Skandapurāṇa Adhyāya 11 E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998. SP0110010: sanatkumāra uvāca| SP0110011: kadācitsvagṛhaṃ prāptaṃ kaśyapaṃ dvipadāṃ varam| SP0110012: apṛcchaddhimavānpraśnaṃ loke khyātikaraṃ nu kim|| 1|| SP0110021: kenākṣayāśca lokāḥ syuḥ khyātiśca paramā mune| SP0110022: tathaiva cārcanīyatvaṃ satsu taṃ kathayasva me|| 2|| SP0110030: kaśyapa uvāca| SP0110031: apatyena mahābāho sarvametadavāpyate| SP0110032: mama khyātirapatyena brahmaṇo ṛṣibhiśca ha|| 3|| SP0110041: kiṃ na paśyasi śailendra yato māṃ paripṛcchasi| SP0110042: vartayiṣyāmi taccāpi yanme dṛṣṭaṃ purācala|| 4|| SP0110051: vārāṇasīmahaṃ gacchannapaśyaṃ saṃsthitaṃ divi| SP0110052: vimānaṃ svanavaddivyamanaupamyamaninditam|| 5|| SP0110061: tasyādhastādārtanādaṃ gartāsthāne śṛṇomyaham| SP0110062: tānahaṃ tapasā jñātvā tatraivāntarhitaḥ sthitaḥ|| 6|| SP0110071: athāgāttatra śailendra vipro niyamavāñchuciḥ| SP0110072: tīrthābhiṣekapūtātmā pare tapasi saṃsthitaḥ|| 7|| SP0110081: atha sa vrajamānastu vyāghreṇābhīṣito dvijaḥ| SP0110082: viveśa taṃ tadā deśaṃ sā gartā yatra bhūdhara|| 8|| SP0110091: gartāyāṃ vīraṇastambe lambamānāṃstadā munīn| SP0110092: apaśyadārto duḥkhārtānapṛcchattāṃśca sa dvijaḥ|| 9|| SP0110101: ke yūyaṃ vīraṇastambe lambamānā hyadhomukhāḥ| SP0110102: duḥkhitāḥ kena mokṣaśca yuṣmākaṃ bhavitānaghāḥ|| 10|| SP0110110: pitara ūcuḥ| SP0110111: vayaṃ te 'kṛtapuṇyasya pitaraḥ sapitāmahāḥ| SP0110112: prapitāmahāśca kliśyāmastava duṣṭena karmaṇā|| 11|| SP0110121: narako 'yaṃ mahābhāga gartārūpaṃ samāsthitaḥ| SP0110122: tvaṃ cāpi vīraṇastambastvayi lambāmahe vayam|| 12|| SP0110131: yāvattvaṃ jīvase vipra tāvadeva vayaṃ sthitāḥ| SP0110132: mṛte tvayi gamiṣyāmo narakaṃ pāpacetasaḥ|| 13|| SP0110141: yadi tvaṃ dārasaṃyogaṃ kṛtvāpatyaṃ guṇottaram| SP0110142: utpādayasi tenāsmānmucyema vayamekaśaḥ|| 14|| SP0110151: nānyena tapasā putra na tīrthānāṃ phalena ca| SP0110152: tatkuruṣva mahābuddhe tārayasva pitṝnbhayāt|| 15|| SP0110161: sa tatheti pratijñāya ārādhya ca vṛṣadhvajam| SP0110162: pitṝngartātsamuddhṛtya gaṇapānpracakāra ha|| 16|| SP0110171: svayaṃ ca rudradayitaḥ sukeśo nāma nāmataḥ| SP0110172: saṃmato balavāṃścaiva rudrasya gaṇapo 'bhavat|| 17|| SP0110181: tasmātkṛtvā tapo ghoramapatyaṃ guṇavattaram| SP0110182: utpādayasva śailendra tataḥ kīrtimavāpsyasi|| 18|| SP0110190: sanatkumāra uvāca| SP0110191: sa evamukto ṛṣiṇā śailendro niyame sthitaḥ| SP0110192: tapaścakāra vipulaṃ yena brahmā tutoṣa ha|| 19|| SP0110201: tamāgatya tadā brahmā varado 'smītyabhāṣata| SP0110202: brūhi tuṣṭo 'smi te śaila tapasānena suvrata|| 20|| SP0110210: himavānuvāca| SP0110211: bhagavanputramicchāmi guṇaiḥ sarvairalaṃkṛtam| SP0110212: etadvaraṃ prayacchasva yadi tuṣṭo 'si naḥ prabho|| 21|| SP0110220: brahmovāca| SP0110221: kanyā bhavitrī śailendra sutā te varavarṇinī| SP0110222: yasyāḥ prabhāvātsarvatra kīrtimāpsyasi puṣkalām|| 22|| SP0110231: arcitaḥ sarvadevānāṃ tīrthakoṭīsamāvṛtaḥ| SP0110232: pāvanaścaiva puṇyaśca devānāmapi sarvataḥ| SP0110233: jyeṣṭhā ca sā bhavitrī te anye cānu tataḥ śubhe|| 23|| SP0110240: sanatkumāra uvāca| SP0110241: evamuktvā tato brahmā tatraivāntaradhīyata| SP0110242: so 'pi kālena śailendro menāyāmupapādayat| SP0110243: aparṇāmekaparṇāṃ ca tathā cāpyekapāṭalām|| 24|| SP0110251: nyagrodhamekaparṇā tu pāṭalaṃ caikapāṭalā| SP0110252: āśrite dve aparṇā tu aniketā tapo 'carat| SP0110253: śataṃ varṣasahasrāṇāṃ duścaraṃ devadānavaiḥ|| 25|| SP0110261: āhāramekaparṇena saikaparṇā samācarat| SP0110262: pāṭalena tathaikena vidadhātyekapāṭalā|| 26|| SP0110271: pūrṇe pūrṇe sahasre tu āhāraṃ tena cakratuḥ| SP0110272: aparṇā tu nirāhārā tāṃ mātā pratyabhāṣata| SP0110273: niṣedhayantī hyu meti mātṛsnehena duḥkhitā|| 27|| SP0110281: sā tathoktā tadā mātrā devī duścaracāriṇī| SP0110282: tenaiva nāmnā lokeṣu vikhyātā surapūjitā|| 28|| SP0110291: etattattrikumārīṇāṃ jagatsthāvarajaṅgamam| SP0110292: etāsāṃ tapasā labdhaṃ yāvadbhūmirdhariṣyati|| 29|| SP0110301: tapaḥśarīrāstāḥ sarvāstisro yogabalānvitāḥ| SP0110302: sarvāścaiva mahābhāgāḥ sarvāśca sthirayauvanāḥ|| 30|| SP0110311: tā lokamātaraścaiva brahmacāriṇya eva ca| SP0110312: anugṛhṇanti lokāṃśca tapasā svena sarvadā|| 31|| SP0110321: umā tāsāṃ variṣṭhā ca śreṣṭhā ca varavarṇinī| SP0110322: mahāyogabalopetā mahādevamupasthitā|| 32|| SP0110331: dattakaścośanā tasyāḥ putraḥ sa bhṛgunandanaḥ| SP0110332: asitasyaikaparṇā tu devalaṃ suṣuve sutam|| 33|| SP0110341: yā tu tāsāṃ kumārīṇāṃ tṛtīyā hyekapāṭalā| SP0110342: putraṃ śataśalākasya jaigīṣavyamupasthitā| SP0110343: tasyāpi śaṅkhalikhitau smṛtau putrāvayonijau|| 34|| SP0110351: umā tu yā mayā tubhyaṃ kīrtitā varavarṇinī| SP0110352: atha tasyāstapoyogāttrailokyamakhilaṃ tadā| SP0110353: pradhūpitaṃ samālakṣya brahmā vacanamabravīt|| 35|| SP0110360: brahmovāca| SP0110361: devi kiṃ tapasā lokāṃstāpayasyatiśobhane| SP0110362: tvayā sṛṣṭamidaṃ viśvaṃ mā kṛtvā tadvināśaya|| 36|| SP0110371: tvaṃ hi dhārayase lokānimānsarvānsvatejasā| SP0110372: brūhi kiṃ te jaganmātaḥ prārthitaṃ samprasīda naḥ|| 37|| SP0110380: devyuvāca| SP0110381: yadarthaṃ tapaso hyasya caraṇaṃ me pitāmaha| SP0110382: jānīṣe tattvametanme tataḥ pṛcchasi kiṃ punaḥ|| 38|| SP0110390: brahmovāca| SP0110391: yadarthaṃ devi tapasā śrāmyase lokabhāvani| SP0110392: sa tvāṃ svayaṃ samāgamya ihaiva varayiṣyati|| 39|| SP0110401: sarvadevapatiḥ śreṣṭhaḥ sarvalokeśvareśvaraḥ| SP0110402: vayaṃ sadevā yasyeśe vaśyāḥ kiṃkaravādinaḥ|| 40|| SP0110411: sa devadevaḥ parameśvareśvaraḥ svayaṃ tavāyāsyati lokapo 'ntikam| SP0110412: udārarūpo vikṛtābhirūpavānsamānarūpo na hi yasya kasyacit|| 41|| SP0110421: maheśvaraḥ parvatalokavāsī carācareśaḥ prathamo 'prameyaḥ| SP0110422: vinendunā indusamānavaktro vibhīṣaṇaṃ rūpamihāsthito 'gram|| 42|| SP0119999: iti skandapurāṇe ekādaśo 'dhyāyaḥ||