Skandapurāṇa Adhyāya 2 E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998. SP0020010: sanatkumāra uvāca| SP0020011: prapadye devamīśānaṃ sarvajñamaparājitam| SP0020012: mahādevaṃ mahātmānaṃ viśvasya jagataḥ patim|| 1|| SP0020021: śaktirapratighā yasya aiśvaryaṃ caiva sarvaśaḥ| SP0020022: svāmitvaṃ ca vibhutvaṃ ca svakṛtāni pracakṣate|| 2|| SP0020031: tasmai devāya somāya praṇamya prayataḥ śuciḥ| SP0020032: purāṇākhyānajijñāsorvakṣye skandodbhavaṃ śubham|| 3|| SP0020041: dehāvatāro devasya rudrasya paramātmanaḥ| SP0020042: prājāpatyābhiṣekaśca haraṇaṃ śirasastathā|| 4|| SP0020051: darśanaṃ ṣaṭkulīyānāṃ cakrasya ca visarjanam| SP0020052: naimiśasyodbhavaścaiva sattrasya ca samāpanam|| 5|| SP0020061: brahmaṇaścāgamastatra tapasaścaraṇaṃ tathā| SP0020062: śarvasya darśanaṃ caiva devyāścaiva samudbhavaḥ|| 6|| SP0020071: satyā vivādaśca tathā dakṣaśāpastathaiva ca| SP0020072: menāyāṃ ca yathotpattiryathā devyāḥ svayaṃvaram|| 7|| SP0020081: devānāṃ varadānaṃ ca vasiṣṭhasya ca dhīmataḥ| SP0020082: parāśarasya cotpattirvyāsasya ca mahātmanaḥ|| 8|| SP0020091: vasiṣṭhakauśikābhyāṃ ca vairodbhavasamāpanam| SP0020092: vārāṇasyāśca śūnyatvaṃ kṣetramāhātmyavarṇanam|| 9|| SP0020101: rudrasya cātra sāṃnidhyaṃ nandinaścāpyanugrahaḥ| SP0020102: gaṇānāṃ darśanaṃ caiva kathanaṃ cāpyaśeṣataḥ|| 10|| SP0020111: kālīvyāharaṇaṃ caiva tapaścaraṇameva ca| SP0020112: somanandisamākhyānaṃ varadānaṃ tathaiva ca|| 11|| SP0020121: gaurītvaṃ putralambhaśca devyā utpattireva ca| SP0020122: kauśikyā bhūtamātṛtvaṃ siṃhāśca rathinastathā|| 12|| SP0020131: gauryāśca nilayo vindhye vindhyasūryasamāgamaḥ| SP0020132: agastyasya ca māhātmyaṃ vadhaḥ sundanisundayoḥ|| 13|| SP0020141: nisumbhasumbhaniryāṇaṃ mahiṣasya vadhastathā| SP0020142: abhiṣekaśca kauśikyā varadānamathāpi ca|| 14|| SP0020151: andhakasya tathotpattiḥ pṛthivyāścaiva bandhanam| SP0020152: hiraṇyākṣavadhaścaiva hiraṇyakaśipostathā|| 15|| SP0020161: balisaṃyamanaṃ caiva devyāḥ samaya eva ca| SP0020162: devānāṃ gamanaṃ caiva agnerdūtatvameva ca|| 16|| SP0020171: devānāṃ varadānaṃ ca śukrasya ca visarjanam| SP0020172: sutasya ca tathotpattirdevyāścāndhakadarśanam|| 17|| SP0020181: śailādidaityasaṃmardo devyāśca śatarūpatā| SP0020182: āryāvarapradānaṃ ca śailādistava eva ca|| 18|| SP0020191: devasyāgamanaṃ caiva vṛttasya kathanaṃ tathā| SP0020192: pativratāyāścākhyānaṃ guruśuśrūṣaṇasya ca|| 19|| SP0020201: ākhyānaṃ pañcacūḍāyāstejasaścāpyadhṛṣyatā| SP0020202: dūtasyāgamanaṃ caiva saṃvādo 'tha visarjanam|| 20|| SP0020211: andhakāsurasaṃvādo mandarāgamanaṃ tathā| SP0020212: gaṇānāmāgamaścaiva saṃkhyānaśravaṇaṃ tathā|| 21|| SP0020221: nigrahaścāndhakasyātha yuddhena mahatā tathā| SP0020222: śarīrārdhapradānaṃ ca aśokasutasaṃgrahaḥ|| 22|| SP0020231: bhasmasomodbhavaścaiva śmaśānavasatistathā| SP0020232: rudrasya nīlakaṇṭhatvaṃ tathāyatanavarṇanam|| 23|| SP0020241: utpattiryakṣarājasya kuberasya ca dhīmataḥ| SP0020242: nigraho bhujagendrāṇāṃ śikharasya ca pātanam|| 24|| SP0020251: trailokyasya saśakrasya vaśīkaraṇameva ca| SP0020252: devasenāpradānaṃ ca senāpatyābhiṣecanam|| 25|| SP0020261: nāradasyāgamaścaiva tārakapreṣitasya ha| SP0020262: vadhaśca tārakasyogro yātrā bhadravaṭasya ca|| 26|| SP0020271: mahiṣasya vadhaścaiva krauñcasya ca nibarhaṇam| SP0020272: śakteruddharaṇaṃ caiva tārakasya vadhaḥ śubhaḥ|| 27|| SP0020281: devāsurabhayotpattistraipuraṃ yuddhameva ca| SP0020282: prahlādavigrahaścaiva kṛtaghnākhyānameva ca| SP0020283: mahābhāgyaṃ brāhmaṇānāṃ vistareṇa prakīrtyate|| 28|| SP0020291: etajjñātvā yathāvaddhi kumārānucaro bhavet| SP0020292: balavānmatisampannaḥ putraṃ cāpnoti saṃmatam|| 29|| SP0029999: iti skandapurāṇe dvitīyo 'dhyāyaḥ||