Skandapurāṇa Adhyāya 86 E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0860010: सनत्कुमार उवाच| SP0860011: ततो दग्धे रथे खस्थो दानवः स विरोचनः| SP0860012: वेगेनासिं विनिष्कृष्य स पूष्णो निशिताञ्छरान्|| १|| SP0860021: चिच्छेदापततः सर्वान्कार्मुकं चैव वीर्यवान्| SP0860022: तथा चैनं पुनर्मूर्ध्नि खड्गेन समताडयत्|| २|| SP0860031: स तेन सुप्रहारेण क्षरद्रुधिरमस्तकः| SP0860032: रथोपस्थे पपाताशु वृत्तोत्सव इव ध्वजः|| ३|| SP0860041: पतितं तं स दैत्येन्द्रः प्रगृह्याशु महाबलः| SP0860042: चिक्षेप देवराजानं नर्दमानः पयोदवत्|| ४|| SP0860051: बलिं विव्याध मित्रश्च जत्रुदेशे शरैस्त्रिभिः| SP0860052: बलिरेकेन भल्लेन तस्य चिच्छेद कार्मुकम्|| ५|| SP0860061: अथैनं पुनरन्येन हृदये समताडयत्| SP0860062: स मूढो मृतकल्पश्च रथोपस्थे ससाद ह|| ६|| SP0860071: तं सारथिर्मृत्युभयाद्विषण्णं मित्रमास्थितम्| SP0860072: अपोवाह तदा व्यास ततो दैत्या विचुक्रुशुः|| ७|| SP0860081: बाणं विव्याध वरुणः क्षुद्रकाणां शतेन ह| SP0860082: स कार्मुकशतानि स्म पञ्च बाणः प्रतापवान्| SP0860083: आकृष्य युगपत्क्रुद्धः शरांश्चिक्षेप तावतः|| ८|| SP0860091: तानापतत एवाथ वरुणो लघुहस्तवान्| SP0860092: एकैकं पञ्चधा कृत्वा बाणं विव्याध पञ्चभिः|| ९|| SP0860101: ततो ऽस्य कार्मुकान्सर्वान्वरुणः प्रहसन्बली| SP0860102: चिच्छेद सायकैस्तीक्ष्णैस्तदद्भुतमिवाभवत्|| १०|| SP0860111: अथ च्छिन्नधनुर्दैत्यस्तस्य चिक्षेप वै गदाम्| SP0860112: छिन्नां दृष्ट्वा च तां भूयो गदाः पञ्चासृजद्बली|| ११|| SP0860121: स एकस्यां तदासक्तस्ता गदा नाभ्यवीक्षत| SP0860122: अवीक्षिताश्च ताः सर्वाः पेतुस्तस्य तदोपरि|| १२|| SP0860131: काचिन्मुकुटमारुह्य निपपात महीतले| SP0860132: काचिच्च कार्मुकं घोरं हस्तादस्य न्यपातयत्|| १३|| SP0860141: काचिद्ध्वजं दृढं दिव्यं चिक्षेप धरणीतले| SP0860142: काचिद्धयांस्तदाहत्य पांसुग्रासांश्चकार ह|| १४|| SP0860151: उरस्यूरूदरे कट्यामपरास्तस्य ता गदाः| SP0860152: पतत्यः सुमहाघोरा आर्तिं चक्रुर्महाभयाः|| १५|| SP0860161: एवं स तेन विरथः कृतः कृच्छ्रेण धीमता| SP0860162: वरुणस्तं समुत्सृज्य जगामान्यद्रणाजिरम्|| १६|| SP0860171: यमो ऽन्धकं समासाद्य तिष्ठ तिष्ठेति चोदितः| SP0860172: अन्धकस्य ततो दण्डं रथं प्रति समुत्सृजत्|| १७|| SP0860181: स रथं तस्य संचूर्णं कृत्वा शतसहस्रशः| SP0860182: यमहस्तं पुनर्गत्वा तथैव समतिष्ठत|| १८|| SP0860191: अन्धको ऽपि रथं त्यक्त्वा गदापाणिर्महाबलः| SP0860192: यमं समभिदुद्राव क्रोधाद्वह्निं समुद्गिरन्|| १९|| SP0860201: स तस्य धावतो वेगात्पितृराजो यमः स्वयम्| SP0860202: दण्डेनैव गदामुग्रां भस्मसायुज्यमानयत्|| २०|| SP0860211: स प्रहस्य तदा चैनमुवाच प्रसभं यमः| SP0860212: भवतो धाम यदभूत्तत्ते विनिहतं मया|| २१|| SP0860221: साम्प्रतं त्वामपि पुनर्नयिष्यामि स्वमालयम्| SP0860222: अहं हि सर्वलोकस्य मरणे हेतुरीश्वरः|| २२|| SP0860231: मया वैरं समासाद्य क्व मे जीवन्विमोक्ष्यसे| SP0860232: अद्य त्वा निहनिष्यामि सुदृष्टं क्रियतां जगत्|| २३|| SP0860241: अथवा त्वं गतः पूर्वमद्यैवान्धक मत्पुरम्| SP0860242: पुनर्द्रष्टासि तत्रैव सर्वानेतान्सुरद्विषः|| २४|| SP0860250: सनत्कुमार उवाच| SP0860251: अथैवंवादिनं युद्धे निर्भीरन्धकदानवः| SP0860252: उवाच तं यमं क्रुद्धं क्रोधाद्दीप्तानलेक्षणः|| २५|| SP0860261: हिरण्याक्षसुतो दृप्त अन्धको ऽस्मि सुरान्तकः| SP0860262: महायोगबलोपेतो नास्मि प्राकृतदानवः|| २६|| SP0860271: अङ्गाद्येन समुत्कृत्य भागान्मांसस्य कार्षिकान्| SP0860272: संवत्सरशतान्यष्टौ पञ्च चैव हुतो ऽनलः|| २७|| SP0860281: तुष्टो ब्रह्मा ददौ यस्य सदैवामरतां शुभाम्| SP0860282: सो ऽहं नाम्ना महासत्त्वो मृत्युस्तव न संशयः|| २८|| SP0860291: न त्वं मम कृतो मृत्युः सिंहस्येव वने शशः| SP0860292: अहं तु भविता मृत्युस्तव नास्त्यत्र संशयः|| २९|| SP0860301: अद्य त्वाहं दुरात्मानं सर्वलोकभयंकरम्| SP0860302: हत्वा श्रेयो विधास्यामि त्रैलोक्यस्येति मे मतिः|| ३०|| SP0860311: देवानां च भवान्नित्यं हन्तव्यो विप्रिये स्थितः| SP0860312: तेषामपि प्रियं हृद्यं भविष्यति हते त्वयि|| ३१|| SP0860321: न त्वयासादितं पूर्वं हरता जीवितानि ह| SP0860322: किंचिद्भूतं महद्भूतं तेन त्वं निर्भयः सदा|| ३२|| SP0860331: देवास्तव भयाद्भीता अशक्तास्त्वद्वधे ततः| SP0860332: अमृतादीनि लिप्सन्ति पूजयन्ति सदा च ते|| ३३|| SP0860341: अद्य त्वयि हते क्रूरे निर्द्वन्द्वास्ते ऽपि सासुराः| SP0860342: अमृतेन यथा प्रीतिं करिष्यन्ति न संशयः|| ३४|| SP0860351: अद्य गर्वं च दर्पं च योगमाहात्म्यमेव च| SP0860352: प्राणैः सहैव देहात्ते नाशयिष्यामि सर्वशः|| ३५|| SP0860360: सनत्कुमार उवाच| SP0860361: स एवमसुरेन्द्रेण तर्जितो भास्करात्मजः| SP0860362: दण्डेनासुरशार्दूलमुत्तमाङ्गे ऽभ्यताडयत्|| ३६|| SP0860371: कालश्च किंकरेणैव हृदये समताडयत्| SP0860372: मृत्युश्चाशनिना क्षिप्रं शिरस्येव व्यताडयत्|| ३७|| SP0860381: कण्ठे च नियतिस्तस्य पाशं चिक्षेप दारुणम्| SP0860382: कृतान्तः परिघेनैनं गण्डदेशे समाहनत्|| ३८|| SP0860391: स तैरमोघैर्याम्यैश्च प्रहतो ऽन्धकदानवः| SP0860392: पुष्पवृष्ट्या यथा कश्चिन्नार्तिमानभवत्तदा|| ३९|| SP0860401: न पाशास्तस्य लीयन्ते दण्डो वा परिघो ऽपि वा| SP0860402: अन्यानि चास्य तीव्राणि न दुःखाय भवन्त्युत|| ४०|| SP0860411: ततः सर्वैस्तदोत्क्रुष्टं दानवैः सर्वतोदिशम्| SP0860412: अवाद्यन्त च तूर्याणि मुमुदे चान्धको भृशम्|| ४१|| SP0860421: स तेषां तुष्टिशब्देन मदवीर्यसमीरितः| SP0860422: विनद्याम्बुदवद्व्यास यममेवाभिदुद्रुवे|| ४२|| SP0860431: स गत्वा तस्य वेगेन हन्यमानो ऽपि किंकरैः| SP0860432: आजघान महावेगो मुष्टिनोरसि तं यमम्| SP0860433: पुण्ड्रं च महिषं तस्य शिरस्यभ्यहनत्पदा|| ४३|| SP0860441: तावुभौ विह्वलौ तत्र भ्रमित्वा किंचिदन्तरम्| SP0860442: हित्वान्धकं ततस्तूर्णं ययतुर्मुनिसत्तम|| ४४|| SP0860451: जयन्तश्चेल्वलं प्राप्य विव्याध दशभिः शरैः| SP0860452: तस्येल्वलश्चकर्ताशु ध्वजं रत्नविभूषितम्| SP0860453: हयानां चैव योक्त्राणि प्रतोदं चैव काञ्चनम्|| ४५|| SP0860461: विना योक्त्रैर्हयास्तस्य रथं त्यक्त्वा समुद्धताः| SP0860462: नाना विजग्मुर्हेषन्तो जयन्तो विरथो ऽभवत्|| ४६|| SP0860471: स रथं संपरित्यज्य भूस्थः शक्रात्मजः प्रभुः| SP0860472: इल्वलस्य हयान्सूतं ध्वजं चैव न्यपातयत्|| ४७|| SP0860481: तावुभौ विरथौ भूत्वा अन्योन्यविजयैषिणौ| SP0860482: अविध्येतां तदान्यस्य कार्मुकं सायकैः शितैः|| ४८|| SP0860491: परस्परविनिर्मुक्तानुभौ संवार्य सायकान्| SP0860492: अस्त्रैरस्त्राणि संवार्य नेदतुः सागराविव|| ४९|| SP0860501: अथ शक्रसुतः श्रीमांल् लब्ध्वा तस्य तदान्तरम्| SP0860502: धनुश्चिच्छेद भल्लेन ननाद च पुनः पुनः|| ५०|| SP0860511: स विकृत्तधनुर्दैत्यः खड्गं दीप्तानलप्रभम्| SP0860512: भ्रामयित्वा विचिक्षेप तमप्यस्याच्छिनत्तदा|| ५१|| SP0860521: गृहीत्वाथास्य पतितां गदां हेमविभूषिताम्| SP0860522: भ्रामयित्वा तु चिक्षेप सा प्रदुद्राव वेगवत्|| ५२|| SP0860531: स यावत्तां गदां घोरां शरैः संनतपर्वभिः| SP0860532: विचिच्छेद दितेः पुत्रस्तावदस्याच्छिनद्धनुः|| ५३|| SP0860541: अथ यावन्न निस्त्रिंशं जग्राहादितिनन्दनः| SP0860542: तावदेनं पदा दैत्यो वामेनोरस्यताडयत्|| ५४|| SP0860551: तमेव तस्य जग्राह पादं तु स महाबलः| SP0860552: जयन्तो ऽभ्रामयच्चैनं नर्दमानो यथाम्बुदः|| ५५|| SP0860561: ततो हाहाकृतमभूदसुराणां बले महत्| SP0860562: यात त्रायत दैत्येन्द्रमिल्वलं शीघ्रमित्युत|| ५६|| SP0860571: देवानां सिंहनादाश्च शङ्खशब्दाश्च पुष्कलाः| SP0860572: तूर्याणि चाप्यवाद्यन्त साधु साध्विति चाभवत्|| ५७|| SP0860581: जयन्तो ऽपि यथा चक्रं विधाता बलवांस्तथा| SP0860582: भ्रामयामास तं दैत्यं युगान्ताम्बुदवन्नदन्|| ५८|| SP0860591: अथ स्वयं हिरण्याक्षः सो ऽन्धको बलिरेव च| SP0860592: बाणो ऽथ विप्रचित्तिश्च शम्बरो ऽथ विरोचनः|| ५९|| SP0860601: कालकेयाश्च ते दैत्याः पौलोमाः सिंहिकासुताः| SP0860602: निवातकवचाश्चैनं समन्तात्पर्यवारयन्|| ६०|| SP0860611: स तैः शरैर्गदाभिश्च परिघैर्दीर्घवेधनैः| SP0860612: अन्यैश्च बहुभिश्चित्रैरायुधैः प्रहतो भृशम्|| ६१|| SP0860621: स हन्यमानस्तं देवो जयन्तः शक्रनन्दनः| SP0860622: हिरण्याक्षोपरि क्षिप्त्वा प्राद्रवद्येन देवताः|| ६२|| SP0869999: इति स्कन्दपुराणे षडशीतितमो ऽध्यायः||