Skandapurāṇa Adhyāya 108 E-text generated on July 20, 2022 from the original TeX files of: Bisschop, Peter C. and Yuko Yokochi, eds. The Skandapurāṇa. Vol. V. Adhyāyas 96-112. The Varāha Cycle and the Andhaka Cycle Continued. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Sanne Dokter-Mersch and Judit Törzsök. Leiden: Brill, 2021. (SP V) https://brill.com/view/title/59532 SP1080010: सनत्कुमार उवाच| SP1080011: तस्मिन्विनिहते दैत्ये सुराः सर्वे ऽभितुष्टुवुः| SP1080012: ऋषयश्च तपोयुक्ताः पुष्पवृष्ट्यश्च पेतिरे|| १|| SP1080021: देवदुन्दुभयो नेदुरदृश्याः सुमहास्वनाः| SP1080022: भूतानां चाभवच्छर्म प्रकृतिस्थं जगद्बभौ|| २|| SP1080031: जगामादृश्यतां चक्रं ततः स्वस्था बभुः सुराः| SP1080032: ऋषयश्चैव लोकाश्च दैत्यं च ददृशुर्हतम्|| ३|| SP1080041: असुरापि हि ते सर्वे पुरद्वाराणि सर्वशः| SP1080042: पिधाय यत्नात्संनद्धाः प्राकारेष्ववतस्थिरे|| ४|| SP1080051: ते भीता मुक्तकेशाश्च रजोध्वस्ता भयार्दिताः| SP1080052: जीवितं संपरीप्सन्तः स्थिताः प्राकारगास्तदा|| ५|| SP1080061: भगवानपि दीप्तार्चिर्हविषेद्ध इवानलः| SP1080062: भीषयानो ऽसुरान्सर्वान्पृथिवीमन्वचिन्वत|| ६|| SP1080071: स बहिः सर्वतो ऽन्विष्य उत्पाट्य च महीरुहान्| SP1080072: प्रणष्टामिव गां गोपः समन्तादन्वचिन्वत|| ७|| SP1080081: पर्वतान्स तदोत्पाट्य देवोद्यानान्यचूर्णयत्| SP1080082: आरामान्स तडागानि बभञ्ज च ररास च|| ८|| SP1080091: ततो दक्षिणतो गत्वा मुहूर्तं देवसत्तमः| SP1080092: शङ्खं पर्वतमासाद्य ननर्द जलदो यथा|| ९|| SP1080101: असुरापि हि ते भीताः प्राकारान्तरसंस्थिताः| SP1080102: अवेक्षन्त मृगेन्द्रं तं धावन्तं सर्वतोदिशः|| १०|| SP1080111: सो ऽपि देवस्तदा शङ्खमुत्पाट्य नगमुत्तमम्| SP1080112: अपश्यत्पृथिवीं बद्धां रक्ष्यमाणां च दानवैः|| ११|| SP1080121: सागराम्भसि विक्षिप्य शङ्खं तं पर्वतोत्तमम्| SP1080122: अवधीद्दानवान्सर्वान्मेदिन्या ये ऽभिरक्षिणः|| १२|| SP1080131: ततो विद्राव्य नागेन्द्रान्प्रगृह्य पृथिवीं बलात्| SP1080132: जगाम दैत्यान्संदृश्य रत्नान्यादाय सर्वशः|| १३|| SP1080141: स तां दंष्ट्राङ्कुरे लग्नां वहन्भाति मृगेश्वरः| SP1080142: विषाणलग्नां लम्बन्तीं मृणालीं गजराडिव|| १४|| SP1080151: स तां सागरमध्येन वहन्भाति मृगेश्वरः| SP1080152: वराहरूपी कालान्ते ब्रह्मेव वसुधां पुरा|| १५|| SP1080161: स सागरं तमुत्तीर्य भगवान्नन्दिवर्धनः| SP1080162: स्वे स्थाने स्थापयामास महीं तां पुनरेव हि|| १६|| SP1080171: ततः शक्राय लोकांस्त्रीनदात्स मधुसूदनः| SP1080172: उवाच राजा त्वं नो ऽद्य मित्रं चाहं तवानघ|| १७|| SP1080181: ये ऽन्ये ऽपि ते ऽरयः केचिद्भविष्यन्त्यसुरेश्वराः| SP1080182: तेषामपि वधं घोरं करिष्यामि न संशयः|| १८|| SP1080191: ततस्तमृषयः सर्वे देवताश्च सवासवाः| SP1080192: ऊचुः स्वां मूर्तिमास्थाय यथा पूर्वं तथा भव|| १९|| SP1080200: वराह उवाच| SP1080201: इयं मूर्तिर्मया देवाः प्राप्ता परमवर्चसः| SP1080202: न चानया रतिः काचित्प्राप्ता मे सदृशी भुवि|| २०|| SP1080211: सो ऽहं कंचिद्विहृत्येह कालं मूर्त्यानया सुखम्| SP1080212: भविष्यामि पुनर्देवः सत्यमेतद्ब्रवीमि वः|| २१|| SP1080220: सनत्कुमार उवाच| SP1080221: तस्य तद्वचनं श्रुत्वा सर्वे देवाः सवासवाः| SP1080222: प्रदक्षिणमुपावृत्य जग्मुः स्थानानि सर्वशः|| २२|| SP1080231: गतेषु देवसंघेषु भगवान्नन्दिवर्धनः| SP1080232: विजहार सुखं तत्र हत्वा दानवपुंगवम्|| २३|| SP1080241: तस्य तत्रोपतिष्ठन्त मृग्यो भूत्वा सहस्रशः| SP1080242: वैदिक्यो ऽप्सरसः शुभ्रास्ताभिः सह रराम सः|| २४|| SP1080251: स ताभिर्विचरन्देवो महात्मा नन्दिवर्धनः| SP1080252: रेमे मत्तो महानागो यथारण्ये करेणुभिः|| २५|| SP1080261: स सिंह इव सिंहीभिः शार्दूल इव चोन्नदन्| SP1080262: रराम सागरानूपे ऐरावत इवापरः|| २६|| SP1080271: रममाणस्य सिद्धाश्च ऋषयश्च तपोधनाः| SP1080272: पुष्पाणां रुचिरा वृष्टीः पातयन्ति वियत्स्थिताः|| २७|| SP1080281: तुष्टुवुश्चापरे नित्यं चक्रुश्चैनं प्रदक्षिणम्| SP1080282: देवदुन्दुभयो नित्यं सर्व एव न्यवादयन्|| २८|| SP1080291: नृत्यन्त्यप्सरसश्चापि वराहस्याग्रतस्तदा| SP1080292: वादयन्ति च गन्धर्वा गायन्ति च महात्मनः|| २९|| SP1080301: रमयन्तो वराहं तं देवाश्चेन्द्रपुरोगमाः| SP1080302: यक्षाः पुण्यजना ये च तथा देवजनाश्च ये|| ३०|| SP1080311: यातुधानाश्च ये केचिद्ब्रह्मधानाश्च सर्वशः| SP1080312: मनुष्याः पशवश्चैव ऋषयश्चैव सर्वशः|| ३१|| SP1080321: राजन्याः क्षत्रियाः सर्वे निकायाश्चैव सर्वशः| SP1080322: तत्राजग्मुर्निरीक्षन्तो वराहस्योत्सवं शुभम्| SP1080323: बह्वाश्चर्यसमाकीर्णं बह्वालक्ष्यं सदैव च|| ३२|| SP1080331: एवं तस्याभवद्व्यास वराहस्य महात्मनः| SP1080332: उत्सवः सुमहान्दिव्यः प्रत्यहं नन्दिवर्धनः|| ३३|| SP1080341: तस्योत्सवो ऽसौ ऋषिसंघजुष्टः सदा सुरैः सिद्धजनैश्च जुष्टः| SP1080342: गन्धर्वयक्षोरगराक्षसैश्च विद्याधरैश्चैव सहाप्सरोभिः|| ३४|| SP1089999: इति स्कन्दपुराणे ऽष्टोत्तरशतो ऽध्यायः||