Skandapurāṇa Adhyāya 80 E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0800010: सनत्कुमार उवाच| SP0800011: तस्मिन्महति युद्धे तु वर्तमाने महाभये| SP0800012: दानवांस्तांस्तदा देवाः समन्तात्पर्यवारयन्|| १|| SP0800021: मृत्युः कालो यमश्चैव कृतान्तः कलहस्तथा| SP0800022: निकृतिर्व्याधयश्चैव वैरं क्रोधश्च वीर्यवान्|| २|| SP0800031: नरकाश्चैव ते सर्वे यमदूताश्च सर्वशः| SP0800032: प्रेताश्च पितरश्चैव चत्वारो ये गणा दिवि|| ३|| SP0800041: वामनश्चैव यो देवः किंकराश्च महाबलाः| SP0800042: एते सर्वे तदाविश्य संजघ्नुर्दानवं बलम्|| ४|| SP0800051: यमदूतैर्विभिन्नाङ्गा भग्नसक्थत्रिकोरसः| SP0800052: निष्टनन्ति क्षितौ दैत्या निरयेष्विव पापिनः|| ५|| SP0800061: यमदण्डविनिष्पिष्टा मृत्युपाशोग्रपाशिताः| SP0800062: कृतान्तवशगाः सर्वे ते ऽभज्यन्त दितेः सुताः|| ६|| SP0800071: ते हन्यमाना दैतेया मृत्युना च यमेन च| SP0800072: त्रातारमलभन्तो वै तत्र तत्रैव बभ्रमुः| SP0800073: तथा तांस्तत्र तत्रैव भ्रमन्तो जघ्नुरार्दिताः|| ७|| SP0800081: ततो हाहाकृतं सर्वं दानवानां बले ऽभवत्| SP0800082: साधु साध्विति देवानां यमं पूजयतामभूत्|| ८|| SP0800091: अथ प्रह्लादतनयो विरोचन इति श्रुतः| SP0800092: स गजेन तदाभ्येत्य देवानां बलमर्दयत्|| ९|| SP0800101: सह तेन महामायो गजेन समधावत| SP0800102: यमं प्रदक्षिणं कृत्वा द्रोणमेघ इवापरः|| १०|| SP0800111: स शरैर्बहुभिस्तीक्ष्णैरकुण्ठाग्रैरयस्मयैः| SP0800112: वरुणं च धनेशं च वायुं चैवाभ्यवर्षत|| ११|| SP0800121: स संछाद्य तदा भासं भास्करस्य शितैः शरैः| SP0800122: अवाकिरत तान्देवान्संवर्तक इवाम्बुदः|| १२|| SP0800131: ते शराचितसर्वाङ्गा वध्यमानाः पुनः पुनः| SP0800132: क्षणेन समपद्यन्त देवाः सर्वे विचेतसः|| १३|| SP0800141: यान्तमायान्तमप्राप्तं प्राप्तं दूरस्थमेव च| SP0800142: यं यतो वीक्षते दैत्यस्तं ततो ऽभिजघान सः|| १४|| SP0800151: नित्यायतधनुर्दैत्यः पारिवेषीव भास्करः| SP0800152: दुर्निरीक्ष्यः समभवद्युगान्ताग्निरिवोत्थितः|| १५|| SP0800161: अथैवमस्यतो व्यास वरुणः कार्मुकं तदा| SP0800162: चिच्छेद सुमहद्धीमांस्तर्जयन्दानवेश्वरम्|| १६|| SP0800171: वायुस्तीक्ष्णैः शरैस्तस्य कवचं सर्वतो ऽहरत्| SP0800172: धनेशो ऽशनिघातेन गजमस्य न्यसूदयत्|| १७|| SP0800181: तं तथा निकृतं दृष्ट्वा बलिर्बाणश्च तावुभौ| SP0800182: प्रह्लादो भ्रातृभिः सार्धं लोकपालानुपाद्रवत्|| १८|| SP0800191: तेषामापततामेव लोकपाला महाबलाः| SP0800192: शरैराशीविषाकारैश्चक्ररक्षानपोथयन्|| १९|| SP0800201: वायुर्बाणस्य विशिखैः कार्मुकाणि विकर्षतः| SP0800202: चिच्छेद युगपद्व्यास तदद्भुतमिवाभवत्|| २०|| SP0800211: स च्छिन्नधन्वा संक्रुद्धस्तोमराणि तदासृजत्| SP0800212: चिक्षेप तानि वेगेन वायुरन्यां दिशं पुनः|| २१|| SP0800221: हयांश्च पुनरेवास्य शरैः संनतपर्वभिः| SP0800222: ससूतान्परमायस्तो ह्यनयद्यमसादनम्|| २२|| SP0800231: स रथाद्बलिजः क्रोधादवप्रुत्य महाबलः| SP0800232: गदां गृहीत्वा वेगेन श्वसनं समुपाद्रवत्|| २३|| SP0800241: तस्यापतत एवाथ भगवाननिलस्तदा| SP0800242: शरैराशीविषाकारैर्गदां तां समकृन्तत|| २४|| SP0800251: स निकृत्तगदश्चापि बाणः प्रहरतां वरः| SP0800252: प्रगृह्य तु गदामन्यां चिक्षेप च जहास च|| २५|| SP0800261: तामापतन्तीं वेगेन गदां बाणस्य खेचरीम्| SP0800262: आक्षिप्य वायुर्व्यधमदन्यां दिशमदीनवत्|| २६|| SP0800271: विमुखं तमथालक्ष्य वायुना च शरार्दितम्| SP0800272: पुत्रं बलिर्द्रुतं व्यास रथेन समपादयत्|| २७|| SP0800281: तावेकरथसंयत्तौ बभतुर्दानवेश्वरौ| SP0800282: सूर्याचन्द्रमसौ यद्वत्पूर्णमास्यां समागतौ|| २८|| SP0800291: अथ तेषां च तेषां च तद्युद्धमभवत्तदा| SP0800292: - - - - - - - - - - - - - - - -|| २९|| SP0800301: तान्निरुद्धानथाज्ञाय लोकपालैर्महाबलैः| SP0800302: निवातकवचाः सर्वे कालकेयाश्च दंशिताः|| ३०|| SP0800311: पौलोमाः सैंहिकेयाश्च शम्बरः कालशम्बरः| SP0800312: अन्धकश्च महादैत्यो हिरण्याक्षश्च विश्रुतः|| ३१|| SP0800321: सर्वे व्यूहममुञ्चन्तो दानवा युद्धलालसाः| SP0800322: चक्रुर्वेगं महावेगाः समेघा इव सानवः|| ३२|| SP0800331: तानापतत एवाथ यमो दण्डेन वीर्यवान्| SP0800332: अवारयत ते तस्थुश्चित्रपट्टार्पिता इव|| ३३|| SP0800341: तान्यमस्य भयाद्दैत्यान्दृष्ट्वा सर्वानवस्थितान्| SP0800342: अन्धको यममभ्येत्य तिष्ठ तिष्ठेति चाब्रवीत्|| ३४|| SP0800351: महता स रथेनेत्य धनुर्विस्फार्य चासकृत्| SP0800352: यमं ललाटे दशभिर्बाणैर्विव्याध वीर्यवान्|| ३५|| SP0800361: पञ्चभिर्महिषं चास्य षड्भिः कालं तथाग्रतः| SP0800362: मृत्युं द्वादशभिश्चैव कृतान्तं चैव सप्तभिः|| ३६|| SP0800371: भ्रामयन्स पुनश्चापमिन्द्रायुधसमप्रभम्| SP0800372: ननादाम्बुदवद्व्यास पुनर्विव्याध चैव तम्|| ३७|| SP0800381: हिरण्याक्षसुतो ज्येष्ठ अन्धको ऽहं महाबलः| SP0800382: ब्रह्मणा च वरो दत्तो मह्यमित्यवघोषयत्|| ३८|| SP0800391: तस्यैवं वदतस्तूर्णं सूर्यपुत्रः प्रतापवान्| SP0800392: रथं चिच्छेद संक्रुद्धो दण्डेन विनिपातयन्|| ३९|| SP0800401: सकार्मुके रथे तत्र मथिते ह्यन्धकस्तदा| SP0800402: गदामुद्यम्य वेगेन प्रेताधिपमथाद्रवत्|| ४०|| SP0800411: तस्य तां दण्डघातेन गदां सर्वामचूर्णयत्| SP0800412: शिरस्येनं पुनः क्रुद्धो दण्डेन समताडयत्|| ४१|| SP0800421: जितेन्द्रियो मुनिर्यद्वत्स्पृष्टो विषयगोचरैः| SP0800422: न चचाल महासंख्ये दण्डं चास्य समाहनत्|| ४२|| SP0800431: अथाप्रतिहतं दण्डमन्धकेन पराहतम्| SP0800432: पुनः प्रतिहतं दृष्ट्वा जहसुर्दानवेश्वराः|| ४३|| SP0800441: सिंहनादं सवादित्रं बाहुशब्दांश्च सुस्वरान्| SP0800442: चक्रुः साध्वन्धकेत्येवं चुक्रुशुश्च मुहुर्मुहुः|| ४४|| SP0800451: अन्धको ऽपि तदाभ्येत्य नर्दमानो यथार्णवः| SP0800452: तलेनाहत्य महिषाद्यमं भूमौ न्यपातयत्|| ४५|| SP0800461: ततो हाहाकृतं देवैर्गृह्ण गृह्णेति दानवैः| SP0800462: व्यूहभङ्गश्च देवानामभवच्छक्तिनन्दन|| ४६|| SP0800471: अथ मृत्युश्च कालश्च कृतान्तश्चैव ते त्रयः| SP0800472: अन्धकं बहुभिः पाशैर्बबन्धुः क्रोधमूर्छिताः|| ४७|| SP0800481: पाशान्स तेषां दैत्येन्द्रो विच्छिद्य सुमहाबलः| SP0800482: बाहुपाशेन बलवान्कृतान्तमवबन्धत|| ४८|| SP0800491: स बद्धो बाहुपाशेन कृतान्तः क्रोधमूर्छितः| SP0800492: उत्क्षिप्यान्धकमुद्धूतो निनाय बलवान्बलात्|| ४९|| SP0800501: तं नीयमानं संप्रेक्ष्य हिरण्याक्षः सुतं स्वकम्| SP0800502: जघान सायकैस्तीक्ष्णैः कृतान्तं सुभृशं दृढैः|| ५०|| SP0800511: तस्य गात्राणि सर्वाणि संधींश्चैव महाबलः| SP0800512: विव्याध निशितैर्बाणैः स विष्टब्धो व्यतिष्ठत|| ५१|| SP0800521: तं बाणैर्विवृतं दृष्ट्वा देवाः सर्वे सवासवाः| SP0800522: रक्षन्तः समवर्तन्त भीमोद्यतकरायुधाः|| ५२|| SP0800531: अथ किखरमृदङ्गवेणुवीणापणवसुघोषकडिण्डिमानकानाम्| SP0800532: असुरसुरबले महांस्तदानीं समभवदग्रवरः स तूर्यनादः|| ५३|| SP0809999: इति स्कन्दपुराणे ऽशीतितमो ऽध्यायः||