Skandapurāṇa Adhyāya 83 E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0830010: सनत्कुमार उवाच| SP0830011: अथ ते दानवा व्यास निवृत्ता रणमूर्धनि| SP0830012: दुष्करं तं तदा चक्रुर्वेगं नद्य इवार्णवे|| १|| SP0830021: प्रह्लादश्चानुह्लादश्च शिनिर्बाष्कल एव च| SP0830022: विरोचनो बलिर्बाणो वलो वातो ऽथ कम्पनः|| २|| SP0830031: विप्रचित्तिश्च षण्डश्च ह्रदश्च सशतोदरः| SP0830032: मयो ऽसुरश्च व्यंसश्च शतावर्तो ह्रदोदरः|| ३|| SP0830041: केशी च नमुचिश्चैव तथेन्द्रदमनो ऽसुरः| SP0830042: मयो मुरस्तारकाक्षो विद्युन्माली प्रभाकरः|| ४|| SP0830051: तारश्च तारकश्चैव बकश्चाटिश्च विश्रुतः| SP0830052: मूकश्चैव कुभश्चैव कार्तस्वरमहारवौ|| ५|| SP0830061: वातापी चेल्वलश्चैव तथैवेल्वकपिल्वकौ| SP0830062: केतुश्च शतकेतुश्च राहुः स्वर्भानुरेव च|| ६|| SP0830071: शम्बरो नरकश्चैव कालशम्बर एव च| SP0830072: दुन्दुभिर्महिषश्चैव शतदुन्दुभिरेव च|| ७|| SP0830081: कालनेमी विपाकश्च पाको दुर्योधनस्तथा| SP0830082: हस्ती सुन्दनिसुन्दौ च शरभः काल एव च|| ८|| SP0830091: वृषपर्वा शतानन्दः शतावर्तो ऽथ धेनुकः| SP0830092: प्रलम्बश्च ध्वजश्चैव गणो हालाहलस्तथा|| ९|| SP0830101: सैंहिकेयाश्च विख्याताः पौलोमाः कालकासुताः| SP0830102: निवातकवचाश्चैव बालेयश्च तथा गणः|| १०|| SP0830111: बाणस्य च सुताः सर्वे कालकञ्जाश्च विश्रुताः| SP0830112: वृतो वृत्तश्च सगणस्तथान्ये सुमहाबलाः|| ११|| SP0830121: तस्य सैन्यस्य विप्रेन्द्र नर्दतः संबभौ तदा| SP0830122: वेगः स सिन्धुराजस्य वेलां प्रति यथा महान्|| १२|| SP0830131: वादित्ररवसंमिश्रैः सिंहनादैः सुपुष्कलैः| SP0830132: रथनेमिहयानां च गजानां बृंहितैः सह| SP0830133: स शब्दस्तुमुलो व्यास त्रैलोक्यमवपूरयत्|| १३|| SP0830141: देवापि हि सुसंयत्ताः सर्वोद्योगेन संस्थिताः| SP0830142: प्रत्यगृह्णन्त तान्दैत्यान्क्रोधताम्रायतेक्षणाः|| १४|| SP0830151: असिभिः पात्यमानैश्च शतघ्नीभिश्च सर्वशः| SP0830152: उल्काभिरिव तद्व्योम विचित्रमभवत्तदा|| १५|| SP0830161: शरासिभिर्निकृत्तानि पतन्त्युर्व्यां शिरांसि तु| SP0830162: तालेभ्य इव पक्वानि फलानि मुनिसत्तम|| १६|| SP0830171: मुकुटैर्हारकेयूरैः श्रोणीसूत्रैश्च सप्रभैः| SP0830172: निष्कैर्दुकूलैः कटकैरङ्गुलीयैः सकुण्डलैः|| १७|| SP0830181: उरच्छदैः कङ्कटीभिः करपालैश्च दन्तिनाम्| SP0830182: व्यजनैस्तालवृन्तैश्च छत्त्रैर्मणिभिरेव च|| १८|| SP0830191: पट्टैश्च काञ्चनैर्दिव्यैः कवचैश्च महाप्रभैः| SP0830192: शिरोभिश्चरणैश्चैव करैर्वस्त्रैर्महाप्रभैः|| १९|| SP0830201: प्रतोदैश्च कुथाभिश्च योक्त्रैश्च कनकोज्ज्वलैः| SP0830202: तत्र युद्धावनिर्भाति ताराभिर्द्यौरिवापरा|| २०|| SP0830211: तिष्ठ तिष्ठ क्व मे यासि नास्ति मोक्षस्तवाद्य वै| SP0830212: स्थितो ऽहं प्रहरस्वेति न मे भीस्तिष्ठ मे ऽग्रतः|| २१|| SP0830221: किं गर्जसि वृथा व्योम्नि शरदीव बलाहकः| SP0830222: कर्मणा दर्शय क्षिप्रं गर्जितं ते ऽद्य निष्फलम्| SP0830223: नैवं प्रह्रियते मूढ मां वीक्षस्व दृढो भव|| २२|| SP0830231: तिष्ठ तिष्ठ क्व गन्तासि मम हत्वा प्रियं सुतम्| SP0830232: स्थितो ऽस्म्येष नयिष्यामि त्वामप्यद्य यमालयम्|| २३|| SP0830241: अद्य ते ऽमरतां सर्वां देवाधम सुदुःसहाम्| SP0830242: नाशयिष्यन्ति मद्बाणास्तिष्ठ तिष्ठ ममाग्रतः| SP0830243: दानवाधम देवो ऽस्मि नास्मि भीतस्तवाहवे|| २४|| SP0830251: एवं वदन्तो युयुधुर्यथा मत्ता महागजाः| SP0830252: परस्परवधे सक्ता योधास्तत्र सहस्रशः| SP0830253: अन्यो ऽन्यमेवमाभाष्य प्रेषयद्यमसादनम्|| २५|| SP0830261: सिद्धाश्च चारणाश्चैव व्योम्नि सर्वे व्यवस्थिताः| SP0830262: साधयन्ति रमन्ते च नदन्ते च यथाम्बुदाः|| २६|| SP0830271: ममायं दानवः संख्ये हतो भर्ता विनिर्मितः| SP0830272: अयं देवस्तव पतिर्मा पारक्ये मनः कृथाः|| २७|| SP0830281: किमेवं लोभयुक्तासि श्रेष्ठं श्रेष्ठं परीक्षसे| SP0830282: स्वयंग्राहो न हीहास्ति लेख्यं वाचय मा त्वरीः|| २८|| SP0830291: असंतोषो मतः कस्ते संतुष्टा भव सुन्दरि| SP0830292: भागो यस्ते सुरैर्दत्तं तं गृहीत्वा व्रजानघे|| २९|| SP0830301: एवमप्सरसश्चात्र वदन्ति च हसन्ति च| SP0830302: समरे निहतान्योधान्कुर्वन्ति कलहं तथा|| ३०|| SP0830311: मेखलावलयोन्मिश्रं तासां तत्कलभाषितम्| SP0830312: श्रुत्वा श्रुत्वा च ते योधा युयुधुर्भयवर्जिताः| SP0830313: वल्गितास्फोटिताश्चैव दिशः सर्वा व्यनादयन्|| ३१|| SP0830321: तत्प्रवादितगजोपबृंहितं वल्गिताकुपितसिंहनादितम्| SP0830322: देवदानवभयप्रवर्तनं जीवितान्तकरमाबभौ रणम्|| ३२|| SP0839999: इति स्कन्दपुराणे त्र्यशीतितमो ऽध्यायः||