Skandapurāṇa Adhyāya 8 E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998. SP0080010: vāyuruvāca| SP0080011: evameṣā bhagavatī brahmalokānusāriṇī| SP0080012: yuṣmākaṃ dharmasiddhyarthaṃ vedīmadhyādvyavartata|| 1|| SP0080020: sanatkumāra uvāca| SP0080021: evaṃ teṣāṃ samāpte 'tha sattre varṣasahasrike| SP0080022: pravṛttāyāṃ sarasvatyāmagāttatra pitāmahaḥ|| 2|| SP0080030: brahmovāca| SP0080031: bhūyo 'nyena ha sattreṇa yajadhvaṃ devamīśvaram| SP0080032: yadā vo bhavitā vighnaṃ tadā niṣkalmaṣaṃ tapaḥ|| 3|| SP0080041: vighnaṃ taccaiva saṃtīrya tapastaptvā ca bhāsvaram| SP0080042: yogaṃ prāpya mahadyuktāstato drakṣyatha śaṃkaram|| 4|| SP0080051: tathetyuktvā gate tasminsattrāṇyājahrire tadā| SP0080052: bahūni vividhākārāṇyabhiyuktā mahāvratāḥ|| 5|| SP0080061: niḥsomāṃ pṛthivīṃ kṛtvā kṛtsnāmetāṃ tato dvijāḥ| SP0080062: rājānaṃ somamānāyya abhiṣektumiyeṣire|| 6|| SP0080071: atha so 'pi kṛtātithyaḥ adṛśyena durātmanā| SP0080072: svarbhānunā hṛtaḥ somastataste duḥkhitābhavan|| 7|| SP0080081: te gatvā munayaḥ sarve kalāpagrāmavāsinaḥ | SP0080082: purūravasamānīya rājānaṃ te 'bhyaṣecayan|| 8|| SP0080091: ūcuścainaṃ mahābhāgā hṛtaḥ somo hi naḥ prabho| SP0080092: kenāpi tadbhavānkṣipramihānayatu mā ciram|| 9|| SP0080101: sa evamukto mṛgayanna tamāsādayatprabhuḥ| SP0080102: uvāca sa tadā viprānpraṇamya bhayapīḍitaḥ|| 10|| SP0080111: paramaṃ yatnamāsthāya mayā somo 'bhimārgitaḥ| SP0080112: na ca taṃ vedmi kenāsau kva vā nīta iti prabhuḥ|| 11|| SP0080121: tamevaṃvādinaṃ kruddhā ṛṣayaḥ saṃśitavratāḥ| SP0080122: ūcuḥ sarve susaṃrabdhā ilāputraṃ mahāmatim|| 12|| SP0080131: bhavānrājā kutastrātā kṛto 'smābhirbhayārditaiḥ| SP0080132: na ca nastadbhayaṃ śakto vināśayitumāśvapi|| 13|| SP0080141: viṣayeṣvatisaktātmā yogāttaṃ nānupaśyasi| SP0080142: tasmādvirodhamāsthāya dvijebhyo vadhamāpsyasi|| 14|| SP0080151: vayameva hi rājānamānayiṣyāma durvidam| SP0080152: tapasā svena rājendra paśya no balamuttamam|| 15|| SP0080161: tataste ṛṣayaḥ sarve tapasā dagdhakilbiṣāḥ| SP0080162: astuvanvāgbhiriṣṭābhirgāyatrīṃ vedabhāvinīm|| 16|| SP0080171: stuvatāṃ tu tatasteṣāṃ gāyatrī vedabhāvinī| SP0080172: rūpiṇī darśanaṃ prādāduvācedaṃ ca tāndvijān|| 17|| SP0080181: tuṣṭāsmi vatsāḥ kiṃ vo 'dya karomi varadāsmi vaḥ| SP0080182: brūta tatkṛtameveha bhaviṣyati na saṃśayaḥ|| 18|| SP0080190: ṛṣaya ūcuḥ| SP0080191: somo no 'pahṛto devi kenāpi sudurātmanā| SP0080192: tamānaya namaste 'stu eṣa no vara uttamaḥ|| 19|| SP0080200: sanatkumāra uvāca| SP0080201: sā tathoktā viniścitya dṛṣṭvā divyena cakṣuṣā| SP0080202: śyenībhūtā jagāmāśu svarbhānumasuraṃ prati|| 20|| SP0080211: vyagrāṇāmasurāṇāṃ sā gṛhītvā somamāgatā| SP0080212: āgamya tānṛṣīnprāha ayaṃ somo 'bhiṣūyatām|| 21|| SP0080221: te tamāsādya ṛṣayaḥ prāpya yajñaphalaṃ mahat| SP0080222: amanyanta tapo 'smākaṃ niṣkalmaṣamiti dvijāḥ|| 22|| SP0080231: tatastatra svayaṃ brahmā saha devoragādibhiḥ| SP0080232: āgatya tānṛṣīnprāha tapaḥ kuruta mā ciram|| 23|| SP0080241: te saha brahmaṇā gatvā mainākaṃ parvatottamam| SP0080242: sarvairdevagaṇaiḥ sārdhaṃ tapaśceruḥ samāhitāḥ|| 24|| SP0080251: teṣāṃ kālena mahatā tapasā bhāvitātmanām| SP0080252: yogapravṛttirabhavatsūkṣmayuktāstatastu te|| 25|| SP0080261: te yuktā brahmaṇā sārdhamṛṣayaḥ saha devataiḥ| SP0080262: maheśvare manaḥ sthāpya niścalopalavatsthitāḥ|| 26|| SP0080271: atha teṣāṃ mahādevaḥ pinākī nīlalohitaḥ| SP0080272: abhyagacchata taṃ deśaṃ vimānenārkatejasā|| 27|| SP0080281: tadbhāvabhāvitāñjñātvā sadbhāvena pareṇa ha| SP0080282: uvāca meghanirhrādaḥ śatadundubhinisvanaḥ|| 28|| SP0080291: bho bho sabrahmakā devāḥ saviṣṇuṛṣicāraṇāḥ| SP0080292: divyaṃ cakṣuḥ prayacchāmi paśyadhvaṃ māṃ yathepsitam|| 29|| SP0080300: sanatkumāra uvāca| SP0080301: apaśyanta tataḥ sarve sūryāyutasamaprabham| SP0080302: vimānaṃ merusaṃkāśaṃ nānāratnavibhūṣitaṃ || 30|| SP0080311: tasya madhye 'gnikūṭaṃ ca sumahaddīptimāsthitam| SP0080312: jvālāmālāparikṣiptamarcibhirupaśobhitam|| 31|| SP0080321: daṃṣṭrākarālavadanaṃ pradīptānalalocanam| SP0080322: tretāgnipiṅgalajaṭaṃ bhujagābaddhamekhalam|| 32|| SP0080331: mṛṣṭakuṇḍalinaṃ caiva śūlāsaktamahākaram| SP0080332: pinākinaṃ daṇḍahastaṃ mudgarāśanipāṇinam|| 33|| SP0080341: asipaṭṭisahastaṃ ca cakriṇaṃ cordhvamehanam| SP0080342: akṣasūtrakaraṃ caiva duṣprekṣyamakṛtātmabhiḥ| SP0080343: candrādityagrahaiścaiva kṛtasragupabhūṣaṇam|| 34|| SP0080351: tamapaśyanta te sarve devā divyena cakṣuṣā| SP0080352: yaṃ dṛṣṭvā na bhavenmṛtyurmartyasyāpi kadācana|| 35|| SP0080361: tapasā viniyogayoginaḥ praṇamanto bhavamindunirmalam| SP0080362: viyatīśvaradattacakṣuṣaḥ saha devairmunayo mudānvitāḥ|| 36|| SP0080371: prasamīkṣya mahāsureśakālaṃ manasā cāpi vicārya durvisahyam| SP0080372: praṇamanti gatātmabhāvacintāḥ saha devairjagadudbhavaṃ stuvantaḥ|| 37|| SP0089999: iti skandapurāṇe aṣṭamo 'dhyāyaḥ||