Skandapurāṇa Adhyāya 104 E-text generated on July 20, 2022 from the original TeX files of: Bisschop, Peter C. and Yuko Yokochi, eds. The Skandapurāṇa. Vol. V. Adhyāyas 96-112. The Varāha Cycle and the Andhaka Cycle Continued. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Sanne Dokter-Mersch and Judit Törzsök. Leiden: Brill, 2021. (SP V) https://brill.com/view/title/59532 SP1040010: सनत्कुमार उवाच| SP1040011: अथ ते तं मृगं व्यास दानवा भीमगर्जनाः| SP1040012: आयुधैः समभिक्रुद्धास्ततक्षुस्तं तदा भृशम्|| १|| SP1040021: ते मृगा इव शार्दूलं सिंहपोतं गजा इव| SP1040022: आजघ्नुर्दानवाः क्रुद्धा वराहं शस्त्रवृष्टिभिः|| २|| SP1040031: स चापि मृगशार्दूल उपविश्य महोदधौ| SP1040032: आपो ऽपिबत्समाविश्य वह्निवद्वडवामुखे|| ३|| SP1040041: तथा तानीरितान्दैत्यैरायुधानि सहस्रशः| SP1040042: व्यादाय सुमहद्वक्त्रं जग्रास च ररास च|| ४|| SP1040051: ग्रसित्वा तानि सर्वाणि शस्त्राणि स महाबलः| SP1040052: दानवान्प्रति संचक्रे वेगं सिन्धुरिवापरः|| ५|| SP1040061: गजान्प्रति यथा सिंहः सिंहाञ्छरभराडिव| SP1040062: गरुत्मान्भुजगान्यद्वच्छार्दूलश्च मृगानिव| SP1040063: मेघवृन्दान्यथा वायुः कपोतानिव पक्षिराट्|| ६|| SP1040071: तथा स भगवान्व्यास दानवान्प्रति लोकपः| SP1040072: वेगं चक्रे यथा क्षिप्तमिन्द्रियान्प्रति वै मनः|| ७|| SP1040081: आसाद्य च स तान्दैत्यान्महाजलदनिस्वनः| SP1040082: सर्वान्विद्रावयामास रुद्रः पशुगणानिव|| ८|| SP1040091: कंचित्पद्भ्यां सुसंक्रुद्धो हस्ताभ्यामपरानपि| SP1040092: अपरान्दंष्ट्रया तत्र ह्यप्रैषीद्यमसादनम्|| ९|| SP1040101: तलेन शम्बरं भूमौ कालशम्बरमेव च| SP1040102: नरकं पादघातेन हयग्रीवं च मुष्टिना|| १०|| SP1040111: उरसा नमुचिं चापि महामायं च सुव्रत| SP1040112: आहत्याहत्य संक्रुद्धः पातयामास देवपः|| ११|| SP1040121: तांस्तथा द्रावयाणं च गर्जमानं च सिंहवत्| SP1040122: विप्रचित्तिर्वराहं तं मुष्टिनोरस्यताडयत्| SP1040123: विप्रचित्तिं जघानोग्रं पार्श्वदेशे स मुष्टिना|| १२|| SP1040131: स आहतो वराहेण वराहं क्रोधमूर्छितः| SP1040132: पुनर्जघान खड्गेन वक्षस्येनं विनादयन्|| १३|| SP1040141: अमृष्यमाणस्तं घातं वराहः स महाबलः| SP1040142: मुष्टिना मूर्ध्नि तं दैत्यं वज्राभेन व्यताडयत्|| १४|| SP1040151: स दैत्यस्तेन घातेन भ्रमित्वा चक्रवत्तदा| SP1040152: पपात भूमौ वेगेन वाताहत इव द्रुमः|| १५|| SP1040161: पतितं तं तदाभ्येत्य विप्रचित्तिं मृगेश्वरः| SP1040162: पादे जग्राह देवेशो द्रावयाणो दितेः सुतान्|| १६|| SP1040171: भ्रामयित्वा ततश्चैनं नर्दित्वा चासकृद्बली| SP1040172: पुरं प्रति विचिक्षेप महात्मा नन्दिवर्धनः|| १७|| SP1040181: स तेन क्षिप्तो विबभौ दानवाधिपतिर्बली| SP1040182: सबलाकतडिज्ज्वालः परिच्छिन्न इवाम्बुदः|| १८|| SP1040191: स्रस्तहाराम्बरधरश्च्युतमाल्यविभूषणः| SP1040192: पपातोपरि वेगेन हिरण्याक्षस्य वेश्मनि|| १९|| SP1040201: सोच्चमट्टालकं तस्य विमानमिव संस्थितम्| SP1040202: चूर्णयानो ऽपतद्व्यास पर्वतेन्द्रमिवाशनिः|| २०|| SP1040211: महता चास्य शब्देन हिरण्याक्षः स्वयं तदा| SP1040212: वेगेनागत्य ददृशे दानवेन्द्रं दितेः सुतः|| २१|| SP1040221: सो ऽपि दानवशार्दूलो वराहेणावताडितः| SP1040222: तेन चैव निघातेन मुहूर्तमभवज्जडः|| २२|| SP1040231: तं समाश्वासयद्राजा तदा शीतेन वारिणा| SP1040232: तालवृन्तैश्च बहुभिर्मणिभिश्च दितेः सुतः|| २३|| SP1040241: समाश्वस्योत्थितं चैव उपविष्टं वरासने| SP1040242: राजा पप्रच्छ तं दैत्यं परं विस्मयमागतः|| २४|| SP1040250: हिरण्याक्ष उवाच| SP1040251: केनाद्य हिमवान्दैत्य पृथिवी वा ससागरा| SP1040252: महाबलैर्महादैत्य तुलिता विश्वकर्मणा|| २५|| SP1040261: केनाद्य मन्दरः स्रस्तो मृत्युः केन पराजितः| SP1040262: केन त्वं दानवेशान क्षिप्तः को बलवान्भुवि|| २६|| SP1040271: पृथिव्यास्तुलनं यादृङ्मन्दरस्य च चालनम्| SP1040272: मृत्योश्च बन्धनं तादृक्तवेदं क्षिपणं मतम्|| २७|| SP1040281: रुद्रेन्द्रमृत्युप्रतिमो लोकपालभयंकरः| SP1040282: केन त्वं तुलितः संख्ये बलवानबलो यथा|| २८|| SP1040291: कस्येदं बलमक्षय्यं केन बाह्वोर्बलं महत्| SP1040292: ख्यापितं त्रिषु लोकेषु दानवेश्वर कथ्यताम्|| २९|| SP1040300: सनत्कुमार उवाच| SP1040301: तस्य तद्वचनं श्रुत्वा दानवः स महाबलः| SP1040302: तमाह दीर्घं निश्वस्य निरीक्ष्य च पुनः पुनः|| ३०|| SP1040310: विप्रचित्तिरुवाच| SP1040311: अमानुषमिदं राजन्नतिदेवं तथापि च| SP1040312: अतिदैत्यं च दैत्येन्द्र न दृष्टं न श्रुतं क्वचित्|| ३१|| SP1040321: वराहस्य बलं यादृङ्न तादृक्कस्यचित्क्वचित्| SP1040322: न हि तुल्यं प्रपश्यामि तस्य राजन्महात्मनः|| ३२|| SP1040331: अस्त्रैः शस्त्रैश्च बहुभिस्तक्ष्यमाणस्य संयुगे| SP1040332: नार्तिर्न दुःखं दैत्येन्द्र न च संज्ञा प्रहीयते|| ३३|| SP1040341: भवेत्तस्याभिदष्टस्य मशकेनाप्यनिर्वृतिः| SP1040342: न दैत्यदानवै राजन्निघ्नस्य भयमित्युत|| ३४|| SP1040351: यथा क्षुद्रमृगान्सिंहो मण्डूकानिव चोरगः| SP1040352: तथा स कालयामास सर्वान्दैत्येन्द्रदानवान्|| ३५|| SP1040361: न तं मृगमहं मन्ये न देवं नापि चासुरम्| SP1040362: को ऽप्यसौ दितिपुत्राणामनयः समुपस्थितः|| ३६|| SP1040371: तेनास्मि मुष्टिना मूर्ध्नि ताडितो भूतलं गतः| SP1040372: गृहीत्वा सहसा क्षिप्तः पतितस्त्वद्गृहोपरि|| ३७|| SP1040381: दानवानां सदैत्यानामितरेषां च दानव| SP1040382: न जाने समवस्थानं मन्ये ते सर्वशो हताः|| ३८|| SP1040391: अवध्यः स महातेजा बलवान्दुर्बला वयम्| SP1040392: श्रुत्वैतद्दितिपुत्राणां हितं यत्तत्समाचर|| ३९|| SP1040401: तस्याङ्गे मुनयः सर्वे दृश्यन्ते सह देवतैः| SP1040402: कृत्या सेति मतं मे ऽद्य तव हेतोर्विनिर्मिता|| ४०|| SP1040411: मनश्च तव दैत्येन्द्र युद्धाय कृतनिश्चयम्| SP1040412: विनिवर्तय तच्चैव दैत्यानां हितमाचर|| ४१|| SP1040421: बलवान्सो ऽबला दैत्या वयं मर्त्याः स चामरः| SP1040422: अजय्यो ऽसौ जिता दैत्या मा नो युद्धेन योजय|| ४२|| SP1040431: हित्वाश्मकपुरं सर्वे समुद्राम्भः समास्थिताः| SP1040432: तिष्ठाम राजन्मा युद्धे तेन सार्धं मनः कृथाः|| ४३|| SP1040441: मावमंस्था मृगं दैत्य मृगो ऽसाविति सर्वशः| SP1040442: नरसिंहो ऽप्यभूत्पूर्वं मृगस्तद्विदितं हि वः|| ४४|| SP1040451: यावत्त्वं ध्रियसे दैत्य दानवानां सुखावह| SP1040452: तावत्सर्वे ऽसुरा जीवा भविष्यन्ति न संशयः|| ४५|| SP1040461: मा नशन्तु दितेः पुत्रा दनोश्चैव सुबालिशाः| SP1040462: अपयाम पुरादस्मादसुरेश्वर सर्वशः|| ४६|| SP1040470: सनत्कुमार उवाच| SP1040471: तस्य तद्वचनं श्रुत्वा हिरण्याक्षः प्रतापवान्| SP1040472: उवाच दानवेशानं भीतं तस्य महात्मनः|| ४७|| SP1040481: असंशयं महात्मासौ मृगो दानवसत्तम| SP1040482: येन मन्दरकल्पस्त्वं तुलितः सुमहाबलः|| ४८|| SP1040491: अद्य वर्षसहस्राणि दिव्यान्यसुरपुंगव| SP1040492: चत्वारि भुञ्जतो राज्यं गतानि सुमहान्ति मे|| ४९|| SP1040501: पञ्चमं चानुसंप्राप्तं तावद्देवाश्च नाशिताः| SP1040502: सबला बहुभिर्घोरैः संग्रामैरबला इव|| ५०|| SP1040511: सो ऽहं तथा बलोपेतो भुक्त्वा सर्वमकण्टकम्| SP1040512: भीतः प्रविश्य सलिलं कथं स्थास्ये भुजंगवत्|| ५१|| SP1040521: मृगरूपी स विष्णुश्च वाराहं रूपमास्थितः| SP1040522: यदि स्यात्तच्च कृत्यं मे दानवेश्वर मा भयम्| SP1040523: ममापि बलमक्षय्यं तस्माच्च बलवानहम्|| ५२|| SP1040531: यो मे भयात्परित्यज्य स्वं रूपं मृगतां गतः| SP1040532: यो हन्याद्धस्तिनं संख्ये सिंहं शरभमेव च| SP1040533: तस्य कास्था भवेद्दैत्य मृगे ह्यस्मिन्महाबल|| ५३|| SP1040541: मद्भयात्स वराहश्च सर्वदेवैरधिष्ठितः| SP1040542: मामाह्वयति दैत्येन्द्र जय एव ततो हि मे|| ५४|| SP1040551: भवानेव हि मे दैत्य तेन दूतः प्रवेरितः| SP1040552: त्वरता मृत्युलोकं तु गत्वा दानवपुंगव|| ५५|| SP1040561: अद्य तं भ्रातृहन्तारं दानवानां भयंकरम्| SP1040562: अहत्वा न निवर्तिष्ये शपे सत्येन दानव|| ५६|| SP1040571: सूतं ततः समादिश्य रथं सज्जमचीकरत्| SP1040572: समाश्वासयितुं पत्न्यः प्रविवेश पुनर्गृहान्|| ५७|| SP1040581: स तत्र ताभिः कृतमङ्गलस्तदा दितेः सुतस्ताश्च निरीक्ष्य सर्वशः| SP1040582: जग्राह सर्वं रणयोग्यमुज्ज्वलं महाबलः शत्रुनिवारणक्षमम्|| ५८|| SP1049999: इति स्कन्दपुराणे चतुरुत्तरशतो ऽध्यायः||