Skandapurāṇa Adhyāya 81 E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0810010: सनत्कुमार उवाच| SP0810011: हिरण्याक्षस्तदायान्तं दृष्ट्वा देवेन्द्रमग्रतः| SP0810012: उवाच रथयन्तारमिन्द्रं प्रति नयस्व माम्|| १|| SP0810021: स तेन चोदितः सम्यक्चोदयानस्तदा हयान्| SP0810022: अनयत्तं सुरेन्द्राय हुतभागं यथानलः|| २|| SP0810031: स गजस्कन्धगं देवं सहस्राक्षं सुरेश्वरम्| SP0810032: शरपाते तदा स्थित्वा प्रोवाचासुरपुंगवः|| ३|| SP0810041: शक्र यत्ते बलं किंचित्तद्विदर्शय मा चिरम्| SP0810042: पूर्वदेवा वयं चैव त्रैलोक्यं चाखिलं हि नः| SP0810043: ज्येष्ठक्रमागतं कृत्वा न्यायेन सुरसत्तम|| ४|| SP0810051: ते यूयं न्यायमुत्सृज्य हत्वा मे भ्रातरं पुनः| SP0810052: विश्रम्भेण शठा भूत्वा पश्चाद्देवत्वमागताः|| ५|| SP0810061: इमे वयं पूर्वदेवा नवा यूयं च देवताः| SP0810062: युध्यतां वो ऽद्य सर्वेषां जीवितानि हराम्यहम्|| ६|| SP0810071: सहानुजैस्त्वामिहाद्य हत्वा कृत्वा बलिं तथा| SP0810072: भविष्याम्यनृणो भ्रातुर्यस्त्वया मायया हतः|| ७|| SP0810081: स एवमुक्त्वा बलवान्धनुराकृष्य वीर्यवान्| SP0810082: ललाटे पञ्चभिर्व्यास विव्याध निशितैः शरैः|| ८|| SP0810091: स विद्धस्तेन देवानां ललाटे पञ्चभिः शरैः| SP0810092: राजा बभौ यथा मेरुः सूर्यपादैर्नगोत्तमः|| ९|| SP0810101: अथ तस्य तदा शक्रः पुनराकर्षतो धनुः| SP0810102: चिच्छेद वज्रमादाय पुनश्चैनमताडयत्|| १०|| SP0810111: स तेन सुप्रहारेण दिशो दीप्ता ह्यपश्यत| SP0810112: अन्यच्च धनुरादाय पुनरेव व्यकर्षत|| ११|| SP0810121: तमप्यस्याच्छिनद्राजा तथान्यद्भूय एव च| SP0810122: अथ शक्तिं समादाय चिक्षेप रुषितस्तदा|| १२|| SP0810131: तामापतन्तीं दीप्तास्यामुग्रां मृत्योरिव स्वसाम्| SP0810132: वज्रेण राजा चिच्छेद तदद्भुतमिवाभवत्|| १३|| SP0810141: गदामन्यां समुद्यम्य हिरण्याक्षस्तदा शुभाम्| SP0810142: अभिदुद्राव वेगेन क्रुद्धः सिंह इव द्विपम्|| १४|| SP0810151: तस्यापतत एवाशु गदां हेमपरिष्कृताम्| SP0810152: चिच्छेद बहुधा राजा धर्मार्थानिव नास्तिकः|| १५|| SP0810161: अथैनं विप्रचित्तिश्च शिनिर्बाष्कल एव च| SP0810162: मयश्च शम्बरश्चैव असिलोमा च दानवः|| १६|| SP0810171: तारश्च तारकश्चैव तथेन्द्रदमनः स च| SP0810172: कालनेमी च षण्डश्च विपाकः पाक एव च|| १७|| SP0810181: इल्वलो नमुचिश्चैव वातापी कालमुञ्जिकः| SP0810182: एते सर्वे महामाया देवेन्द्रमभिदुद्रुवे|| १८|| SP0810191: तानापतत एवाथ रुद्रादित्याः प्रमन्यवः| SP0810192: रुरुधुर्विजने यद्वद्गजान्सिंहाः समूर्जिताः|| १९|| SP0810201: तेषां तेषां च संग्रामः सुघोरः समपद्यत| SP0810202: अरण्ये ऽन्योन्यसंपातान्मत्तानां दन्तिनामिव|| २०|| SP0810211: तत्रांशो नाम आदित्यो रथेनाम्बुदनादिना| SP0810212: आयम्य कार्मुकं व्यास दानवान्समुपाद्रवत्|| २१|| SP0810221: स विप्रचित्तिं दशभिः शिनिं पञ्चभिरेव च| SP0810222: त्रिभिश्च बाष्कलिं संख्ये मयं पञ्चभिरेव च|| २२|| SP0810231: शम्बरं चैव विंशत्या असिलोमानमेव च| SP0810232: तारं च तारकं चैव इल्वलं नमुचिं तथा|| २३|| SP0810241: वातापिं सेन्द्रदमनं विपाकं पाकमेव च| SP0810242: कालनेमिं च षण्डं च तथा चामीसृमुञ्जिकम्| SP0810243: एतान्सर्वान्स विव्याध दशभिर्दशभिः शरैः|| २४|| SP0810251: विकर्षतां च संग्रामे आदित्यो लघुहस्तवान्| SP0810252: धनूंषि युगपद्देवश्चिच्छेद च ननाद च|| २५|| SP0810261: तत एषां पुनर्वाहान्सूतान्दिव्याञ्जयध्वजान्| SP0810262: प्रहसन्निव विप्रेन्द्र सायकैर्बहुधाकरोत्|| २६|| SP0810271: ते हताश्वा महेष्वासा हतसूताश्च सर्वशः| SP0810272: वेगेन खड्गिनः सर्वे अंशमेवाभिदुद्रुवुः|| २७|| SP0810281: तान्मूर्तानिव शैलेन्द्रान्गर्जतो जलदानिव| SP0810282: असंभ्रान्तस्तदादित्यो जानुष्वेवावपूरयत्|| २८|| SP0810291: शरपूरितगुल्फास्ते जानुष्वेव च दानवाः| SP0810292: अंशमुत्सृज्य वेगेन जग्मुरन्यां दिशं तदा|| २९|| SP0810301: ततो देवास्तदा चक्रुर्महान्तं तूर्यनिस्वनम्| SP0810302: सिंहनादांश्च विपुलान्बाहुशब्दांश्च पुष्कलान्|| ३०|| SP0810311: अंशो ऽप्यायम्य भगवान्धनुरिन्द्रायुधोपमम्| SP0810312: दानवानां सदैत्यानामकरोत्कदनं महत्|| ३१|| SP0810321: शिरांसि दानवेन्द्राणामंशः प्रहरतां वरः| SP0810322: अपातयत्फलानीव पक्वानि श्वसनो यथा|| ३२|| SP0810331: धावन्तः केचिदंशेन अशिरस्काः शरैः कृताः| SP0810332: गत्वा वेगेन संग्रामात्पतन्त्युर्व्यां गतासवः|| ३३|| SP0810341: अपरे बाहुभिश्छिन्नैरूरुभिश्च महाबलाः| SP0810342: पतिता निष्टनन्त्युर्व्यां निरयस्था यथा नराः|| ३४|| SP0810351: शरपूरितसर्वाङ्गाः शरसंबद्धबन्धनाः| SP0810352: भ्रमन्ति तत्र तत्रैव संसार इव देहिनः|| ३५|| SP0810361: न स तत्रास्ति दैत्यो वा दानवो वा महाबलः| SP0810362: यः शरान्न बिभेत्युग्रानंशस्य सुमहात्मनः|| ३६|| SP0810371: बन्धुजीववनं यद्वद्घनमाभाति पुष्पितम्| SP0810372: अशोककिंशुकानां वा तथा दैत्यबलं बभौ|| ३७|| SP0810381: अयमंशो ऽयमंशेति नेत्ययं चायमित्युत| SP0810382: सर्वमंशमयं दैत्या अपश्यन्त भयार्दिताः|| ३८|| SP0810391: सो ऽपि नित्यायतधनुः पारिवेषीव भास्करः| SP0810392: यं यतः पश्यते दैत्यं तं तं विव्याध पत्रिभिः|| ३९|| SP0810401: नाददानस्तदा ह्यंशः संदधानस्तथापि वा| SP0810402: न विकर्षन्धनुश्चैव लक्ष्यते दैत्यदानवैः|| ४०|| SP0810411: मण्डलीकृतमेवास्य दृश्यते कार्मुकं महत्| SP0810412: आदित्य इव मध्याह्ने दृश्यते स तदा युधि|| ४१|| SP0810421: स दिव्यचापो लघुहस्तवान्बली सदा महामण्डलभूतकार्मुकः| SP0810422: ददाह शत्रून्पवनेरितो रणे विभावसुः शुष्कमिवेन्धनं महान्|| ४२|| SP0819999: इति स्कन्दपुराण एकाशीतितमो ऽध्यायः||