Skandapurāṇa Adhyāya 94 E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0940010: सनत्कुमार उवाच| SP0940011: तमापतन्तं वेगेन गरुत्मन्तमिवाहवे| SP0940012: दृष्ट्वा वरुणपुत्रास्ते पित्रा सह विदुद्रुवुः|| १|| SP0940021: दानवापि हि ते सर्वे प्राप्य तद्वरुणालयम्| SP0940022: व्यूढस्कन्धा व्यतिष्ठन्त व्यसृजंस्तत्पुरं प्रति| SP0940023: दूतं वातापिनं चैव राजाप्रेषयदूर्जितः|| २|| SP0940031: स गत्वा तां पुरीं रम्यां प्रविश्य च महासुरः| SP0940032: पौरैः सुपूजितो व्यास प्राहेदं तान्सगर्वितः|| ३|| SP0940041: राजा सर्वस्य लोकस्य दैत्यदानवनन्दनः| SP0940042: कश्यपस्य सुतः श्रीमान्हिरण्याक्षः प्रतापवान्| SP0940043: जित्वा सर्वान्सुरान्संख्ये आज्ञापयति वः सदा|| ४|| SP0940051: यूयं शृणुत सर्वे मे आज्ञां कुरुत चैव हि| SP0940052: आनयध्वं च रत्नानि परित्यजत देवताः|| ५|| SP0940061: देवपक्षो ऽत्र यः कश्चित्पुरे प्रतिवसत्युत| SP0940062: अभयं तस्य यच्छामि यातु देवानभीतवत्|| ६|| SP0940070: सनत्कुमार उवाच| SP0940071: त एवमुक्ता विप्रेन्द्र तथा चक्रुः पुरे जनाः| SP0940072: अर्घं रत्नानि चादाय ददृशुर्दानवेश्वरम्|| ७|| SP0940081: तेषां यथार्हतः पूजां चकार दितिनन्दनः| SP0940082: स्थानस्याधिपतिं चान्यमदात्स वरुणालये|| ८|| SP0940091: ततो ययौ पुनर्व्यास दैत्यः संयमनं पुरम्| SP0940092: तत्र धर्मश्च कालश्च कृतान्तः कलहस्तथा| SP0940093: नियतिर्निग्रहश्चैव नरकाश्च सकिंकराः|| ९|| SP0940101: धर्मकारास्तथा सर्वे तथा सप्तर्षयश्च ये| SP0940102: मन्त्रकारास्तथा ये च व्यास शाखाकृतश्च ये|| १०|| SP0940111: शास्त्राणां च प्रणेतारो राजानश्चैव सर्वशः| SP0940112: मन्त्राश्च मानवाश्चैव पितरो ऋषयस्तथा|| ११|| SP0940121: अर्घं दत्त्वाथ रत्नानि प्रयच्छन्त महात्मने| SP0940122: ऊचुश्च वशगास्ते ऽद्य वयं त्वत्पुरवासिनः|| १२|| SP0940131: तानुवाच न भेतव्यं युष्माभिर्मम कर्हिचित्| SP0940132: यत्तु वक्ष्यामि तत्सर्वं कुरुध्वमविशङ्किताः|| १३|| SP0940141: नारका विप्रमुच्यन्तां भज्यन्तां नरकास्तथा| SP0940142: वध्यन्तां व्याधयः सर्वे यमदूताश्च सर्वशः| SP0940143: नश्यतां चाप्ययं मृत्युः कृतान्तः कलहैः सह|| १४|| SP0940151: एते ह्यशिवकर्तारो लोकानां दुष्टचेतसः| SP0940152: तस्मादेतान्वधिष्यामि नैभिः कृत्यं ममाद्य वै|| १५|| SP0940161: त्रैलोक्यमखिलं सर्वं मृत्युरोगविवर्जितम्| SP0940162: यथा स्यात्सुखसंसक्तं तथा कर्तास्मि सर्वशः|| १६|| SP0940171: अहं च राजा सर्वेषां दुःखितश्च कथं हि मे| SP0940172: राज्ये कश्चिद्भवेद्विप्रा एतन्मे ऽभीष्टिकी मतिः|| १७|| SP0940180: सनत्कुमार उवाच| SP0940181: तस्य तद्वचनं श्रुत्वा धर्मकाराः सहैव तु| SP0940182: राजभिः पितृभिश्चैव शास्त्रशाखाप्रणेतृभिः| SP0940183: ऊचुस्तं मधुरं व्यास सान्त्वयुक्तमिदं तदा|| १८|| SP0940191: राजा भोजो विराट्सम्राड्भूपतिः क्षत्रियो नृपः| SP0940192: य एभिः स्तूयते शब्दैः कस्तं नार्चयते बुधः|| १९|| SP0940201: स त्वं राजा च भोजश्च विराट्सम्राट्तथैव च| SP0940202: भूपतिः क्षत्रियश्चैव नृपः सर्वंसहस्तथा|| २०|| SP0940211: निर्जिताः सुमहावीर्यास्त्वया देवाः सवासवाः| SP0940212: कस्त्वया सदृशो लोके वर्ज्यैकं रुद्रमीश्वरम्|| २१|| SP0940221: त्वं धाता सर्वलोकानां कर्ता स्रष्टा तथैव च| SP0940222: कस्तवाज्ञां महाराज प्रतिहन्याद्दुरात्मवान्|| २२|| SP0940231: वयं तु सर्वे दैत्येन्द्र वरमिच्छाम दानव| SP0940232: वरदस्त्वं हि भूतानामस्माकं वरदो भव|| २३|| SP0940240: सनत्कुमार उवाच| SP0940241: तेषां तद्वचनं श्रुत्वा वरदो ऽस्मीति सो ऽब्रवीत्| SP0940242: अथैवमुक्ता दैत्येन ऋषयस्ते तपोधनाः| SP0940243: ऊचुस्ते दैत्यराजं वै तदा वचनकोविदाः|| २४|| SP0940250: ऋषय ऊचुः| SP0940251: यदेतदुक्तं भवता नरकव्याधिमृत्युषु| SP0940252: न तथा तद्भवेद्दैत्य एष नो दीयतां वरः|| २५|| SP0940260: दैत्य उवाच| SP0940261: मम प्रतिज्ञा विप्रेन्द्राः पूर्वमेव तपोधनाः| SP0940262: लोकानां सुखमेधेयं राजा लोकस्य यद्यहम्|| २६|| SP0940271: न तथा तत्करिष्यामि यद्यहं ऋषिसत्तमाः| SP0940272: मिथ्याप्रतिज्ञः स्यां चाहमसत्यश्च दुरात्मवान्|| २७|| SP0940281: तस्मादन्यद्भवन्तो मां वरं याचन्तु सुप्रियम्| SP0940282: कर्तास्मि तं तथा सर्वं याचेयं शिरसा हि वः|| २८|| SP0940290: सनत्कुमार उवाच| SP0940291: तस्य तद्वचनं श्रुत्वा ऋषयः सर्व एव ते| SP0940292: हिरण्याक्षमिदं व्यास पुनरेवाब्रुवन्विभुम्|| २९|| SP0940300: ऋषय ऊचुः| SP0940301: लोकधर्मप्रवृत्त्यर्थं ब्रह्मणा दैत्यपुंगव| SP0940302: कृतमेतत्पुरा सर्वं धर्मश्चाभिप्रवर्तितः|| ३०|| SP0940311: समीक्ष्य चैतल्लोकस्य धर्मो ऽस्माभिः प्रवर्तितः| SP0940312: नानृतं तद्भवेद्दैत्य इति नो वरदो भव|| ३१|| SP0940321: प्रतिज्ञा भवतश्चैव लोकानां दुःखवर्जनम्| SP0940322: तत्त्वं स्यान्न च नश्येत ब्रह्मणः कृतिरव्यया|| ३२|| SP0940331: यावत्त्वं दैत्य लोकस्य राजा स्वामी प्रभुश्च ह| SP0940332: तावन्न मृत्युर्लोकानां व्याधयो वा भवन्त्युत|| ३३|| SP0940341: मा चैव नरकान्सर्वान्गच्छन्तु मनुजास्तव| SP0940342: एवं तवानृणत्वं च ब्रह्मणश्च कृतिर्भवेत्|| ३४|| SP0940350: सनत्कुमार उवाच| SP0940351: तेषां स वचनं श्रुत्वा धिया निश्चित्य चैव ह| SP0940352: एवमस्त्विति तांश्चोक्त्वा यातनामोक्षमादिशत्|| ३५|| SP0940361: स मुक्त्वा नारकान्सर्वान्ददौ स्थानस्य रक्षणम्| SP0940362: पितृराजत्वमनघं विप्रचित्तिं महाबलम्|| ३६|| SP0940371: ततो ऽवघुष्य स जयं पूजयित्वा च तान्द्विजान्| SP0940372: जगाम धनदावासं हिरण्याक्षो महाबलः|| ३७|| SP0940381: ते तां धनेशस्य पुरीं महाबला विनादयन्तो ऽन्धकबाहुपालिताः| SP0940382: हिरण्यनेत्रं परिवार्य दानवास्तदाभिजग्मुर्जलदा इवाचलम्|| ३८|| SP0949999: इति स्कन्दपुराणे चतुर्णवतितमो ऽध्यायः||