Skandapurāṇa Adhyāya 76 E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0760010: सनत्कुमार उवाच| SP0760011: अथ तस्यां सह स्त्रीभिः कौमुद्यां दैत्यदानवाः| SP0760012: रेमिरे रक्तमनसो देवाः स्वर्गगता इव|| १|| SP0760021: तत्र काचिच्छुभापाङ्गी पद्मं दिव्यं मुखोपरि| SP0760022: मुखारविन्दत्राणार्थं ददौ सोमभयादिव|| २|| SP0760031: अपरा चरणेनेत्य प्रियं मत्ताभ्यताडयत्| SP0760032: शीतांशुरिव पादेन विकचं शरदम्बुजम्|| ३|| SP0760041: अपरा राजमार्गाणामनभिज्ञाः कुलस्त्रियः| SP0760042: स्फाटिकोपचितां भूमिं दृष्ट्वा मुञ्चन्ति पादुकाम्|| ४|| SP0760051: उत्कृष्य वसनांश्चान्या विप्रेन्द्र जलशङ्कया| SP0760052: राजमार्गेषु गच्छन्ति दृष्ट्वा मणिचितां भुवम्|| ५|| SP0760061: काचित्प्रियेण संत्यक्ता रक्तेनान्यत्र निर्गता| SP0760062: गृहाच्चन्द्रांशुभिः स्पृष्टा पपात मदनालसा|| ६|| SP0760071: काचित्प्रायेण सन्त्यक्ता विमानात्तत्र निर्गता| SP0760072: पतितैव च सा सोममुवाचेदं कुलाङ्गना| SP0760073: भूयो मां त्वं करैस्तीक्ष्णैर्दहसे नलिनीमिव|| ७|| SP0760081: मदनेन कथं दग्धां न जीवयसि मां दृढम्|| ८|| SP0760091: काश्चिद्रमन्त्यो दोलासु दोलयन्त्यो वरस्त्रियः| SP0760092: जलचन्द्रा इवाभान्ति वीचीचञ्चलमूर्तयः|| ९|| SP0760101: केचिद्गायन्ति सहिताः स्त्रीभिर्दैत्या महाबलाः| SP0760102: गन्धर्वा नन्दनवने अप्सरोभिर्यथा सह|| १०|| SP0760111: राजमार्गः क्वचिद्भाति स्त्रीभिर्बह्वीभिरावृतः| SP0760112: यथा नभसि चित्रो ऽसौ दिव्यो देवपथः शुभः|| ११|| SP0760121: क्वचिन्नूपुरकाञ्चीनां कोकिलानां च निस्वनः| SP0760122: बभौ श्रोत्रसुखः श्रोतुं कलामदनदीपनः|| १२|| SP0760131: क्वचिद्रमणरक्तानां स्त्रीणां व्यास प्रियैः सह| SP0760132: हृदयव्याकुलकरः श्रूयते मधुरस्वरः|| १३|| SP0760141: एवं समभवद्व्यास बहुचित्रस्तदोत्सवः| SP0760142: दानवानां तदा प्रीतिसौख्यविश्रम्भवर्धनः|| १४|| SP0760151: तस्मिन्नुपरते भूयः पूर्ववत्संप्रतिष्ठिते| SP0760152: प्रकृतिस्थे जने व्यास दानवास्ते समागताः| SP0760153: विविशुर्भीमसंह्रादाः सभां दिव्यां मनोरमाम्|| १५|| SP0760161: जाम्बूनदमयस्तम्भां वज्रवैडूर्यवेदिकाम्| SP0760162: मुक्तादामावलम्बाढ्यां स्रग्दामोत्तमभूषिताम्|| १६|| SP0760171: वज्रवैडूर्यनीलेन्द्रमहानीलाम्रपल्लवैः| SP0760172: लोहितैः स्फाटिकैश्चैव तथा मरकतैरपि|| १७|| SP0760181: दिव्यजालोपसंनद्धां किङ्किणीचित्रशोभिताम्| SP0760182: बहुपुष्पफलैश्चैव सर्वकामप्रदैर्द्रुमैः|| १८|| SP0760191: उपेतां दीर्घिकाभिश्च बहुशय्यासनां शुभाम्| SP0760192: अक्लमां बहुनिष्यन्दां सर्वदुःखविवर्जिताम्|| १९|| SP0760201: सर्वकामसमृद्धां च बहुस्त्रीपुरुषाकुलाम्| SP0760202: विविशुस्तां सभां दिव्यां दैत्या दर्पसमावृताः|| २०|| SP0760211: प्रह्लादश्चानुह्लादश्च शिनिर्बाष्कल एव च| SP0760212: विरोचनो बलिश्चैव बलिपुत्राश्च विश्रुताः|| २१|| SP0760221: सहस्राणि दश द्वे च येषां श्रेष्ठो महाबलः| SP0760222: बाणो नाम महामायो राजा बाहुसहस्रधृक्|| २२|| SP0760231: बाणस्य पुत्रा ये चान्ये सहस्राणि दशैव ते| SP0760232: मुरो ऽथ मुषुमण्डश्च विप्रचित्तिश्च दानवः|| २३|| SP0760241: हलो हयशिराश्चैव शम्बरः कालशम्बरः| SP0760242: विश्रुतश्चेन्द्रदमनः कालनेमी च दानवः|| २४|| SP0760251: तथा सुन्दनिसुन्दौ च विपाकः पाक एव च| SP0760252: राहुश्च शतकेतुश्च ध्वजस्तारः सतारकः|| २५|| SP0760261: महिषो दुन्दुभिश्चैव कालकश्च महाबलः| SP0760262: अन्धकश्च तथाटिश्च बकः शरभ एव च|| २६|| SP0760271: स्वर्भानुर्वृषपर्वा च मधुः कैटभ एव च| SP0760272: महाकायः शतानन्दः शतदुन्दुभिरेव च|| २७|| SP0760281: कार्तस्वनश्च हस्ती च वलो नरक एव च| SP0760282: ध्वाङ्क्षो मूकेल्वलौ चापि वातापी सासृपुञ्जिकः|| २८|| SP0760291: कुण्डलश्चैव मीढश्च पुलोमा चैव विश्रुतः| SP0760292: धुन्धुश्च शतमायश्च शतावर्तो ऽथ दुःसहः|| २९|| SP0760301: चन्द्रसूर्यौ नरश्चैव देवान्तकनरान्तकौ| SP0760302: ब्रह्महा यज्ञहा चैव इल्वलः पिल्वकस्तथा|| ३०|| SP0760311: मयश्च दानवश्रेष्ठो मयपुत्राश्च विश्रुताः| SP0760312: तेषामष्टौ सहस्राणि सर्वे च कृतनिश्चयाः|| ३१|| SP0760321: वृत्रश्च दानवश्रेष्ठो नमुचिर्भजहस्तथा| SP0760322: शतोदरश्च व्यंसश्च तथायश्च ह्रदोदरः|| ३२|| SP0760331: केशी प्रलम्बश्च तथा कबन्धो धेनुकश्च ह| SP0760332: हालो गार्ग्यशिराश्चैव कुशः शम्भुस्तथैव च|| ३३|| SP0760341: तथा गगनमूर्ध्ना च सालुकः साल्व एव च| SP0760342: मेघनादश्च विख्यातो महानादस्तथैव च|| ३४|| SP0760351: खरो ऽथ खररोमा च सूचीलोमा च दानवः| SP0760352: परिघो ऽपरिघश्चैव दण्डः काश्यप एव च|| ३५|| SP0760361: दुन्दुभिश्च महाकायः सैंहिकेयश्च यो गणः| SP0760362: तथा हालाहलश्चैव अन्धकारक एव च|| ३६|| SP0760371: पौलोमाः षष्टिसाहस्राः कालकेयाश्च विश्रुताः| SP0760372: कालकञ्जाः सहस्राणि अष्टौ ते देवकण्टकाः|| ३७|| SP0760381: निवातकवचानां च तिस्रः कोट्यो महाबलाः| SP0760382: ता एता गणिताः सर्वाः कोट्यः षष्टिः सुरद्विषाम्|| ३८|| SP0760391: तत्पक्षान्वर्जयित्वा तु मनुष्यान्पन्नगानपि| SP0760392: राक्षसाश्च पिशाचाश्च यक्षाः पक्षिण एव च| SP0760393: तेषामपि तदा व्यास कोट्यो विंशतिसंगताः|| ३९|| SP0760401: ते तां सभां समाविश्य सर्वे दर्पात्सुरद्विषः| SP0760402: सविद्युदुल्का भान्ति स्म प्रावृड्जलधरा इव|| ४०|| SP0760411: ते स्रवन्त इवाम्भोदाः सधूमा इव पर्वताः| SP0760412: महिषा इव नर्दन्तः केतवो ऽनागता इव|| ४१|| SP0760421: उत्पाता इव निघ्नन्तः सविषा इव पन्नगाः| SP0760422: गजा इव च संमत्ताः पवना इव वेगिताः| SP0760423: सुराणां विप्रकारार्थं तस्थुरापूर्य तां सभाम्|| ४२|| SP0760431: अथ गत्वा सभापालो राजानमिदमब्रवीत्| SP0760432: सुखासीनं तदा व्यास सिंहासनगतं युवा|| ४३|| SP0760441: प्रणम्य शिरसा पूर्वं जानुभ्यामवनिं गतः| SP0760442: बद्धाञ्जलिपुटः सम्यग्वाचा श्लक्ष्णपदाक्षरम्|| ४४|| SP0760451: स्वामी जयतु सर्वेषामसुराणां जयावहः| SP0760452: प्रह्लादाद्याः सभां सर्वे विप्रचित्तिपुरोगमाः| SP0760453: प्राप्ता विदितमस्त्वेव यदन्यत्कर्तुमर्हसि|| ४५|| SP0760460: सनत्कुमार उवाच| SP0760461: ततः सुरद्विषः श्रुत्वा सर्वान्प्राप्तान्सभां तदा| SP0760462: उत्तस्थौ सहसा राजा शक्रकेतुरिवोत्सवे|| ४६|| SP0760471: स किरीटी महादंष्ट्रो मुञ्जकेशो महाहनुः| SP0760472: आ कर्णाद्दारितास्यश्च महाछत्त्रशिरास्तथा|| ४७|| SP0760481: आजानुबाहुर्वृत्ताक्षः पिङ्गाक्षश्चोर्ध्वरोमवान्| SP0760482: वज्रसंहननश्चैव महायोगी महाबलः| SP0760483: किरीटेनातिसंभाति रविणेवोदयस्तथा|| ४८|| SP0760491: हारवर्याङ्कितोरस्कः सबलाक इवाम्बुदः| SP0760492: सपुत्रः प्रययौ व्यास हिमवानिव मूर्तिमान्|| ४९|| SP0760501: स तां तदा दानवराजसत्तमो विचित्ररत्नांशुपरीतकुण्डलः| SP0760502: सभां विवेशासुरदैत्यपुङ्गवैः समावृतां द्यामुदितैर्ग्रहैरिव|| ५०|| SP0769999: इति स्कन्दपुराणे षट्सप्ततितमो ऽध्यायः||