Skandapurāṇa Adhyāya 167: R and A recensions, sub-chapter 4 E-text generated on February 22, 2017 from the original TeX files of: Peter C. Bisschop, Early Śaivism and the Skandapurāṇa. Sects and Centres. Groningen: Egbert Forsten, 2006. SPra167.4.0010: सनत्कुमार उवाच| SPra167.4.0011: वाराणसी तु या रम्या गङ्गातीराश्रिता पुरी| SPra167.4.0012: श्मशानं तत्समाख्यातमविमुक्तकमुत्तमम्|| १|| SPra167.4.0021: एषु त्रिष्वपि लोकेषु नाधिकं नापि तत्समम्| SPra167.4.0022: सिद्धिक्षेत्रं तपःक्षेत्रं यथा वाराणसी द्विज|| २|| SPra167.4.0031: तस्यां पुर्यां श्मशानाग्र्यं विख्यातमविमुक्तकम्| SPra167.4.0032: द्विजैः समधिकैर्जुष्टं सिद्धगन्धर्वसेवितम्|| ३|| SPra167.4.0041: यत्र भूतपतिर्देवो गोपतिः सो ऽम्बिकापतिः| SPra167.4.0042: नित्यं संनिहितो रुद्रो भीमैर्भूतगणैर्वृतः|| ४|| SPra167.4.0051: अविमुक्तेश्वरं नाम तच्छ्मशाने ऽविमुक्तके| SPra167.4.0052: जैगीषव्येण मुनिना यत्र रुद्रो ऽभिराधितः|| ५|| SPra167.4.0061: यत्र सन्ध्यामुपासित्वा ब्राह्मणः सकृदेव तु| SPra167.4.0062: †सन्ध्यामुपास्तवान्सो हि षट्पदाख्यः समाः समाः†|| ६|| SPra167.4.0071: पुरीं वाराणसीं तां च श्मशानं चाविमुक्तकम्| SPra167.4.0072: अविमुक्तेश्वरं तं च दृष्ट्वा गणपतिर्भवेत्|| ७|| SPra167.4.0081: पदत्रये ऽप्यसौ पूर्णो †वरमेभिश्च वारितः†| SPra167.4.0082: लोकान्तरगतश्चन्द्रो यथा संपूर्णमण्डलः|| ८|| SPra167.4.0091: देवो देवी नदी गङ्गा मिष्टमन्नं गतिः परा| SPra167.4.0092: वाराणस्यां महापुर्यां कस्य वासो न रोचते|| ९|| SPra167.4.0101: तपःक्षेत्रे कुरुक्षेत्रे धर्मक्षेत्रे सनातने| SPra167.4.0102: दधीचेन महद्दिव्यं पुण्यमायतनं कृतम्| SPra167.4.0103: दधीचस्यालयः ख्यातः सर्वपापहरः परः|| १०|| SPra167.4.0111: दधीचेन पुरा यत्र कुशमुष्टौ प्रवेशिताः| SPra167.4.0112: निर्जित्य देवताः सर्वा विष्णुपक्षसमाश्रिताः|| ११|| SPra167.4.0121: निर्जितश्च रिपुर्यत्र विष्णुं तोषितवांस्ततः| SPra167.4.0122: नारायणो दधीचेन यत्र विग्रहमास्थितः|| १२|| SPra167.4.0131: यत्र विग्रहयन्तोश्च नारायणदधीचयोः| SPra167.4.0132: †पतिता वदनोन्मुक्तास्त्वङ्गेषु हृदयेषु च†|| १३|| SPra167.4.0141: पादेन च दधीचेन वक्षस्यभिहतः क्षुपः| SPra167.4.0142: पादप्रहारं कृतवाञ्छ्रीवृक्षाद्वृक्षगः प्रभुः|| १४|| SPra167.4.0151: श्रियो वासो †गुहापुण्यं† तदाप्रभृति केशवः| SPra167.4.0152: श्रीवृक्षे ऽवस्थितो भाति इन्दोर्मध्ये मृगो यथा|| १५|| SPra167.4.0161: न शक्नोति यदा विष्णुर्दधीचं जेतुमुद्यतम्| SPra167.4.0162: †दधीचेव धर्मः सत्यं तस्मिन्युद्धे पुरःसरः†|| १६|| SPra167.4.0171: तं दृष्ट्वा विकृतं घोरमधर्मं लोकभीषणम्| SPra167.4.0172: गाथां दधीचो दत्त्वेमां दुद्रावाधर्मभीषितः|| १७|| SPra167.4.0181: कुशमुष्टौ सुरा न्यस्ताः क्षुपश्चैव विनिर्जितः| SPra167.4.0182: †शापाग्रमिव† चानीताः प्राणाः नारायणस्य च|| १८|| SPra167.4.0191: असौ घोरः सुदुर्दृश्यो लोकानामपि भीषणः| SPra167.4.0192: नानेन सह स्थास्यामि इत्युक्त्वा प्राद्रवन्मुनिः| SPra167.4.0193: स्तम्भितं तत्र तद्वैरं दधीचक्षुपयोस्तयोः|| १९|| SPra167.4.0201: नारायणदधीचाभ्यां कलहो यत्र वै स्थितः| SPra167.4.0202: दधीचेन यतस्तत्र कृतमायतनं शुभम्| SPra167.4.0203: स्थानेश्वरमिति ख्यातं तेन लोकेषु त्रिष्वपि|| २०|| SPra167.4.0211: ये वै स्थानेश्वरं प्राप्य विसृजन्ति प्रियानसून्| SPra167.4.0212: नरास्ते सुरनारीभिः सह क्रीडन्ति नन्दने|| २१|| SPra167.4.0221: तक्षकेन भुजंगेन कारितस्तक्षकालयः| SPra167.4.0222: तक्षेश्वरमिति ख्यातं स्थापितं जाह्नवीतटे|| २२|| SPra167.4.0231: सर्पाणामधिपो यत्र तक्षकः †सोश्वतक्षकः †| SPra167.4.0232: विशालनेत्रः कृतवान्समाराधनमण्डजः|| २३|| SPra167.4.0241: तस्मिंस्तप्त्वा तपो घोरं †धूमोध्वस्ताक्षरात्मजः| SPra167.4.0242: नृशंसं योगमासाद्य नृपशङ्करभावन†|| २४|| SPra167.4.0251: साम्बिकस्य तु रुद्रस्य यत्र सांनिध्यमुत्तमम्| SPra167.4.0252: तत्रैत्य देवगन्धर्वा ययुः सोममुमापतिम्|| २५|| SPra167.4.0261: कपिलानां सवत्सानां दोग्ध्रीणां यत्फलं स्मृतम्| SPra167.4.0262: शतस्य तत्फलं पुण्यं तक्षकेश्वरदर्शनात्|| २६|| SPra167.4.0271: †नपम्वीपेत्तमीपात्तं† भवस्यायतनं शुभम्| SPra167.4.0272: स्थापितं तपसा स्वेन विन्ध्यप्रस्थे महात्मना|| २७|| SPra167.4.0281: आराध्य तु सुरेशानं यत्रागस्त्येन धीमता| SPra167.4.0282: दण्डकावनमुद्दिश्य देवो वर्षापितश्चिरम्|| २८|| SPra167.4.0291: आसीद्धेमफलो यत्र आम्रातकतरुर्महान्| SPra167.4.0292: देवदानवगन्धर्वैः फलार्थिभिरुपासितः|| २९|| SPra167.4.0301: †प्रस्कन्दे यत्र मर्यादां कृत्वा धृतिमतां वरः†| SPra167.4.0302: नक्तं च चन्द्रिका नित्यं चन्द्रादिव महातपः|| ३०|| SPra167.4.0310: व्यास उवाच| SPra167.4.0311: कथं नाम विना चन्द्रं चन्द्रिकासम्भवो भवेत्| SPra167.4.0312: महदाश्चर्यमेतन्मे कथयानघ धातृज|| ३१|| SPra167.4.0320: सनत्कुमार उवाच| SPra167.4.0321: पाराशर्य महाभाग शृणु सत्यवतीसुत| SPra167.4.0322: आम्रातकेश्वरो नाम चन्द्रिकाभिरतो यथा|| ३२|| SPra167.4.0331: कृतो नन्दी यदा देव्या कपीन्द्रसदृशाननः| SPra167.4.0332: तदा जहास नन्दी च भवो ऽम्बा च गिरेः सुता|| ३३|| SPra167.4.0341: त्रिकालं योद्भवा हास्या मिलित्वा साङ्गना स्थिता| SPra167.4.0342: सा नातिदूरे रुद्रस्य पूर्णचन्द्रनिभानना|| ३४|| SPra167.4.0351: अथोत्फुल्लारविन्दाक्षी अम्बा गिरिवरात्मजा| SPra167.4.0352: पतिं पतिव्रता प्राह कर्तारं जगतो ऽव्ययम्|| ३५|| SPra167.4.0361: केयं पाण्डरपद्माभा रक्तपद्मदलेक्षणा| SPra167.4.0362: चारुरूपाङ्गना देव चारुरूप निवेद्यताम्|| ३६|| SPra167.4.0371: इत्येवोक्तवतीं देवीं प्रणतां षण्मुखारणीम्| SPra167.4.0372: स्मयित्वा पुनरप्याह लोकेशो लोकमातरम्|| ३७|| SPra167.4.0381: नन्दीश्वरमिमं दृष्ट्वा कपीन्द्रवदनाननम्| SPra167.4.0382: असकृत्प्रहसन्तं च हर्षवेगप्रकम्पितम्|| ३८|| SPra167.4.0391: यो मया च त्वया चैव नन्दिना च वरानने| SPra167.4.0392: हासो वै हर्षजो मुक्तः सैव स्त्रीरूपमास्थितः|| ३९|| SPra167.4.0401: मम ते ऽस्य नन्दिनश्च देवि चन्द्रनिभानने| SPra167.4.0402: चन्द्रादिव यथा ज्योत्स्ना जातैषा स्त्रीरनुत्तमा|| ४०|| SPra167.4.0411: अथ काञ्चीरवोन्मिश्रं कृत्वा भूषणनिस्वनम्| SPra167.4.0412: भर्तारं भूतभर्तारमाह शैलाधिपात्मजा|| ४१|| SPra167.4.0421: मम हास्यात्समुत्पन्ना इयं स्त्री दिव्यभास्वरा| SPra167.4.0422: किं करिष्यति का चैषा भवित्री देव कथ्यताम्|| ४२|| SPra167.4.0431: एवं भवान्या भगवानुक्तो वाणीं पतिर्भवः | SPra167.4.0432: कुमारजननीं प्राह †सुकुमारावराधराम्†|| ४३|| SPra167.4.0441: शृणु मे नागनासोरु वरे गिरिवरात्मजे| SPra167.4.0442: सैषा भविष्यति शुभे साक्षात्कृतपतिव्रता|| ४४|| SPra167.4.0451: प्रभावलक्षणा देवा मनुष्याः कर्मलक्षणाः| SPra167.4.0452: इयं प्रभावजा तुभ्यं प्रभावात्तव पार्वति| SPra167.4.0453: इहैव तु स्थानवरे प्रभावं दर्शयिष्यति|| ४५|| SPra167.4.0461: †तारया नय संपन्ना ज्योत्स्नेयं भावकप्रभे| SPra167.4.0462: इहैव सततं कार्यं खे यथा चन्द्रलेखया†|| ४६|| SPra167.4.0471: यो नादं चैव वेगं च वृषस्यावारयत्प्रभुः| SPra167.4.0472: प्रभावाद्भविता चास्याः पतिः पतिगुणैर्युतः|| ४७|| SPra167.4.0481: अनया चिह्नितमिदं ममायतनमुत्तमम्| SPra167.4.0482: आम्रातकेश्वरमिति लोके ख्यातं भविष्यति|| ४८|| SPra167.4.0491: य एतां द्रक्ष्यति ज्योत्स्नां नरस्त्वायतने इह| SPra167.4.0492: स देहभेदं संप्राप्य भविष्यति गणेश्वरः|| ४९|| SPra167.4.0501: पाराशर्य इतीहेदं वृत्तं नन्दिविरूपणम्| SPra167.4.0502: पद आम्रातके ज्योत्स्ना चन्द्रे च वसते ऽव्यया|| ५०|| SPra167.4.0511: तत्तदायतनं प्राप्य मानवा मनुवन्दितम्| SPra167.4.0512: सहस्रवन्दितं - - - - - - - - - -|| ५१|| SPra167.4.0521: परमसुखमयं शमं दृढं शिवगृहमेत्य वसन्ति निर्भयाः| SPra167.4.0522: इति कमलजपुत्रभाषितं तदुपनिशम्य स कालिनन्दनः| SPra167.4.0523: †विकशितशरानलात्मजः† प्रणमति शूलपिनाकधारिणम्|| ५२|| SPra167.4.9999: इति स्कन्दपुराणे आम्रातकेश्वरानुशंसनं नामाध्यायः||