaṃ vyāsa veddhukāmaṃ sureśvaram| SP0150042: nayanena tṛtīyena sāvajñaṃ tamavaikṣata|| 4|| SP0150051: tato 'sya netrajo vahnirjvālāmālāsahasravān| SP0150052: saṃvṛtya ratibhartāramadahatsaparicchadam|| 5|| SP0150061: sa dahyamānaḥ karuṇamārto 'krośata visvaram| SP0150062: prasādayaṃśca taṃ devaṃ papāta sa mahītale|| 6|| SP0150071: āśu so 'gniparītāṅgo manmatho lokatāpanaḥ| SP0150072: papāta bhasmasāccaiva kṣaṇena samapadyata|| 7|| SP0150081: patnī tu karuṇaṃ tasya vilalāpa suduḥkhitā| SP0150082: devaṃ devīṃ ca duḥkhārtā ayācatkaruṇāyatī|| 8|| SP0150091: tasyāśca karuṇāṃ śrutvā devau tau karuṇātmakau| SP0150092: ūcatustāṃ samālokya samāśvāsya ca duḥkhitām|| 9|| SP0150101: dagdha eṣa dhruvaṃ bhadre nāsyotpattiriheṣyate| SP0150102: aśarīro 'pi te kāle kāryaṃ sarvaṃ kariṣyati|| 10|| SP0150111: yadā tu viṣṇurbhavitā vasudevasutaḥ śubhe| SP0150112: tadā tasya suto 'yaṃ syātpatiste sa bhaviṣyati|| 11|| SP0150120: sanatkumāra uvāca| SP0150121: tataḥ sā taṃ varaṃ labdhvā kāmapatnī śubhānanā| SP0150122: jagāmeṣṭaṃ tadā deśaṃ prītiyuktā gataklamā|| 12|| SP0150130: sanatkumāra uvāca| SP0150131: evaṃ dagdhvā sa kāmaṃ tu śaṃkaro mūḍhacetasam| SP0150132: provāca himavatputrīṃ bhaktyā munivarasya ha|| 13|| SP0150141: vasiṣṭho nāma viprendro māṃ kṛtvā hṛdi tapyate| SP0150142: tasyāhaṃ varadānāya prayāsyāmi mahāvrate|| 14|| SP0150151: evamuktvā sa devīṃ tu bhaktiprītyā tadā vibhuḥ| SP0150152: jagāma tapyato 'bhyāśaṃ vasiṣṭhasya munervibhuḥ|| 15|| SP0150161: tato munivaraśreṣṭhaṃ variṣṭhaṃ tapatāṃ varam| SP0150162: vasiṣṭhamṛṣiśārdūlaṃ tapyamānaṃ paraṃ tapaḥ|| 16|| SP0150171: pūrṇe varṣasahasre tu jvalamānamivānalam| SP0150172: uvāca bhagavāngatvā brūhi kiṃ te dadāni te| SP0150173: dadāmi divyaṃ cakṣuste paśya māṃ sagaṇaṃ dvija|| 17|| SP0150181: dṛṣṭvā sa tu tamīśānaṃ praṇamya śirasā prabhum| SP0150182: śirasyañjalimādhāya tuṣṭāva hṛṣitānanaḥ|| 18|| SP0150190: vasiṣṭha uvāca| SP0150191: namaḥ kanakaliṅgāya vedaliṅgāya vai namaḥ| SP0150192: namaḥ sahasraliṅgāya vahniliṅgāya vai namaḥ|| 19|| SP0150201: namaḥ purāṇaliṅgāya śrutiliṅgāya vai namaḥ| SP0150202: namaḥ pavanaliṅgāya brahmaliṅgāya vai namaḥ|| 20|| SP0150211: namastrailokyaliṅgāya dāhaliṅgāya vai namaḥ| SP0150212: namaḥ parvataliṅgāya sthitiliṅgāya vai namaḥ|| 21|| SP0150221: namo rahasyaliṅgāya saptadvīpordhvaliṅgine| SP0150222: namaḥ sarvārthaliṅgāya sarvalokāṅgaliṅgine|| 22|| SP0150231: namo 'stvavyaktaliṅgāya buddhiliṅgāya vai namaḥ| SP0150232: namo 'haṃkāraliṅgāya bhūtaliṅgāya vai namaḥ|| 23|| SP0150241: nama indriyaliṅgāya namastanmātraliṅgine| SP0150242: namaḥ puruṣaliṅgāya bhāvaliṅgāya vai namaḥ|| 24|| SP0150251: namaḥ sarvārthaliṅgāya tamoliṅgāya vai namaḥ| SP0150252: namo rajordhvaliṅgāya sattvaliṅgāya vai namaḥ|| 25|| SP0150261: namo gaganaliṅgāya tejoliṅgāya vai namaḥ| SP0150262: namo vāyūrdhvaliṅgāya śabdaliṅgāya vai namaḥ|| 26|| SP0150271: namo ṛkstutaliṅgāya yajurliṅgāya vai namaḥ| SP0150272: namaste 'tharvaliṅgāya sāmaliṅgāya vai namaḥ|| 27|| SP0150281: namo yajñāṅgaliṅgāya yajñaliṅgāya vai namaḥ| SP0150282: namaste 'nantaliṅgāya devānugataliṅgine|| 28|| SP0150291: diśa naḥ paramaṃ yogamapatyaṃ matsamaṃ tathā| SP0150292: brahma caivākṣayaṃ deva śamaṃ caiva paraṃ vibho| SP0150293: akṣayatvaṃ ca vaṃśasya dharme ca matimakṣayām|| 29|| SP0150300: sanatkumāra uvāca| SP0150301: evaṃ sa bhagavānvyāsa vasiṣṭhenāmitātmanā| SP0150302: stūyamānastutoṣātha tuṣṭaścedaṃ tamabravīt|| 30|| SP0150310: bhagavānuvāca| SP0150311: tuṣṭaste 'haṃ dadānyetattava sarvaṃ manogatam| SP0150312: yogaṃ ca paramaṃ sūkṣmamakṣayaṃ sarvakāmikam|| 31|| SP0150321: pautraṃ ca tvatsamaṃ divyaṃ tapoyogabalānvitam| SP0150322: dadāni te ṛṣiśreṣṭha pratibhāsyanti caiva te|| 32|| SP0150331: damaḥ śamastathā kīrtistuṣṭirakrodha eva ca| SP0150332: nityaṃ tava bhaviṣyanti amaratvaṃ ca sarvaśaḥ|| 33|| SP0150341: avadhyatvamasahyatvamakṣayatvaṃ ca sarvadā| SP0150342: vaṃśasya cākṣatirvipra dharme ca ratiravyayā| SP0150343: brūhi cānyānapi varāndadāmi ṛṣisattama|| 34|| SP0150350: vasiṣṭha uvāca| SP0150351: bhagavanviditaṃ sarvaṃ bhaviṣyaṃ devasattama| SP0150352: na syāddhi tattathā deva yathā vā manyase prabho|| 35|| SP0150360: deva uvāca| SP0150361: bhaviṣyaṃ nānyathā kuryāditi me niścitā matiḥ| SP0150362: ahaṃ kartā bhaviṣyasya kathaṃ kuryāttadanyathā|| 36|| SP0150371: tathā tannātra saṃdeho vihitaṃ yadyathā mayā| SP0150372: tasmātte 'nugrahaṃ kartā bhūyaḥ putrastavāvyayaḥ|| 37|| SP0150380: sanatkumāra uvāca| SP0150381: evamuktvā tato devaḥ kapardī nīlalohitaḥ| SP0150382: paśyatastasya viprarṣeḥ kṣaṇādantaradhīyata|| 38|| SP0159999: iti skandapurāṇe pañcadaśamo 'dhyāyaḥ||