Skandapurāṇa Adhyāya 9 E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998. SP0090010: sanatkumāra uvāca| SP0090011: te dṛṣṭvā devadeveśaṃ sarve sabrahmakāḥ surāḥ| SP0090012: astuvanvāgbhiriṣṭābhiḥ praṇamya vṛṣavāhanam|| 1|| SP0090020: pitāmaha uvāca| SP0090021: namaḥ śivāya somāya bhaktānāṃ bhayahāriṇe| SP0090022: namaḥ śūlāgrahastāya kamaṇḍaludharāya ca|| 2|| SP0090031: daṇḍine nīlakaṇṭhāya karāladaśanāya ca| SP0090032: tretāgnidīptanetrāya trinetrāya harāya ca|| 3|| SP0090041: namaḥ pinākine caiva namo 'stvaśanidhāriṇe| SP0090042: vyālayajñopavītāya kuṇḍalābharaṇāya ca|| 4|| SP0090051: namaścakradharāyaiva vyāghracarmadharāya ca| SP0090052: kṛṣṇājinottarīyāya sarpamekhaline tathā|| 5|| SP0090061: varadātre ca rudrāya sarasvatīsṛje tathā| SP0090062: somasūryarkṣamālāya akṣasūtrakarāya ca|| 6|| SP0090071: jvālāmālāsahasrāya ūrdhvaliṅgāya vai namaḥ| SP0090072: namaḥ parvatavāsāya śirohartre ca me purā|| 7|| SP0090081: hālāhalavināśāya kapālavaradhāriṇe| SP0090082: vimānavaravāhāya janakāya mamaiva ca| SP0090083: varadāya variṣṭhāya śmaśānarataye namaḥ|| 8|| SP0090091: namo narasya kartre ca sthitikartre namaḥ sadā| SP0090092: utpattipralayānāṃ ca kartre sarvasahāya ca|| 9|| SP0090101: ṛṣidaivatanāthāya sarvabhūtādhipāya ca| SP0090102: śivaḥ saumyaśca deveśa bhava no bhaktavatsala|| 10|| SP0090110: sanatkumāra uvāca| SP0090111: brahmaṇyathaivaṃ stuvati devadevaḥ sa lokapaḥ| SP0090112: uvāca tuṣṭastāndevānṛṣīṃśca tapasaidhitān|| 11|| SP0090121: tuṣṭo 'smyanena vaḥ samyaktapasā ṛṣidevatāḥ| SP0090122: varaṃ brūta pradāsyāmi suniścintya sa ucyatām|| 12|| SP0090130: sanatkumāra uvāca| SP0090131: atha sarvānabhiprekṣya saṃtuṣṭāṃstapasaidhitān| SP0090132: darśanenaiva viprendra brahmā vacanamabravīt|| 13|| SP0090140: brahmovāca| SP0090141: yadi tuṣṭo 'si deveśa yadi deyo varaśca naḥ| SP0090142: tasmācchivaśca saumyaśca dṛśyaścaiva bhavasva naḥ|| 14|| SP0090151: sukhasaṃvyavahāryaśca nityaṃ tuṣṭamanāstathā| SP0090152: sarvakāryeṣu ca sadā hitaḥ pathyaśca śaṃkaraḥ|| 15|| SP0090161: saha devyā sasūnuśca saha devagaṇairapi| SP0090162: eṣa no dīyatāṃ deva varo varasahasrada|| 16|| SP0090170: sanatkumāra uvāca| SP0090171: evamuktaḥ sa bhagavānbrahmaṇā devasattamaḥ| SP0090172: svakaṃ tejo mahaddivyaṃ vyasṛjatsarvayogavit|| 17|| SP0090181: ardhena tejasaḥ svasya mukhādulkāṃ sasarja ha| SP0090182: tāmāha bhava nārīti bhagavānviśvarūpadhṛk|| 18|| SP0090191: sākāśaṃ dyāṃ ca bhūmiṃ ca mahimnā vyāpya viṣṭhitā| SP0090192: upatasthe ca deveśaṃ dīpyamānā yathā taḍit|| 19|| SP0090201: tāmāha prahasandevo devīṃ kamalalocanām| SP0090202: brahmāṇaṃ devi varadamārādhaya śucismite|| 20|| SP0090211: sā tatheti pratijñāya tapastaptuṃ pracakrame| SP0090212: rudraśca tānṛṣīnāha śṛṇudhvaṃ mama toṣaṇe| SP0090213: phalaṃ phalavatāṃ śreṣṭhā yadbravīmi tapodhanāḥ|| 21|| SP0090221: amarā jarayā tyaktā arogā janmavarjitāḥ| SP0090222: madbhaktāstapasā yuktā ihaiva ca nivatsyatha|| 22|| SP0090231: ayaṃ caivāśramaḥ śreṣṭhaḥ svarṇaśṛṅgo 'calottamaḥ| SP0090232: puṇyaṃ pavitraṃ sthānaṃ vai bhaviṣyati na saṃśayaḥ|| 23|| SP0090241: maināke parvate śreṣṭhe svarṇo 'hamabhavaṃ yataḥ| SP0090242: svarṇākṣīṃ cāsṛjaṃ devīṃ svarṇākṣaṃ tena tatsmṛtam|| 24|| SP0090251: svarṇākṣe ṛṣayo yūyaṃ ṣaṭkulīyāstapodhanāḥ| SP0090252: nivatsyatha mayājñaptāḥ svarṇākṣaṃ vai tataśca ha| SP0090253: samantādyojanaṃ kṣetraṃ pavitraṃ tanna saṃśayaḥ|| 25|| SP0090261: devagandharvacaritamapsarogaṇasevitam| SP0090262: siṃhebhaśarabhākīrṇaṃ śārdūlarkṣamṛgākulam| SP0090263: anekavihagākīrṇaṃ latāvṛkṣakṣupākulam|| 26|| SP0090271: brahmacārī niyamavāñjitakrodho jitendriyaḥ| SP0090272: upoṣya triguṇāṃ rātriṃ caruṃ kṛtvā nivedya ca| SP0090273: yatra tatra mṛtaḥ so 'pi brahmaloke nivatsyati|| 27|| SP0090281: yo 'pyevameva kāmātmā paśyettatra vṛṣadhvajam| SP0090282: gosahasraphalaṃ so 'pi matprasādādavāpsyati| SP0090283: niyamena mṛtaścātra mayā saha cariṣyati|| 28|| SP0090291: yāvatsthāsyanti lokāśca mainākaścāpyayaṃ giriḥ| SP0090292: tāvatsaha mayā devā matprasādāccariṣyatha|| 29|| SP0090301: evaṃ sa tānṛṣīnuktvā dṛṣṭvā saumyena cakṣuṣā| SP0090302: paśyatāmeva sarveṣāṃ tatraivāntaradhīyata|| 30|| SP0090310: sanatkumāra uvāca| SP0090311: ya imaṃ śṛṇuyānmartyo dvijātīñchrāvayeta vā| SP0090312: so 'pi tatphalamāsādya carenmṛtyuvivarjitaḥ|| 31|| SP0090321: jayati jaladavāhaḥ sarvabhūtāntakālaḥ śamadamaniyatānāṃ kleśahartā yatīnām| SP0090322: jananamaraṇahartā ceṣṭatāṃ dhārmikāṇāṃ vividhakaraṇayuktaḥ khecaraḥ pādacārī|| 32|| SP0090331: madanapuravidārī netradantāvapātī vigatabhayaviṣādaḥ sarvabhūtapracetāḥ| SP0090332: satatamabhidadhānaścekitānātmacittaḥ karacaraṇalalāmaḥ sarvadṛgdevadevaḥ|| 33|| SP0099999: iti skandapurāṇe navamo 'dhyāyaḥ||