Skandapurāṇa Adhyāya 13 E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998. SP0130010: sanatkumāra uvāca| SP0130011: vistṛte himavatpṛṣṭhe vimānaśatasaṃkule| SP0130012: abhavatsa tu kālena śailaputryāḥ svayaṃvaraḥ|| 1|| SP0130021: atha parvatarājo 'sau himavāndhyānakovidaḥ| SP0130022: duhiturdevadevena jñātvā tadabhimantritam|| 2|| SP0130031: jānannapi mahāśailaḥ samācārakriyepsayā| SP0130032: svayaṃvaraṃ tato devyāḥ sarvalokeṣvaghoṣayat|| 3|| SP0130041: devadānavasiddhānāṃ sarvalokanivāsinām| SP0130042: vṛṇuyātparameśānaṃ samakṣaṃ yena me sutā|| 4|| SP0130051: tadeva sukṛtaṃ ślāghyaṃ mamābhyudayasaṃmatam| SP0130052: iti saṃcintya śailendraḥ kṛtvā hṛdi maheśvaram|| 5|| SP0130061: ābrahmakeṣu lokeṣu devyāḥ śailendrasattamaḥ| SP0130062: kṛtvā ratnākulaṃ deśaṃ svayaṃvaramacīkarat|| 6|| SP0130071: athaivamāghoṣitamātra eva svayaṃvare vyāsa mahīdhraputryāḥ| SP0130072: devādayaḥ sarvajagannivāsāḥ samāyayurdivyagṛhītaveṣāḥ|| 7|| SP0130081: praphullapadmāsanasaṃniviṣṭaḥ siddhairvṛto yogibhiraprameyaiḥ| SP0130082: vijñāpitastena mahīdhrarājñā pitāmahastatra samājagāma|| 8|| SP0130091: akṣṇāṃ sahasraṃ surarāṭ sa bibhraddivyāṅgahārasragudāttarūpaḥ| SP0130092: airāvataṃ sarvagajendramukhyaṃ sravanmadāsārakṛtapravāham| SP0130093: āruhya sarvāmararāṭ sa vajraṃ bibhratsamāgātpurataḥ surāṇām|| 9|| SP0130101: tejaḥpratāpādhikadivyarūpaḥ prodbhāsayansarvadiśo vivasvān| SP0130102: haimaṃ vimānaṃ sacalatpatākamāruhya āgāttvaritaṃ javena|| 10|| SP0130111: maṇipradīptojjvalakuṇḍalaśca vahnyarkatejaḥpratime vimāne| SP0130112: samabhyagātkaśyapaviprasūnurāditya āgādbhaganāmadhārī|| 11|| SP0130121: pīnāṅgayaṣṭiḥ sukṛtāṅgahārastejobalājñāsadṛśaprabhāvaḥ| SP0130122: daṇḍaṃ samādāya kṛtānta āgādāruhya bhīmaṃ mahiṣaṃ javena|| 12|| SP0130131: mahāmahīdhrocchrayapīnagātraḥ svarṇādiratnācitacāruveṣaḥ| SP0130132: samīraṇaḥ sarvajagadvibhartā vimānamāruhya samabhyagāddhi|| 13|| SP0130141: saṃtāpayansarvasurāsureśāṃstejodhikastejasi saṃniviśya| SP0130142: vahniḥ samabhyetya surendramadhye jvalanpratasthau varaveṣadhārī|| 14|| SP0130151: nānāmaṇiprajvalitāṅgayaṣṭirjagaccarandivyavimānamagryam| SP0130152: āruhya sarvadraviṇādhipeśaḥ sa rājarājastvarito 'bhyagācca|| 15|| SP0130161: āpyāyayansarvasurāsureśānkāntyā ca veṣeṇa ca cārurūpaḥ| SP0130162: jvalanmahāratnavicitrarūpaṃ vimānamāruhya śaśī samāgāt|| 16|| SP0130171: śyāmāṅgayaṣṭiḥ suvicitraveṣaḥ sarvasragābaddhasugandhamālī| SP0130172: tārkṣyaṃ samāruhya mahīdhrakalpaṃ gadādharo 'sau tvaritaṃ sametaḥ|| 17|| SP0130181: tathāśvinau devabhiṣagvarau tu ekaṃ vimānaṃ tvarayābhiruhya| SP0130182: manoharāvujjvalacāruveṣāvājagmaturdevasadaḥ suvīrau|| 18|| SP0130191: śeṣaḥ sahasraṃ sphuradagnivarṇaṃ bibhratsphaṭānāṃ jvalanārkatejāḥ| SP0130192: sārdhaṃ sa nāgairaparairmahātmā vimānamāruhya samabhyagācca|| 19|| SP0130201: diteḥ sutānāṃ ca mahāsurāṇāṃ vahnyarkaśakrānilatulyabhāsām| SP0130202: varānurūpaṃ pravidhāya veṣaṃ vṛndaṃ samāgātpurataḥ surāṇām|| 20|| SP0130211: gandharvarājaḥ sa ca cārurūpī divyaṅgamo divyavimānacārī| SP0130212: gandharvasaṃghaiḥ sahito 'psarobhiḥ śakrājñayā tatra samājagāma|| 21|| SP0130221: anye ca devāstridivaukaseśāḥ pṛthakpṛthakcārugṛhītaveṣāḥ| SP0130222: ājagmurāruhya vimānapṛṣṭhaṃ gandharvayakṣoragakiṃnarāśca|| 22|| SP0130231: śacīpatistatra surendramadhye rājādhikārādhikalakṣyamūrtiḥ| SP0130232: ājñābalaiśvaryakṛtapramoho vṛthādhikaṃ yatnamupācakāra|| 23|| SP0130241: hetustrilokasya jagatprasūtermātā ca teṣāṃ sasurāsurāṇām| SP0130242: patnī ca śambhoḥ puruṣasya dhāmno gītā purāṇe prakṛtiḥ parārthā| SP0130243: dakṣasya kopāddhimavadgṛhaṃ sā kāryārthamāgātparameśapatnī|| 24|| SP0130251: evaṃ yatastāṃ na viduḥ sureśā mohastatastānpara āviveśa| SP0130252: varārthamājagmurato vimūḍhā īśena yasmādvṛḍitāḥ kṛtāste|| 25|| SP0130261: tataḥ pranṛttābhirathāpsarobhirgandharvasaṃghaiśca sugītaśabdaiḥ| SP0130262: sthitaiśca nānāvidharūpaveṣairdevāsurāditridivaukasaṃghaiḥ|| 26|| SP0130271: vimānapṛṣṭhe maṇihemacitre sthitā calaccāmaravījitāṅgī| SP0130272: sarvartupuṣpāṃ susugandhamālāṃ pragṛhya devī prasabhaṃ pratasthe|| 27|| SP0130280: sanatkumāra uvāca| SP0130281: mālāṃ pragṛhya devyāṃ tu sthitāyāṃ devasaṃsadi| SP0130282: śakrādyairāgatairdevaiḥ svayaṃvaramupāgataiḥ|| 28|| SP0130291: devyā jijñāsayā śambhurbhūtvā pañcaśikhaḥ śiśuḥ| SP0130292: utsaṅgatalasaṃsupto babhūva sahasā vibhuḥ|| 29|| SP0130301: akasmādatha taṃ devī śiśuṃ pañcaśikhaṃ sthitam| SP0130302: jñātvā yogasamādhānājjahṛṣe prītisaṃyutā|| 30|| SP0130311: atha sā śuddhasaṃkalpā kāṅkṣitaprāptasatphalā| SP0130312: nirvṛteva tadā tasthau kṛtvā hṛdi tameva tu|| 31|| SP0130321: tato dṛṣṭvā śiśuṃ devā devyā utsaṅgavartinam| SP0130322: ko 'yamatreti saṃmantrya cukrudhurbhṛśamārditāḥ|| 32|| SP0130331: vajramākārayattasya bāhumutkṣipya vṛtrahā| SP0130332: sa bāhurutthitastasya tathaiva samatiṣṭhata|| 33|| SP0130341: stambhitaḥ śiśurūpeṇa devadevena śambhunā| SP0130342: vajraṃ kṣeptuṃ na śaśāka bāhuṃ cālayituṃ na ca|| 34|| SP0130351: bhago nāma tato deva ādityaḥ kāśyapo balī| SP0130352: utkṣipya muśalaṃ dīptaṃ kṣeptumaicchadvimohitaḥ| SP0130353: tasyāpi bhagavānbāhuṃ tathaivāstambhayattadā|| 35|| SP0130361: śiraḥ prakampayanviṣṇuḥ sakrodhastamavaikṣata| SP0130362: tasyāpi śiraso devaḥ khālityaṃ pracakāra ha|| 36|| SP0130371: pūṣā dantāndaśandantaiḥ śarvamaikṣata mohitaḥ| SP0130372: tasyāpi daśanāḥ peturdṛṣṭamātrasya śambhunā|| 37|| SP0130381: yamasya stambhito daṇḍastejo vahneḥ śaśeḥ prabhā| SP0130382: balaṃ vāyostathānyeṣāṃ tasminsarvadivaukasām| SP0130383: balaṃ tejaśca yogaṃ ca tathaivāstambhayadvibhuḥ|| 38|| SP0130391: atha teṣu sthiteṣvevaṃ manyumatsu sureṣu tu| SP0130392: brahmā paramasaṃvigno dhyānamāsthāya sādaram| SP0130393: bubudhe devadeveśamumotsaṅgasamāsthitam|| 39|| SP0130401: sa buddhvā parameśānaṃ śīghramutthāya sādaram| SP0130402: vavande caraṇau śambhorastuvacca pitāmahaḥ| SP0130403: paurāṇaiḥ sāmasaṃgītaiḥ puṇyākhyairguhyanāmabhiḥ|| 40|| SP0130411: ajastvamamaro deva sraṣṭā hartā vibhuḥ paraḥ| SP0130412: pradhānapuruṣastattvaṃ brahma dhyeyaṃ tadakṣayam|| 41|| SP0130421: amṛtaṃ paramātmā ca īśvaraḥ kāraṇaṃ mahat| SP0130422: brahmakṛtprakṛteḥ sraṣṭā sarvasṛkparameśvaraḥ|| 42|| SP0130431: iyaṃ ca prakṛtirdevī sadā te sṛṣṭikāraṇam| SP0130432: patnīrūpaṃ samāsthāya jagatkāraṇamāgatā|| 43|| SP0130441: namastubhyaṃ sadeśāna devyāścaiva sadā namaḥ| SP0130442: prasādāttava deveśa niyogācca mayā prajāḥ|| 44|| SP0130451: devādyāsta ime sṛṣṭā mūḍhāstvadyogamohitāḥ| SP0130452: kuru prasādameteṣāṃ yathāpūrvaṃ bhavantvime|| 45|| SP0130461: tata evaṃ tadā brahmā vijñāpya parameśvaram| SP0130462: stambhitānsarvadevāṃstānidamāha mahādyutiḥ|| 46|| SP0130471: mūḍhāḥ stha devatāḥ sarve nainaṃ budhyata śaṃkaram| SP0130472: devadevamihāyātaṃ mamaivotpattikāraṇam|| 47|| SP0130481: ayaṃ rudro mahādevaḥ śarvo bhīmaḥ kapardimān| SP0130482: ugra īśāna ātmā ca ajaḥ śaṃkara eva ca|| 48|| SP0130491: devadevaḥ paraṃ dhāma īśaḥ paśupatiḥ patiḥ| SP0130492: jagatsraṣṭā jagaddhartā jagatsaṃsthitikāraṇam|| 49|| SP0130501: gacchadhvaṃ śaraṇaṃ śīghramevamevāmareśvarāḥ| SP0130502: sārdhaṃ mayaiva deveśaṃ paramātmānamavyayam|| 50|| SP0130511: tataste stambhitāḥ sarve tathaiva tridivaukasaḥ| SP0130512: praṇemurmanasā śarvaṃ bhāvaśuddhena cetasā|| 51|| SP0130521: atha teṣāṃ prasanno 'bhūddevadevo maheśvaraḥ| SP0130522: yathāpūrvaṃ cakārāśu devatānāṃ tanūstadā|| 52|| SP0130531: tata evaṃ pravṛtte tu sarvadevanivāraṇe| SP0130532: vapuścakāra deveśastryakṣaṃ paramamadbhutam| SP0130533: tejasā yasya devāste cakṣuraprārthayanvibhum|| 53|| SP0130541: tebhyaḥ paramakaṃ cakṣuḥ svavapurdṛṣṭiśaktimat| SP0130542: prādātparamadeveśaḥ apaśyaṃste tadā prabhum|| 54|| SP0130551: te dṛṣṭvā parameśānaṃ tṛtīyekṣaṇadhāriṇam| SP0130552: brahmādyā nemire tūrṇaṃ sarva eva sureśvarāḥ|| 55|| SP0130561: tasya devī tadā hṛṣṭā samakṣaṃ tridivaukasām| SP0130562: pādayoḥ sthāpayāmāsa sragmālāmamitadyuteḥ|| 56|| SP0130571: sādhu sādhviti samprocya devatāste punarvibhum| SP0130572: saha devyā namaścakruḥ śirobhirbhūtalāśritaiḥ|| 57|| SP0130581: athāsminnantare vyāsa brahmā lokapitāmahaḥ| SP0130582: himavantaṃ mahāśailamidamāha mahādyutiḥ|| 58|| SP0130591: ślāghyaḥ pūjyaśca vandyaśca sarveṣāṃ nastvamadya hi| SP0130592: śarveṇa saha sambandho yasya te 'bhūdayaṃ mahān| SP0130593: kriyatāṃ cāśu udvāhaḥ kimarthaṃ sthīyate param|| 59|| SP0130601: tataḥ praṇamya himavāṃstaṃ devaṃ pratyabhāṣata| SP0130602: tvameva kāraṇaṃ deva yena śarvādayaṃ mama|| 60|| SP0130611: prasādaḥ sahasotpanno hetuścāpi tvameva hi| SP0130612: udvāhaṃ tu yathā yādṛktadvidhatsva pitāmaha|| 61|| SP0130621: tata evaṃ vacaḥ śrutvā girirājñaḥ pitāmahaḥ| SP0130622: udvāhaḥ kriyatāṃ deva iti devamuvāca ha| SP0130623: tamāha śaṃkaro devaṃ yatheṣṭamiti lokapaḥ|| 62|| SP0130631: tatkṣaṇācca tato vyāsa brahmaṇā kalpitaṃ puram| SP0130632: udvāhārthaṃ maheśasya nānāratnopaśobhitam|| 63|| SP0130641: ratnāni maṇayaścitrā hema mauktikameva ca| SP0130642: mūrtimanta upāgamya alaṃcakruḥ purottamam|| 64|| SP0130651: citrā mārakatī bhūmiḥ sauvarṇastambhaśobhitā| SP0130652: bhāsvatsphaṭikabhittībhirmuktāhārapralambitā|| 65|| SP0130661: tasmiñchivapure ramye udvāhārthaṃ vinirmite| SP0130662: śuśubhe devadevasya maheśasya mahātmanaḥ|| 66|| SP0130671: somādityau samaṃ tatra bhāsayantau mahāmaṇī| SP0130672: saurabheyaṃ manoramyaṃ gandhamāghrāya mārutaḥ| SP0130673: pravavau sukhasaṃsparśa īśe bhaktiṃ prasādayan|| 67|| SP0130681: samudrāstatra catvāraḥ śakrādyāśca surottamāḥ| SP0130682: devanadyo mahānadyaḥ siddhā munaya eva ca|| 68|| SP0130691: gandharvāpsarasaḥ sarve nāgā yakṣāḥ sarākṣasāḥ| SP0130692: guhyakāḥ khecarāścānye kiṃnarā devacāraṇāḥ|| 69|| SP0130701: tumbururnārado hāhā hūhū caiva tu sāmagāḥ| SP0130702: ratnānyādāya vādyāṃśca tatrājagmustadā puram|| 70|| SP0130711: ṛṣayaḥ kṛtsnaśastatra vedagītāṃstapodhanāḥ| SP0130712: puṇyānvaivāhikānmantrāñjepuḥ saṃhṛṣṭamānasāḥ|| 71|| SP0130721: jagato mātaraḥ sarvā devakanyāśca kṛtsnaśaḥ| SP0130722: gāyanti hṛṣitāḥ sarvā udvāhe parameṣṭhinaḥ|| 72|| SP0130731: ṛtavaḥ ṣaṭ samaṃ tatra nānāgandhasukhāvahāḥ| SP0130732: udvāhaḥ śaṃkarasyeti mūrtimanta upasthitāḥ|| 73|| SP0130741: nīlajīmūtasaṃghātamandradhvānapraharṣitaiḥ| SP0130742: kekāyamānaiḥ śikhibhirnṛtyamānaiśca sarvaśaḥ|| 74|| SP0130751: vilolapiṅgalaspaṣṭavidyullekhāvabhāsitā| SP0130752: kumudāpītaśuklābhirbalākābhiśca śobhitā|| 75|| SP0130761: pratyagrasaṃjātaśilīndhrakandalā latādrumābhyudgatacārupallavā| SP0130762: śubhāmbudhārāpraṇayaprabodhitairmadālasairbhekagaṇaiśca nāditā|| 76|| SP0130771: priyeṣu mānonnatamānasānāṃ suniścitānāmapi kāminīnām| SP0130772: mayūrakekābhirutaiḥ kṣaṇena manoharairmānavibhaṅgakartrī|| 77|| SP0130781: tathā trivarṇojjvalacārumūrtinā śaśāṅkalekhākuṭilena sarvataḥ| SP0130782: payodasaṃghātasamīpavartinā mahendracāpena bhṛśaṃ virājitā|| 78|| SP0130791: vicitrapuṣpasparśātsugandhibhirghanāmbusamparkatayā suśītalaiḥ| SP0130792: vikampayantī pavanairmanoharaiḥ surāṅganānāmalakāvalīḥ śubhāḥ|| 79|| SP0130801: garjatpayodasthagitendubimbā navāmbusekodgatacārudūrvā| SP0130802: nirīkṣitā sādaramutsukābhirniśvāsadhūmraṃ pathikāṅganābhiḥ|| 80|| SP0130811: haṃsanūpuraśabdāḍhyā samunnatapayodharā| SP0130812: caladvidyullatākāñcī spaṣṭapadmavilocanā|| 81|| SP0130821: asitajaladavṛndadhvānavitrastahaṃsā vimalasaliladhārāpātanamrotpalāgrā| SP0130822: surabhikusumareṇuk.lptasarvāṅgaśobhā giriduhitṛvivāhe prāvṛḍāgādvibhūtyai|| 82|| SP0130831: meghakañcukanirmuktā padmakośodgatastanī| SP0130832: haṃsanūpuranirhrādā sarvaramyadigantarā|| 83|| SP0130841: vistīrṇapulinaśroṇī kūjatsārasamekhalā| SP0130842: praphullendīvarābhogavilocanamanoharā|| 84|| SP0130851: pakvabimbādharapuṭā kundadantaprahāsinī| SP0130852: navaśyāmālatāśyāmaromarājīpariṣkṛtā|| 85|| SP0130861: candrāṃśuhāravaryeṇa saudhoraḥsthalasarpiṇā| SP0130862: prahlādayantī cetāṃsi sarveṣāṃ tridivaukasām|| 86|| SP0130871: samadālikulodgītamadhurasvarabhāṣiṇī| SP0130872: calatkumudasaṃghātacārukuṇḍalaśobhinī|| 87|| SP0130881: raktāśokāgraśākhotthapallavāṅgulidhāriṇī| SP0130882: tatpuṣpasaṃcayamayairvāsobhiḥ samalaṃkṛtā|| 88|| SP0130891: raktotpalāgracaraṇā jātīpuṣpanakhāvalī| SP0130892: kadalīstambhacārūruḥ śaśāṅkavadanā tathā|| 89|| SP0130901: padmakiñjalkasampṛktapavanāgrakaraiḥ surān| SP0130902: premṇā spṛśantī kānteva śaradāgānmanoramā|| 90|| SP0130911: nirmuktāsitameghakañcukapuṭā pūrṇendubimbānanā SP0130912: nīlāmbhojavilocanāravindamukulaprodbhinnacārustanī| SP0130913: nānāpuṣparajaḥsugandhipavanaprahlādanī cetasāṃ SP0130914: tatrāgātkalahaṃsanūpuraravā devyā vivāhe śarat|| 91|| SP0130921: atyarthaśītalāmbhobhiḥ plāvayantau gireḥ śilāḥ| SP0130922: ṛtū śiśirahemantāvājagmaturatidyutī|| 92|| SP0130931: tābhyāmṛtubhyāṃ prāptābhyāṃ himavānsa nagottamaḥ| SP0130932: prāleyacūrṇavarṣibhyāṃ kṣipraṃ raupya ivābabhau|| 93|| SP0130941: tena prāleyavarṣeṇa ghanena sa himācalaḥ| SP0130942: agādhena tadā reje kṣīroda iva sāgaraḥ|| 94|| SP0130951: himasthāneṣu himavānnāśayāmāsa pādapān| SP0130952: sādhūpacārānsahasā kṛtārtha iva durjanaḥ|| 95|| SP0130961: prāleyapaṭalacchannaiḥ śṛṅgaiḥ sa śuśubhe nagaḥ| SP0130962: chatrairiva mahābhogaiḥ pāṇḍaraiḥ pṛthivīpatiḥ|| 96|| SP0130971: pāṇḍarāṇi viśālāni śrīmanti subhagāni ca| SP0130972: tuṅgāni cādriśṛṅgāṇi saudhānīva cakāśire|| 97|| SP0130981: tasyācalendrasya darīṣvatīva vicitrasāraṅgakulākulāsu| SP0130982: prāleyadhārāḥ śaśipādagaurā gokṣīradhārā iva saṃnipetuḥ|| 98|| SP0130991: bahukusumarajobhirutkarāṅgā himakaṇasaṅgasuśītalāḥ samīrāḥ| SP0130992: vavuramaragaṇeśvarāmbarāṇi pratanutamāni śanairvikampayantaḥ|| 99|| SP0131001: nirdhūtarūkṣānilaśītadoṣaḥ prodbhinnacūtāṅkurakarṇapūraḥ| SP0131002: vasantakālaśca tamadriputrīsevārthamāgāddhimavantamāśu|| 100|| SP0131011: tasminnṛtāvadrisutāvivāhasiṣevayā taṃ girimabhyupete| SP0131012: prādurbabhūvuḥ kusumāvataṃsāḥ samantataḥ pādapagulmaṣaṇḍāḥ|| 101|| SP0131021: vavuḥ sugandhāḥ subhagāḥ suśītā vicitrapuṣpāgrarajotkarāṅgāḥ| SP0131022: manobhavodrekakarāḥ surāṇāṃ surāṅganānāṃ ca muhuḥ samīrāḥ|| 102|| SP0131031: svacchāmbupūrṇāśca tathā nalinyaḥ padmotpalānāṃ mukulairupetāḥ| SP0131032: īṣatsamudbhinnapayodharāgrā nāryo yathā ramyatamā babhūvuḥ|| 103|| SP0131041: ṛtoḥ svabhāvācca madodbhavācca phullāsu śākhāsu nilīnapakṣāḥ| SP0131042: cetobhirāmaṃ tridaśāṅganānāṃ puṃskokilāścātikalaṃ vineduḥ|| 104|| SP0131051: nātyuṣṇaśītāni saraḥpayāṃsi kiñjalkacūrṇaiḥ kapilīkṛtāni| SP0131052: cakrāhvayugmairupanāditāni papuḥ prahṛṣṭāḥ suradantimukhyāḥ|| 105|| SP0131061: priyaṅgūścūtataravaścūtāṃścāpi priyaṅgavaḥ| SP0131062: tarjayanta ivānyonyaṃ mañjarībhiścakāśire|| 106|| SP0131071: himaśukleṣu śṛṅgeṣu tilakāḥ kusumotkarāḥ| SP0131072: śuśubhuḥ kāryamuddiśya vṛddhā iva samāgatāḥ|| 107|| SP0131081: phullāśokalatāstatra rejire śālasaṃśritāḥ| SP0131082: kāminya iva kāntānāṃ kaṇṭhālambitamūrtayaḥ|| 108|| SP0131091: samadālikulodgītalatākusumasaṃcayāḥ| SP0131092: parasparaṃ hi mālatyo bhāṣantya iva rejire|| 109|| SP0131101: nīlāni nīlāmburuhaiḥ payāṃsi gaurāṇi gauraiśca sanāladaṇḍaiḥ| SP0131102: raktaiśca raktāni bhṛśaṃ kṛtāni mattadvirephārdhavidaṣṭapatraiḥ|| 110|| SP0131111: haimāni vistīrṇajaleṣu keṣucinnirantaraṃ mārakatāni keṣucit| SP0131112: vaidūryanālāni saraḥsu keṣucitprajajñire padmavanāni sarvataḥ|| 111|| SP0131121: vāpyastatrābhavanramyāḥ kamalotpalabhūṣitāḥ| SP0131122: nānāvihagasaṃghuṣṭā hemasopānapaṅktayaḥ|| 112|| SP0131131: śṛṅgāṇi tasya tu gireḥ karṇikāraiḥ supuṣpitaiḥ| SP0131132: samucchritānyaviralairhaimānīva babhurmune|| 113|| SP0131141: īṣadudbhinnakusumaiḥ pāṭalaiścāpi pāṭalāḥ| SP0131142: sambabhūvurdiśaḥ sarvāḥ pavanākampimūrtibhiḥ|| 114|| SP0131151: kṛṣṇāñjanādriśṛṅgābhā nīlāśokamahīruhāḥ| SP0131152: girau vavṛdhire phullāḥ spardhayeva parasparam|| 115|| SP0131161: cīruvākavighuṣṭāni kiṃśukānāṃ vanāni ca| SP0131162: parvatasya nitambeṣu sarveṣvevābhijajñire|| 116|| SP0131171: tamālagulmaistasyāsīcchobhā himavatastadā| SP0131172: nīlajīmūtasaṃghātairnilīnairiva sandhiṣu|| 117|| SP0131181: nikāmapuṣpaiḥ suviśālaśākhaiḥ samucchritaiścampakapādapaiśca| SP0131182: pramattapuṃskokilasampralāpairhimācalo 'tīva tadā rarāja|| 118|| SP0131191: śrutvā śabdaṃ ṛtumadakalaṃ sarvataḥ kokilānāṃ SP0131192: cañcatpakṣāḥ sumadhurarutaṃ nīlakaṇṭhā vineduḥ| SP0131193: teṣāṃ śabdairupacitabalaḥ puṣpacāpeṣuhastaḥ SP0131194: sajjībhūtastridaśavanitā veddhumaṅgeṣvanaṅgaḥ|| 119|| SP0131201: paṭusūryātapaścāpi prāyaḥ soṣṇajalāśayaḥ| SP0131202: devīvivāhasevārthaṃ grīṣma āgāddhimācalam|| 120|| SP0131211: sa cāpi tarubhistatra bahubhiḥ kusumotkaraiḥ| SP0131212: śobhayāmāsa śṛṅgāṇi prāleyādreḥ samantataḥ|| 121|| SP0131221: tasyāpi ca ṛtostatra vāyavaḥ sumanoharāḥ| SP0131222: vavuḥ pāṭalavistīrṇakadambārjunagandhinaḥ|| 122|| SP0131231: vāpyaḥ praphullapadmaughāḥ kesarāruṇamūrtayaḥ| SP0131232: abhavaṃstaṭasaṃghuṣṭakalahaṃsakadambakāḥ|| 123|| SP0131241: tathā kuravakāścāpi kusumāpāṇḍumūrtayaḥ| SP0131242: sarveṣu jajñuḥ śṛṅgeṣu bhramarāvalisevitāḥ|| 124|| SP0131251: bakulāśca nitambeṣu viśāleṣu mahībhṛtaḥ| SP0131252: utsasarjurmanojñāni kusumāni samantataḥ|| 125|| SP0131261: iti kusumavicitrasarvavṛkṣā vividhavihaṃgamanādaramyadeśāḥ| SP0131262: himagiritanayāvivāhabhūtyai ṣaḍupayayurṛtavo munipravīra|| 126|| SP0131271: tata evaṃ pravṛtte tu sarvabhūtasamāgame| SP0131272: nānāvādyaśatākīrṇe brahmā mama pitā svayam|| 127|| SP0131281: śailaputrīmalaṃkṛtya yogyābharaṇasampadā| SP0131282: puraṃ praveśayāmāsa svayamādāya lokadhṛk|| 128|| SP0131291: tatastu punareveśaṃ brahmā vyajñāpayadvibhum| SP0131292: havirjuhomi vahnau tu upādhyāyapade sthitaḥ| SP0131293: dadāsi mahyaṃ yadyājñāṃ kartavyo 'yaṃ kriyāvidhiḥ|| 129|| SP0131301: tamāha śaṃkaro devaṃ devadevo jagatpatiḥ| SP0131302: yadyadiṣṭaṃ sureśāna tatkuruṣva yathepsitam| SP0131303: kartāsmi vacanaṃ sarvaṃ brahmaṃstava jagadvibho|| 130|| SP0131311: tataḥ praṇamya hṛṣṭātmā brahmā lokapitāmahaḥ| SP0131312: hastaṃ devasya devyāśca yogabandhe yuyoja ha|| 131|| SP0131321: jvalanaṃ ca svayaṃ kṛtvā kṛtāñjalimupasthitaṃ | SP0131322: śrutigītairmahāmantrairmūrtimadbhirupasthitaiḥ|| 132|| SP0131331: yathoktavidhinā hutvā sarpistadamṛtaṃ ca hi| SP0131332: triśca taṃ jvalanaṃ devaṃ kārayitvā pradakṣiṇam|| 133|| SP0131341: muktvā hastasamāyogaṃ sahitaḥ sarvadevataiḥ| SP0131342: sutaiśca mānasaiḥ sarvaiḥ prahṛṣṭenāntarātmanā| SP0131343: vṛtte udvāhakāle tu praṇanāma vṛṣadhvajam|| 134|| SP0131351: yogenaiva tayorvyāsa tadomāparameśayoḥ| SP0131352: udvāhaḥ sa paro vṛtto yaṃ devā na viduḥ kvacit|| 135|| SP0131361: iti te sarvamākhyātaṃ svayaṃvaramidaṃ śubham| SP0131362: udvāhaścaiva devasya śṛṇvataḥ paramādbhutam|| 136|| SP0139999: iti skandapurāṇe nāma trayodaśo 'dhyāyaḥ||