Skandapurāṇa Adhyāya 82 E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0820010: सनत्कुमार उवाच| SP0820011: तांस्तथांशेन दैत्येन्द्रान्कल्यमानानितस्ततः| SP0820012: दृष्ट्वा वलो महामायो यन्तारमिदमब्रवीत्|| १|| SP0820021: नयस्व मां यतो ऽंशो ऽयं दुरात्मा दहते बलम्| SP0820022: यावदेनं शितैर्बाणैर्नयामि यमसादनम्|| २|| SP0820031: तस्यापतत एवांशस्तदा प्रहरतां वरः| SP0820032: ध्वजं चिच्छेद बाणेन हयांश्चैकैकशस्तदा|| ३|| SP0820041: भल्लेन च शिरः कायाद्यन्तुराशु न्यपातयत्| SP0820042: तं चैव पञ्चभिर्बाणैर्ललाटे समविध्यत|| ४|| SP0820051: तस्य दैत्यस्य ते भान्ति ललाटे पञ्च सायकाः| SP0820052: घनोदरविनिष्क्रान्ता भास्करस्येव रश्मयः|| ५|| SP0820061: दैत्यो ऽपि हि तदामर्षी वियदुत्पत्य रोषितः| SP0820062: सायकैर्बहुभिर्व्यास सो ऽंशं समकिरद्बली|| ६|| SP0820071: सवृष्टिरिव जीमूत उत्पात इव चाशनिम्| SP0820072: करान्दिवाकरो यद्वत्तुषारं चन्द्रमा इव|| ७|| SP0820081: तथा स दानवो दर्पाद्वलः प्रहरतां वरः| SP0820082: अंशं समाकिरत्तीक्ष्णैः सायकैर्मर्मभेदिभिः|| ८|| SP0820091: ध्वजं चिच्छेद चैवास्य बहुधा दानवेश्वरः| SP0820092: हयान्वेगहतान्कृत्वा सारथिं चाप्यसारथिम्| SP0820093: कार्मुकं बहुभिर्बाणैर्व्यधमत्तिलशस्तदा|| ९|| SP0820101: यथांशं स चकारोग्रं तथान्यानपि देवतान्| SP0820102: निरुद्यमान्महामायश्चकार विररास च|| १०|| SP0820111: क्वचिज्जीमूतसंकाशः क्वचिद्भास्करसंनिभः| SP0820112: क्वचित्सोमाग्निकल्पश्च क्वचित्ताराग्रहैः समः|| ११|| SP0820121: क्वचित्पर्वतसंकाशः क्वचित्खगवपुर्धरः| SP0820122: क्वचिदाकाशमाविश्य अदृश्यः सो ऽसृजच्छरान्|| १२|| SP0820131: शरोपचितगात्रं तच्छिन्नभिन्नविदारितम्| SP0820132: निष्पन्दं मूकवत्सर्वं देवानां बलमाबभौ|| १३|| SP0820141: नष्टवादित्रनिनदं हयहेषितवर्जितम्| SP0820142: गजबृंहितविभ्रष्टं शान्तयोधोग्रनादितम्| SP0820143: निष्पन्दं तद्बलं भाति चित्रपट्टार्पितं यथा|| १४|| SP0820151: ऊर्ध्वं निरीक्षते तत्र यः कश्चिद्विबुधो बले| SP0820152: वलस्तस्य शरैर्वक्त्रमकरोद्विविधं बली| SP0820153: चेष्टाविरहिताश्चासन्यथा मोक्षपथि स्थिताः|| १५|| SP0820161: तांस्तथा सीदतः सर्वान्दृष्ट्वा बलमहार्णवे| SP0820162: वायुर्जयन्तः पूषा च भगश्च सुमहाबलः| SP0820163: नदन्तस्ताञ्छरांस्तस्य वलस्य समवारयन्|| १६|| SP0820171: वायुस्तस्य महावेगः शरान्मेघादिवोदितान्| SP0820172: मुच्यतो मुच्यमानांश्च मुक्तांश्चैवाहरद्बली|| १७|| SP0820181: भगो ऽस्य कार्मुकं दिव्यमच्छिनत्प्रहसन्निव| SP0820182: देहत्राणं तथा पूषा जयन्तश्चेषुधी तथा| SP0820183: समार्दयञ्छरैस्तीक्ष्णैर्देवा रविसमप्रभाः|| १८|| SP0820191: सो ऽर्द्यमानस्तदा देवैर्बली दानवपुंगवः| SP0820192: वृक्षैः काननजैर्व्यास युयुधे भीमविक्रमः|| १९|| SP0820201: तान्द्रुमांस्ते तदा क्षिप्तान्वलेन बहुधा शुभान्| SP0820202: चक्रुः शरैर्देवतेन्द्रास्ततः स गिरिमाव्रजत्|| २०|| SP0820211: गृहीत्वा स महच्छृङ्गं समृगव्यालकिन्नरम्| SP0820212: चिक्षेप सुमहन्नादं प्रकुर्वाणो ऽतिदारुणम्|| २१|| SP0820221: अथापतन्तं वेगेन पवनो बलवान्बलात्| SP0820222: जहार शृङ्गं तच्चापि पपातासुरमूर्धसु|| २२|| SP0820231: दानवानां तदा कोटिमेकां वीर्यवतां युधि| SP0820232: जघान वलमुक्तं तद्गिरिशृङ्गं महास्वनम्|| २३|| SP0820241: तान्हतान्दानवांस्तेन शृङ्गेण दितिनन्दनाः| SP0820242: दृष्ट्वा देवांश्च तानुग्रानभज्यन्त सहस्रशः|| २४|| SP0820251: रथैरश्वैर्गजैश्चैव तथा चैव पदातयः| SP0820252: उत्सृज्य वाहनानन्ये जीवितेनार्थिनस्तदा| SP0820253: प्रपलीना भयाद्दैत्या दानवाश्च सहस्रशः|| २५|| SP0820261: द्रवतस्तांस्तदाभ्येत्य हिरण्याक्षः स दानवः| SP0820262: विप्रचित्तिश्च दनुजः प्रह्लादश्च महाबलः|| २६|| SP0820271: यममुक्तो ऽन्धको दैत्यस्तारकः शक्रतापनः| SP0820272: ऊचिरे दानवान्सर्वान्दैत्यांश्च भयविह्वलान्|| २७|| SP0820281: भो भो दानवशार्दूला दैत्याश्च सुरशत्रवः| SP0820282: किं पलायत तिष्ठध्वं मा भयं वो ऽस्तु दानवाः| SP0820283: क्व गता दानवा यूयं सुखं लप्स्यथ विज्वराः|| २८|| SP0820291: एते बलमजानन्तो देवाः पूर्वं महाबलाः| SP0820292: न प्रमर्दन्ति पाताले स्थितानप्यसुरोत्तमाः|| २९|| SP0820301: साम्प्रतं तु बलैर्हीनाञ्ज्ञात्वा वो ऽसुरसत्तमाः| SP0820302: निःशेषान्प्रकरिष्यन्ति पाताले ऽपि कुलाधमाः|| ३०|| SP0820311: मा यात विनिवर्तध्वं रक्षां कुरुत सर्वशः| SP0820312: सुयुद्धेनात्मनो दैत्या मा भयं वो ऽस्तु जीविते|| ३१|| SP0820321: क्व गतं दनुजत्वं वः क्व गता दैत्यता च वः| SP0820322: क्व च वैरं सुरैः सार्धं क्व राज्यहरणं गतम्|| ३२|| SP0820331: यद्वैरं यश्च वो दर्पः कुलजन्म च यद्धि वः| SP0820332: यच्च तद्गर्जितं पूर्वं तस्य कालो ऽयमागतः|| ३३|| SP0820341: यत्त्वब्रूत तदा दैत्या न बाला वयमित्युत| SP0820342: वयमेकैकशो योग्या देवानां नाशनेति च| SP0820343: तस्य कालो ऽयमद्येह प्राप्तः किं विपलायत|| ३४|| SP0820351: तत्सर्वं गर्जितं वो ऽद्य जानाम्यहमतः परम्| SP0820352: शरदम्बुदवद्दैत्या व्यर्थं मा यात भीषिताः|| ३५|| SP0820361: निवर्तध्वमधर्मज्ञा युध्यध्वं कृतनिश्चयाः| SP0820362: वीक्षध्वं मे सपुत्रस्य महत्कर्म कुलाधमाः|| ३६|| SP0820371: कश्यपस्य सुतः श्रीमान्हिरण्याक्षो ऽस्मि दानवाः| SP0820372: अन्धकश्च सुतो ऽयं मे ब्रह्मदत्तवरः शुभः|| ३७|| SP0820381: हिरण्यकशिपोर्वीर्यं यदभूदसुरोत्तमाः| SP0820382: द्विगुणं तन्ममाप्यस्ति वीक्षध्वं तदशङ्किताः|| ३८|| SP0820391: अद्य देवान्मया सर्वान्हतान्पश्यत दानवाः| SP0820392: संग्रामे यदि तिष्ठन्ति सर्वे देवा ममाग्रतः|| ३९|| SP0820401: अद्य त्रैलोक्यमव्यग्रं हतेष्वसुरशत्रुषु| SP0820402: विज्वरा भोक्ष्यथ सुखं मयेन्द्रेणासुरोत्तमाः|| ४०|| SP0820411: मा वो ऽस्तु भयमद्येह यथा तिष्ठन्ति साधवः| SP0820412: सपुत्रं मां युधि तथा वीक्षमाणास्तु तिष्ठत|| ४१|| SP0820420: सनत्कुमार उवाच| SP0820421: त एवमुक्ता विप्रेन्द्र गजास्तोत्त्रार्दिता इव| SP0820422: विनिवृत्ताः पुनः सर्वे लज्जयाभिसमावृताः|| ४२|| SP0820431: ते छत्त्रसंछादितवक्त्रपद्मा लज्जासमाविष्टविरागवक्त्राः| SP0820432: न तस्य राज्ञो मुखतो ऽवतस्थुस्तिमेरिवान्तः सलिले ऽल्पमीनाः|| ४३|| SP0829999: इति स्कन्दपुराणे द्व्यशीतितमो ऽध्यायः||