Skandapurāṇa Adhyāya 102 E-text generated on July 20, 2022 from the original TeX files of: Bisschop, Peter C. and Yuko Yokochi, eds. The Skandapurāṇa. Vol. V. Adhyāyas 96-112. The Varāha Cycle and the Andhaka Cycle Continued. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Sanne Dokter-Mersch and Judit Törzsök. Leiden: Brill, 2021. (SP V) https://brill.com/view/title/59532 SP1020010: सनत्कुमार उवाच| SP1020011: अथ तान्निहतान्सर्वान्वराहेणाभिवीक्ष्य तु| SP1020012: एकः कृच्छ्राद्विनिर्मुक्तो ह्यश्मकं पुरमागमत्|| १|| SP1020021: स गत्वा तत्सभाद्वारिमिदं वचनमब्रवीत्| SP1020022: मुक्तकेशो रजोध्वस्तो रुधिरेणाभिसंप्लुतः|| २|| SP1020031: निवेदयत भो दैत्या दानवेन्द्राय धीमते| SP1020032: ये ते गता मृगेन्द्रं तं द्रष्टुं ह्यसुरपुंगवाः| SP1020033: ते हतास्तेन विक्रम्य सर्व एव दितेः सुताः|| ३|| SP1020041: मा प्रमादमगा दैत्य मावमंस्था मृगेश्वरम्| SP1020042: मा च कालं प्रतीक्षध्वं मृगं तं मा विजानत| SP1020043: महानसौ न संदेहो जेतुं शक्यो न दानवैः|| ४|| SP1020050: सनत्कुमार उवाच| SP1020051: तस्य तद्वचनं श्रुत्वा हिरण्याक्षो महासुरः| SP1020052: स्वयमेवाभिसंक्रुद्ध उत्पपात तदासनात्|| ५|| SP1020061: सेन्द्रकेतुरिवोत्तस्थौ पयोद इव चोन्नदन्| SP1020062: भृकुटीदूषितमुखः सधूमो ऽग्निरिव ज्वलन्|| ६|| SP1020071: अथोत्थितं तदा दैत्या विप्रचित्तिश्च दानवः| SP1020072: प्रणम्योचुस्तदा दैत्यमिदं श्लक्ष्णपदाक्षरम्|| ७|| SP1020081: त्वं राजा सर्वदैत्यानां भूतानां च जयावहः| SP1020082: तिष्ठत्स्वस्मासु नोद्यन्तुं स्वयमेव त्वमर्हसि|| ८|| SP1020091: वयं तं सह देवैश्च ये च तस्याभिरक्षिणः| SP1020092: हत्वा मांसं महाराज छित्वा तस्यानयामहे|| ९|| SP1020101: आदित्यानां सरुद्राणां वसूनामश्विनोरपि| SP1020102: भृगूणां पितृभिः सार्धं तथैवाङ्गिरसामपि|| १०|| SP1020111: विश्वेदेवाश्च ये केचित्साध्या देवास्तथैव च| SP1020112: यक्षाणां राक्षसानां च पिशाचानां महोरगैः|| ११|| SP1020121: गन्धर्वपक्षिणां चैव मानुषानां च दानव| SP1020122: उद्युक्तानां समृत्यूनां लोकपालैः सहैव च|| १२|| SP1020131: शक्ता निवारणे दैत्या वधे चैव दुरात्मनाम्| SP1020132: निग्रहे च यथाकालं स्वयं मा त्वमितो गमः| SP1020133: हतमस्माभिरुद्युक्तैः पश्याद्य दितिनन्दन|| १३|| SP1020141: आज्ञापयति नो यत्र राजा स्वामी प्रजेश्वरः| SP1020142: तद्वयं शिरसा सर्वे करिष्याम न संशयः|| १४|| SP1020151: यदशक्ता वयं कार्यं सर्वे ऽप्यसुरपुंगव| SP1020152: कर्तुं तस्य भवान्कर्ता मा नः पश्य परानिव|| १५|| SP1020161: मृगार्थे दनुदैत्यानां स्वयं राजा महाबलः| SP1020162: निर्गतो नास्ति दैत्यानां वक्ष्यन्ते बलमित्युत|| १६|| SP1020170: सनत्कुमार उवाच| SP1020171: ततः स राजा दैत्यानां सर्वानेव समादिशत्| SP1020172: काले जलधरानिन्द्रो यथा भिन्नाञ्जनत्विषः|| १७|| SP1020181: आज्ञां तस्य गृहीत्वैव ते ऽपि दैत्या मुदान्विताः| SP1020182: संनह्यन्त महामाया वाहनानि च भेजिरे|| १८|| SP1020191: प्रह्लादश्चानुह्लादश्च शिनिर्बाष्कल एव च| SP1020192: जम्भः कुजम्भो वातापी इल्वलो ऽथ विरोचनः|| १९|| SP1020201: बलिर्बाणश्च वातश्च शम्भुः काश्यप एव च| SP1020202: शम्बरश्च महामायः कालशम्बर एव च|| २०|| SP1020211: प्रदीप्तश्चासिलोमा च सिलिकश्चैव दानवः| SP1020212: शरभः शलभश्चैव धुन्धुर्मूकश्च दानवः|| २१|| SP1020221: शतोदरश्च विख्यातस्तथैवान्यो ह्रदोदरः| SP1020222: तारश्च तारकश्चैव मयो हालश्च विश्रुतः|| २२|| SP1020231: अजको नमुचिश्चैव व्यंसः कार्तस्वनः कुभः| SP1020232: इल्वकः पिल्वकश्चैव विपाकः पाक एव च|| २३|| SP1020241: हस्ती दुर्योधनश्चैव विप्रचित्तिश्च दानवः| SP1020242: हयग्रीवो मुरश्चैव नरकः कुण्ड एव च|| २४|| SP1020251: शकुनिर्वृषपर्वा च शतकेतुर्महारवः| SP1020252: मकरश्चैव राहुश्च स्वर्भानुः काल एव च|| २५|| SP1020261: विराधश्च कबन्धश्च दुन्दुभिः शतदुन्दुभिः| SP1020262: साल्वो द्रुमश्च द्वावेतौ मयूरग्रीव एव च|| २६|| SP1020271: कालनेमी मेघनादो महावीर्यः स चान्धकः| SP1020272: महिषानन्दशमका आटिश्च बक एव च|| २७|| SP1020281: ततो दानवशार्दूला महामाया महाबलाः| SP1020282: सर्वे महास्त्रविदुषो लब्धलक्षाश्च संयुगे|| २८|| SP1020291: रथैर्हयैर्गजैश्चैव तथैवान्ये पदातयः| SP1020292: जग्मुर्वराहं तं व्यास हन्तुं देवा इवासुरम्|| २९|| SP1020301: स चापि हि महातेजा वराहो नन्दिवर्धनः| SP1020302: स्तूयमानस्तथात्मस्थैर्मुनिभिर्वेगवान्बली|| ३०|| SP1020311: हत्वा तान्किंकरान्सर्वानश्मकं पुरमागमत्| SP1020312: गर्जमानो यथा मेघो युगान्ते वृष्टिसर्जनः|| ३१|| SP1020321: स गत्वा तं तदा व्यास पुरं लोकमयः प्रभुः| SP1020322: अवसव्यं परावृत्य दक्षिणं द्वारमागमत्|| ३२|| SP1020331: दक्षिणद्वारिभिस्तत्र दानवैर्बहुभिर्भृशम्| SP1020332: कृतो हलहलाशब्दो नगरं येन कोपितम्|| ३३|| SP1020341: सो ऽपि भित्त्वा शतघ्नीश्च कवाटं कूटमुद्गरान्| SP1020342: कालचक्राणि यन्त्राणि सो ऽवचूर्णयदव्ययः|| ३४|| SP1020351: अथाजग्मुर्भृशाविष्टास्ते दानवमहारथाः| SP1020352: शस्त्रवर्षेण चोग्रेण छादयन्तो मृगेश्वरम्|| ३५|| SP1020361: स शक्तितोमरशतैर्भिन्दिपालैश्च ताडितः| SP1020362: द्वारं त्यक्त्वाभिनिर्गम्य समां भूमिमपाश्रितः|| ३६|| SP1020371: ते ऽपि तं भग्नमित्येव विजानन्तो ऽसुरास्तथा| SP1020372: पृष्ठतो ऽनुययुर्व्यास तक्षयन्तो वरायुधैः|| ३७|| SP1020381: स तक्ष्यमाणः शरवृष्टितोमरैर्महागदाभिर्मुसलैरयोमुखैः| SP1020382: तदाभिनिःसृत्य दितेः सुतानसावयोधयद्देवगणैरधिष्ठितः|| ३८|| SP1029999: इति स्कन्दपुराणे द्व्युत्तरशतो ऽध्यायः||