Skandapurāṇa Adhyāya 103 E-text generated on July 20, 2022 from the original TeX files of: Bisschop, Peter C. and Yuko Yokochi, eds. The Skandapurāṇa. Vol. V. Adhyāyas 96-112. The Varāha Cycle and the Andhaka Cycle Continued. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Sanne Dokter-Mersch and Judit Törzsök. Leiden: Brill, 2021. (SP V) https://brill.com/view/title/59532 SP1030010: सनत्कुमार उवाच| SP1030011: अथ व्यास समां भूमिं संप्राप्तान्दानवर्षभान्| SP1030012: उवाच सर्वान्गम्भीरं मृगान्सिंह इवाजने|| १|| SP1030021: भवन्तो दानवाः सर्वे दैत्याश्च सुमहाबलाः| SP1030022: मया मृगेण समरे युध्यतां तु पुनर्भृशम्|| २|| SP1030031: न लज्जा समरे ऽस्त्यद्य युष्माकं दानवेश्वराः| SP1030032: अथवा न बलं वो ऽस्ति मिथ्या देवा हि वो जिताः|| ३|| SP1030041: बहवो बलवन्तश्च मृगश्चाहं वनेचरः| SP1030042: न मन्ये धर्मयुद्धे वो मतिर्दानवसत्तमाः|| ४|| SP1030051: न ममास्ति धनुः किंचिन्न शस्त्रं च तथाविधम्| SP1030052: सशस्त्रैर्बहुभिर्येन युध्येयमसुरेश्वराः|| ५|| SP1030061: ते यूयं यदि मन्यध्वं शस्त्राणि त्यजताधुना| SP1030062: मया चैकैकशः सर्वे युध्यध्वं न्यायमास्थिताः|| ६|| SP1030070: सनत्कुमार उवाच| SP1030071: तस्य तद्वचनं श्रुत्वा सो ऽन्धको दानवेश्वरः| SP1030072: उवाच सर्वान्दैत्येन्द्रान्युगान्ताम्बुदवन्नदन्|| ७|| SP1030081: एवमेतद्यथाहायं मृगो ऽसुरमहारथाः| SP1030082: संत्यजामो ऽद्य शस्त्राणि योधयामैकशस्ततः|| ८|| SP1030090: प्रह्लाद उवाच| SP1030091: अबुद्धिरेषा दैत्येन्द्रा यथाहायं मृगाधमः| SP1030092: समानानां समैः सार्धमेतद्युद्धं प्रशस्यते|| ९|| SP1030101: न मृगाणां च शस्त्राणि न बाहुबलमित्युत| SP1030102: वध्यन्ते च सदा शस्त्रैरेष धर्मः सतां मतः|| १०|| SP1030111: ते वयं कथमुत्सृज्य स्वधर्मं दानवेश्वराः| SP1030112: मृगधर्मं समास्थाय युध्येम पशवो यथा|| ११|| SP1030121: मृगाधमो ऽयं दुर्वृत्त अवध्यो नास्मदादिभिः| SP1030122: घ्नतैनं मा विचारो वो मृगे भवतु सर्वशः|| १२|| SP1030131: मायामास्थाय दुष्टात्मा को ऽप्ययं सुरपांसनः| SP1030132: अस्मान्वञ्चयितुं दैत्याः काङ्क्षते सुदुरात्मवान्|| १३|| SP1030141: क्व वः श्रुतं वा दृष्टं वा मृगाणामसुरेश्वराः| SP1030142: मनुष्यवद्बाहुयुद्धं पुरुषैः सह संयुगे|| १४|| SP1030151: एष विष्णुर्दुराचारो दुरात्मा दैत्यकण्टकः| SP1030152: अशक्तः स्वेन वीर्येण मायामास्थाय संस्थितः|| १५|| SP1030161: ततस्तं बलवान्क्रुद्धो धनुषासौ ऽसुरेश्वरः| SP1030162: शरैरवाकिरद्व्यास बहुभिर्विररास च|| १६|| SP1030171: अन्धको विप्रचित्तिश्च सर्वे च दितिदानवाः| SP1030172: अवाकिरञ्छरैस्तीक्ष्णैः शतशो ऽथ सहस्रशः|| १७|| SP1030181: अथ देवः सुसंरब्धो विद्धस्तैर्दानवैर्भृशम्| SP1030182: शुशुभे भास्करकरैः संबद्धो हिमवानिव|| १८|| SP1030191: स वेगं बलवान्कृत्वा विधुन्वानः शराञ्छितान्| SP1030192: सलीलं प्रययौ देवः प्रह्लादं प्रति दानवम्|| १९|| SP1030201: स गत्वा तस्य सहसा सारथिं रथमेव च| SP1030202: दंष्ट्राभिश्च कराभ्यां च नामशेषं चकार ह|| २०|| SP1030211: ततो रथादवप्रुत्य हन्यमानो ऽपि दानवैः| SP1030212: रथध्वजेन तं दैत्यं मूर्ध्नि देवो ऽभिजघ्निवान्|| २१|| SP1030221: प्रह्लादो ऽपि ततोत्पत्य गदया भीमरूपया| SP1030222: आजघानोरसि क्रुद्धो विघ्नो धर्मं यथास्थितम्|| २२|| SP1030231: स तेनाभिहतो देवो मुक्त्वा तस्य रथं तदा| SP1030232: तमेव देशमायातो पूर्वं यत्राभवत्स्थितः|| २३|| SP1030241: ततो ऽन्धको विप्रचित्तिः शम्बरः कालशम्बरः| SP1030242: शरैराशीविषाकारैर्बिभिदुर्नन्दिवर्धनम्|| २४|| SP1030251: स भिन्नस्तैस्तदा व्यास शरैः संनतपर्वभिः| SP1030252: भिद्यमानश्च बहुधा मण्डलानि चचार ह|| २५|| SP1030261: कदाचित्सिंहवच्चापि प्लवते नर्दते ऽपि च| SP1030262: शार्दूलवत्कदाचिच्च भूमावात्मानमाहवे|| २६|| SP1030271: वितत्य स महावीर्यस्तिष्ठते सायकान्सहन्| SP1030272: पादेन तत उत्थाय अवकीर्य वृषो यथा|| २७|| SP1030281: पक्षिवत्स तदाकाशे मण्डलानि मृगेश्वरः| SP1030282: भ्रमित्वा निश्चलस्तस्थौ वराहः पर्वतो यथा|| २८|| SP1030291: एवं बहुविधान्मार्गान्विचरित्वा महाबलः| SP1030292: वेगेनैव कराभ्यां स रथौ जग्राह नादयन्| SP1030293: विप्रचित्तेश्च बलवानन्धकस्य च सुप्रभः|| २९|| SP1030301: भ्रामयित्वा मुहूर्तं च सहाश्वैः सह सायकैः| SP1030302: भूमावुत्क्षिप्य चिक्षेप बभञ्ज च पुनः पदा| SP1030303: रथे स्थितौ च तौ दैत्यौ पुनर्मूर्ध्नन्यताडयत्|| ३०|| SP1030311: तौ हतावतिसंक्रुद्धौ गदे चोद्यम्य वेगितौ| SP1030312: वराहं मूर्ध्नि युगपत्समाहत्य विनेदतुः|| ३१|| SP1030321: ताभ्यां स बलवान्क्रुद्धो हस्ताभ्यां रक्तलोचनः| SP1030322: गदे जग्राह यत्ताभ्यां बलादेव मृगेश्वरः|| ३२|| SP1030331: ततो ऽचरन्मण्डलानि विविधानि जनार्दनः| SP1030332: गदाविशारदः सम्यग्विचित्राणि बहूनि च|| ३३|| SP1030341: आक्षिप्तमथ विक्षिप्तमवाक्षिप्तं च मण्डलम्| SP1030342: उत्क्षिप्तमथ निक्षिप्तं विसृष्टं धावितं तथा|| ३४|| SP1030351: परावृत्तं निवृत्तं च अर्धचन्द्रमथापि च| SP1030352: विष्टब्धं चोद्यतं चैव हंसोद्भ्रमणमेव च|| ३५|| SP1030361: गदाविशारदः सम्यग्भ्रमित्वा मण्डलानि च| SP1030362: गदामुपरि चिक्षेप सो ऽन्धकाय विनादयन्| SP1030363: अपरां विप्रचित्तेश्च बलवान्नन्दिवर्धनः|| ३६|| SP1030371: ते गदे तौ महावेगौ दानवौ सुदुरासदौ| SP1030372: वञ्चयित्वा रणे भूयो वराहं प्रति दानवौ| SP1030373: आधावितौ यथा देशमुत्पातौ वेगिताविव|| ३७|| SP1030381: तयोरापततोरेव वराहो ऽसौ महाबलः| SP1030382: मुष्टिनान्धकमाहत्य विप्रचित्तिं पदावधीत्|| ३८|| SP1030391: अन्धकस्तस्य मुष्टिं तं विप्रचित्तिः पदं च ह| SP1030392: क्रुद्धौ जगृहतुर्दैत्यौ हतस्त्वमितिवादिनौ| SP1030393: नादयानौ यथाकाले कृष्णाविव बलाहकौ|| ३९|| SP1030401: स गृहीतस्तदा ताभ्यां महात्मा सुरसत्तमः| SP1030402: उत्पपात वियद्वेगात्पक्षिराडिव काश्यपः|| ४०|| SP1030411: वियत्स्थो विबभौ दैत्यावुद्वहन्स मृगेश्वरः| SP1030412: गरुत्मानिव पक्षीशो भक्षार्थं गजकच्छपौ|| ४१|| SP1030421: विनद्य स तदाकाशे विधूय च करौ बली| SP1030422: पादं चैवाभिचिक्षेप तौ दैत्यौ भुजगाविव|| ४२|| SP1030431: तौ क्षिप्तौ पेततुर्व्यास दानवौ युद्धदुर्मदौ| SP1030432: दारयानौ महीं घोरावशनी खाच्च्युताविव|| ४३|| SP1030441: असावपि च देवेशो वराहो नन्दिवर्धनः| SP1030442: रथान्वै सर्वदैत्यानां चूर्णयामास वीर्यवान्|| ४४|| SP1030451: गृहीत्वा कूबरे कंचित्स चिक्षेप महार्णवम्| SP1030452: कंचित्पदा समाहत्य पांसुसायुज्यमानयत्|| ४५|| SP1030461: कंचिद्रथं रथेनैव पदातिं च पदातिना| SP1030462: गजं गजेन चाहत्य स निन्ये यमसादनम्|| ४६|| SP1030470: सनत्कुमार उवाच| SP1030471: ते ऽथ विद्राविताः सर्वे लज्जां परमिकां गताः| SP1030472: दैत्यदानवशार्दूला विनिवृत्ता यथाबलाः|| ४७|| SP1030481: एकेन सर्वे विजितासुरेन्द्राः परस्परं वीक्ष्य मुखानि शूराः| SP1030482: व्रीडान्वितास्तं पुनरेव देवं वराहदेहं परिवार्य तस्थुः|| ४८|| SP1039999: इति स्कन्दपुराणे त्र्युत्तरशतो ऽध्यायः||