Skandapurāṇa Adhyāya 87 E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0870010: सनत्कुमार उवाच| SP0870011: मयश्चन्द्रमसं देवमर्दयत्क्रोधमूर्छितः| SP0870012: शरैराशीविषाकारैर्नर्दमान इवाम्बुदः|| १|| SP0870021: तस्यास्यतस्ततो बाणैश्चन्द्रमाः प्रहसन्निव| SP0870022: एकैकं सप्तधा कृत्वा मयं विव्याध पञ्चभिः|| २|| SP0870031: तत एनं पृषत्केन ललाटे समविध्यत| SP0870032: जहास च पुनर्देवस्तस्य लज्जां समादधत्|| ३|| SP0870041: स तस्य हसतः शीघ्रं ललाटं कङ्कपत्रिणा| SP0870042: विव्याध भृशमायस्तो यथा विघ्नो यतव्रतम्|| ४|| SP0870051: ततो ऽस्य देव उद्दिश्य ध्वजं चिच्छेद नादयन्| SP0870052: चक्ररक्षांश्च निशितैरनयद्यमसादनम्|| ५|| SP0870061: तस्य तच्चापलं वीक्ष्य मयो दानवसत्तमः| SP0870062: मायां दिव्यां समास्थाय राहुः समभवत्तदा|| ६|| SP0870071: स राहुभूतो दैत्येन्द्रस्तं देवं शशलक्षणम्| SP0870072: अभ्यद्रवद्यथा राहू रथेनाम्बुदनादिना|| ७|| SP0870081: स तां मायां तदा ज्ञात्वा देवो ह्यमृतसंभवः| SP0870082: आपूरयद्वियत्स्थं वै तं शरैस्तिमिराशयम्|| ८|| SP0870091: सो ऽपि दैत्यो महामायस्ताञ्छरान्माययैव तु| SP0870092: वारयाणो ऽभिदुद्राव शीतरश्मिं महाबलः|| ९|| SP0870101: ततो ऽस्य स्यन्दनं दिव्यं नागयन्तृ महाप्रभम्| SP0870102: गृहीत्वा कूबरे दैत्यश्चिक्षेप च ररास च|| १०|| SP0870111: अहिर्बुध्नः समासाद्य राहुं चन्द्रमसो ग्रहम्| SP0870112: विशिखैः पञ्चभिर्विद्ध्वा ध्वजमस्य न्यपातयत्|| ११|| SP0870121: तस्याप्रुत्य रथाद्राहुर्गदया भीमरूपया| SP0870122: धनुर्ध्वजं हयांश्चैव समचूर्णयदव्ययः|| १२|| SP0870131: अहिर्बुध्नस्तदा तेन ग्रहेण भृशमार्दितः| SP0870132: अशनिं शतघण्टानां दीप्तां मृत्योरिव स्वसाम्| SP0870133: जग्राह भृशमायस्तः पाशं मृत्युरिवान्तकः|| १३|| SP0870141: भ्रामयित्वा स तामुग्रां यमदण्डनिभां बलात्| SP0870142: चिक्षेप राहुमुद्दिश्य विद्युतं मेघराडिव|| १४|| SP0870151: सा ज्वलन्ती महोल्केव मेघाशनिरिवोज्ज्वला| SP0870152: पपात राहोः शिरसि यथा वज्रं शिलोच्चये|| १५|| SP0870161: अथ तेन प्रहारेण नार्तिमानभवत्स वै| SP0870162: स प्रहस्य भृशं राहुर्वेगं चक्रे महाबलः| SP0870163: अहिर्बुध्नं प्रति क्रुद्धो नागानामिव पक्षिराट्|| १६|| SP0870171: आपतन्तं च वीक्ष्यैव भगवान्देवसत्तमः| SP0870172: जगाम तस्य पन्थानं मुक्त्वान्येन यथोरगः|| १७|| SP0870181: - - - - - - - - - - - - - - - -| SP0870182: - - - - - - - - - - - - - - - -|| १८|| SP0870191: शतकेतुश्च तं वीरो रथेनाम्बुदनादिना| SP0870192: अभ्यद्रवद्रणे क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत्|| १९|| SP0870201: आधावतो ऽस्य कापाली हृदयं कङ्कपत्रिणा| SP0870202: बिभेद कुलिशः क्षिप्तो गिरिशृङ्गमिवोच्छ्रितम्|| २०|| SP0870211: स भिन्नहृदयस्तेन रुद्रेण ग्रहसत्तमः| SP0870212: पपात स्वरथे मूढः शक्रध्वज इवोच्छ्रितः|| २१|| SP0870221: ततो हाहाकृतं दैत्यैर्गृह्ण गृह्णेति चाप्युत| SP0870222: साधु साध्विति देवाश्च विनेदुर्जलदा इव|| २२|| SP0870231: अथान्धको हिरण्याक्षो विप्रचित्तिर्विरोचनः| SP0870232: शम्बरश्चेल्वलश्चैव बाणो बलिरथापि च|| २३|| SP0870241: कालकेयाः सपौलोमा निवातकवचाश्च ये| SP0870242: अन्ये च बहवो दैत्यास्तं रुद्रं पर्यवारयन्|| २४|| SP0870251: ते शरैश्च गदाभिश्च मुसलैः प्रासतोमरैः| SP0870252: न्यवारयन्त तं देवं तर्जयन्तः पुनः पुनः|| २५|| SP0870261: स हन्यमानस्तैर्देवो बहुभिर्मुनिसत्तम| SP0870262: अपासर्पत वेगेन समीपात्सुरविद्विषाम्|| २६|| SP0870271: अजैकपात्कालनेमिं गदिनं गदया महान्| SP0870272: समाह्वयत दैत्येन्द्रं मधुं विष्णुरिवोर्जितः|| २७|| SP0870281: तौ सुयुद्धौ गदाहस्तौ मण्डलानि महाबलौ| SP0870282: अन्योन्यविजये सक्तौ ग्रहाविव विचेरतुः|| २८|| SP0870291: कालनेमिस्तु संक्रुद्धो गदां हेमपरिष्कृताम्| SP0870292: शतघण्टाट्टहासां च मृत्योर्जिह्वामिवाद्भुताम्|| २९|| SP0870301: भ्रामयित्वासकृद्दैत्यो नर्दमानो यथा वृषः| SP0870302: मुमोच रुद्रमुद्दिश्य स्कन्दः शक्तिमिवाचले|| ३०|| SP0870311: शक्रमुक्तमिवायान्तमशनिं पर्वतोपरि| SP0870312: विद्युतं वा महाशब्दां स रुद्रो भीमविक्रमः| SP0870313: वञ्चयामास वेगेन श्वेतो मृत्युमिवागतम्|| ३१|| SP0870321: तिष्ठ तिष्ठेति चाप्युक्त्वा रुद्रः प्रहरतां वरः| SP0870322: भ्रामयित्वा गदां घोरां दैत्यस्योपर्यपातयत्|| ३२|| SP0870331: स तया गदया दैत्यो दीप्तया भीमरूपया| SP0870332: हतो मूर्ध्नि दिशः सर्वा हारिद्राः समपश्यत|| ३३|| SP0870341: अथ दैत्यस्तदा सम्यग्भ्रामयाणो गदां पुनः| SP0870342: मण्डलानि विचित्राणि दर्शयित्वा महाबलः| SP0870343: अजैकपादं गदया स्कन्धदेशे व्यताडयत्|| ३४|| SP0870351: स चाप्यभिहतस्तेन यथा वज्रेण भूधरः| SP0870352: विवेश भूमिं दुःखार्तस्तदद्भुतमिवाभवत्|| ३५|| SP0870361: उत्थाय च स वेगेन रुद्रः क्रुद्धो महाबलः| SP0870362: अवसव्यंचरं दैत्यं सव्यतो मण्डलेचरः| SP0870363: भ्रामयित्वा गदां भूयो दैत्यस्योपर्यपातयत्|| ३६|| SP0870371: स दैत्यस्तेन घातेन भ्रमित्वा त्रिर्महाबलः| SP0870372: संस्तम्भ्य गदया भूयो रुद्रं कुक्षावताडयत्|| ३७|| SP0870381: स तया गदया नुन्नो यथा वाय्वीरितो नगः| SP0870382: पपात भूमौ वेगेन श्वेतशृङ्गो यथा पुरा|| ३८|| SP0870391: पतितं तं ततो ऽभ्येत्य पादे जग्राह सुव्रत| SP0870392: भ्रामयित्वा च चिक्षेप स चामृत्युरवस्थितः|| ३९|| SP0870401: कार्तस्वनं ज्वरश्चोग्रो रुद्रः प्रहरतां वरः| SP0870402: जघान निशितैर्भल्लैर्दशभिः स्तनयोः समम्|| ४०|| SP0870411: कार्तस्वनस्तु बाणेन कार्मुकं तस्य दीप्तिमत्| SP0870412: चिच्छेद बहुधा चैनं पुनर्विव्याध पत्रिभिः|| ४१|| SP0870421: छिन्ने धनुषि रुद्रो ऽपि दण्डं सर्वार्थसाधकम्| SP0870422: भ्रामयित्वास्य चिक्षेप कार्तस्वनरथं प्रति|| ४२|| SP0870431: तं युगान्तानलप्रख्यं शतसूर्यानलप्रभम्| SP0870432: जग्राह शरजालेन मेघो वृष्ट्या यथाचलम्|| ४३|| SP0870441: हन्यमानश्च तैर्दण्डो हविषेद्ध इवानलः| SP0870442: भूयस्तरं प्रजज्वाल वेगवच्चाप्यधावत|| ४४|| SP0870451: तमप्रतिहतं दण्डं ज्ञात्वा कार्तस्वनः स तु| SP0870452: रथमुत्सृज्य वेगेन आकाशस्थो ऽभवद्बली|| ४५|| SP0870461: दण्डश्च रथमभ्येत्य सहयं सह यन्तृणा| SP0870462: सध्वजं सपताकं च भस्म कृत्वा ययौ पुनः|| ४६|| SP0870471: यावद्दण्डो न पतति रथे नेति च तं प्रति| SP0870472: तावत्कार्तस्वनो रुद्रं शरैरभ्यद्रवद्बली|| ४७|| SP0870481: छित्त्वा ध्वजं धनुश्चास्य तथा योक्त्राणि वाजिनाम्| SP0870482: विरथं तं ज्वरं कृत्वा असिना मूर्ध्न्यताडयत्|| ४८|| SP0870491: असिघातपरीतात्मा स रुद्रः शत्रुसंसदम्| SP0870492: त्यक्त्वान्यतो ययौ तूर्णं पदातिर्मुनिसत्तम|| ४९|| SP0870501: सो ऽसिघातविपरीतचेतनो रक्तचन्दनविलेपनः प्रभुः| SP0870502: तं विहाय रिपुमुग्रविक्रमं दुद्रुवे सुरबलं यतस्ततः|| ५०|| SP0879999: इति स्कन्दपुराणे सप्ताशीतितमो ऽध्यायः||