Skandapurāṇa Adhyāya 79 E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0790010: सनत्कुमार उवाच| SP0790011: व्यूढे सुराणां सैन्ये ऽथ स्थिते युद्धाय दंशिते| SP0790012: दानवानां बलं घोरं समदृश्यत भीषणम्|| १|| SP0790021: ते दानवबलं दृष्ट्वा देवाः सर्वे सवासवाः| SP0790022: सिंहनादानकुर्वन्त वादित्ररवमिश्रितान्|| २|| SP0790031: स नादः सुमहान्व्यास सागरस्येव मथ्यतः| SP0790032: आपूरयज्जगत्सर्वं युगान्ताम्बुदनिस्वनः|| ३|| SP0790041: ततो दानवशार्दूलाः सर्वे दृष्ट्वा सुरोत्तमान्| SP0790042: व्यूहस्कन्धास्थितान्सम्यग्वीक्षांचक्रुः परस्परम्|| ४|| SP0790051: तानीक्षमाणान्संदृश्य स्थितान्दानवयूथपान्| SP0790052: उवाच भार्गवं व्यास हिरण्यनयनः स्वयम्|| ५|| SP0790061: एते व्यूहमिमं कृत्वा देवास्तिष्ठन्त्यभीतवत्| SP0790062: मन्यन्ते दानवान्युद्धे वयं जेष्याम सर्वशः|| ६|| SP0790071: स भवान्युक्तमस्यैव देवव्यूहस्य भेदनम्| SP0790072: कुरु मायाप्रतिव्यूहमस्माकमपि मा चिरम्|| ७|| SP0790080: सनत्कुमार उवाच| SP0790081: एवमस्त्विति संप्रोच्य अर्धचन्द्रमकुर्वत| SP0790082: खगस्य तस्य यच्छेत्तुं शिरः कायादियेष सः|| ८|| SP0790091: चकार तस्य शृङ्गे तु प्रह्लादान्धकदानवौ| SP0790092: धारां निवातकवचान्पौलोमान्कालकासुतान्|| ९|| SP0790101: विरोचनं बलिं चैव विप्रचित्तिं सहानुजैः| SP0790102: प्रह्लादभ्रातरश्चैव ससुहृद्वर्गबान्धवान्| SP0790103: पृष्ठं चक्रे महायोगी मध्यं राजा तथैव च|| १०|| SP0790111: उवाच चेदं विश्रब्धो भार्गवः शत्रुतापनः| SP0790112: हिरण्याक्षमिदं युक्तं काले पथ्यं च सर्वशः|| ११|| SP0790121: दैवतव्यूहभेत्तायं महाव्यूहो हि वः कृतः| SP0790122: युद्धं कुरुत भद्रं वो मन्मन्त्रपरिपालिताः|| १२|| SP0790131: परस्परं च रक्षन्तः सर्वे चित्रास्त्रयोधिनः| SP0790132: महामायान्सुरान्सर्वे यथा नैवाभिमन्यत|| १३|| SP0790141: ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः| SP0790142: आडम्बरा डिण्डिमाश्च पटहाश्च महास्वनाः|| १४|| SP0790151: नानाविधानि चान्यानि प्रवाद्यन्त सहस्रशः| SP0790152: देवानां दानवानां च मदसत्त्वप्रदानि वै|| १५|| SP0790161: ततः प्रमर्दतेत्युक्त्वा दानवा दानवेश्वरैः| SP0790162: ममर्दुर्देवतानीकं प्रहताः सर्वशस्तदा|| १६|| SP0790171: देवा अपि च संयत्तास्तपोयोगबलान्विताः| SP0790172: दानवान्विविधैः शस्त्रैरभिजघ्नुः कृतागसः|| १७|| SP0790181: असीनां पात्यमानानां शिरसां हस्तिनामपि| SP0790182: आसीच्छब्दो महाघोरो वंशानामिव पाट्यताम्|| १८|| SP0790191: विकृष्यतां कार्मुकाणामिषूणां च विमुच्यताम्| SP0790192: आसीत्तत्र महाञ्छब्दो गिरीणामिव भिद्यताम्|| १९|| SP0790201: गच्छद्भिर्भिन्दिपालैश्च शक्तिभिस्तोमरैस्तथा| SP0790202: आकाशमभवत्सर्वं खद्योतैरिव संवृतम्|| २०|| SP0790211: शिरोभिश्चरणैश्चैव बाहुभिश्च निपातितैः| SP0790212: क्षणेन युद्धभूमिः सा विषमा समपद्यत|| २१|| SP0790221: दन्तिभिः पर्वताकारैर्हयैर्धुर्यै रथोत्तमैः| SP0790222: कबन्धैश्चाभिनृत्यद्भिर्दुर्निरीक्ष्यमभूत्क्षणात्|| २२|| SP0790231: आतपत्रैश्च हारैश्च कवचैस्तलभैरपि| SP0790232: निष्कसूत्रैः सुमुकुटैः केयूरैः कुण्डलैरपि|| २३|| SP0790241: कण्ठत्राणैर्विचित्रैश्च दुकूलैर्मणिभिश्च ह| SP0790242: कुथाभिश्च विचित्राभिर्भुजैः साभरणैरपि|| २४|| SP0790251: चामरैर्हेमदण्डैश्च घण्टाभिश्चाङ्कुशैरपि| SP0790252: विभाति भूतलं तत्र ज्योतिर्भिर्द्यौरिवावृता|| २५|| SP0790261: क्रुद्धः केशेषु संगृह्य विरथो ऽपि महारथः| SP0790262: रथिनं रथमाप्रुत्य निजघान बलाद्बली|| २६|| SP0790271: तत्र चान्यो गजेनाशु अभिपत्य महाबलः| SP0790272: रथं चिक्षेप निर्वृत्ते कुशमुष्टिं यथाध्वरे|| २७|| SP0790281: क्षिप्तो गजं समुत्पत्य सगजं गजिनं स च| SP0790282: शरैराशीविषाकारैरनयद्यमसादनम्|| २८|| SP0790291: हतमप्येष तुरगः सादिनं पतितं क्षितौ| SP0790292: उपास्ते पादतः सुप्तं गुरुं शिष्यो यथात्मवान्|| २९|| SP0790301: ससूते निहते योधे रथमेते हयोत्तमाः| SP0790302: वहन्ति पुरुषाः क्षीणा ज्ञानवन्त इवागमान्|| ३०|| SP0790311: अयमन्यः सुबद्धो ऽपि दैत्येन सुरपुंगवः| SP0790312: बाहुभ्यां वेष्टयित्वैनं प्रययौ देवतान्तिकम्|| ३१|| SP0790321: अयमाधावतो यस्य गजस्य भुजमाछिनत्| SP0790322: स तेनैव गजेनोग्रः पपात विनिसूदितः|| ३२|| SP0790331: अयमन्येन संयुक्त अन्येनागत्य घातितः| SP0790332: स चाप्यन्येन देवेन सो ऽप्यन्येन पुनर्हतः|| ३३|| SP0790341: एते पदातयश्चान्ये बहवः संहता भृशम्| SP0790342: रथिनं मोहयित्वा तु जघ्नुरेनमभीतवत्|| ३४|| SP0790351: एवमाकाशगाः सिद्धा ऋषयश्चारणास्तथा| SP0790352: साधयन्ति रमन्ते च गायन्ति च जपन्ति च|| ३५|| SP0790361: हरन्त्यप्सरसश्चैव योधांस्तत्र रणे हतान्| SP0790362: पिशाचाश्चापि मोदन्ति नृत्यन्ति च निकुम्भिलाः|| ३६|| SP0790371: तत्प्रवादितगान्धर्वं छिन्नभिन्नविदारितम्| SP0790372: युद्धगान्धर्वमभवद्भीरूणां भयवर्धनम्|| ३७|| SP0790381: ते ऽन्योन्यघातक्षतसर्वदेहाः सुरासुरा वैरमनुस्मरन्तः| SP0790382: जघ्नुस्तदा राक्षसतुल्यरूपाः स्वराज्यहेतोर्जयमीप्समानाः|| ३८|| SP0799999: इति स्कन्दपुराण एकोनाशीतितमो ऽध्यायः||