Skandapurāṇa Adhyāya 74 E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0740010: सनत्कुमार उवाच| SP0740011: अथ गत्वा स विप्रेन्द्र हिरण्याक्षसुतस्तदा| SP0740012: गङ्गाद्वारं शुभद्वारं तपोवनमनुत्तमम्|| १|| SP0740021: दिव्यं कनखलं नाम यत्र हैरण्वती नदी| SP0740022: वृक्षाः कनखला यत्र सर्व एव हि काञ्चनाः|| २|| SP0740031: यत्र दक्षः पुरा यज्ञमयजद्देवतैः सह| SP0740032: महादेवेन यत्रास्य यज्ञो विनिहतः पुरा|| ३|| SP0740041: तत्रासौ देवमभ्यर्च्य स्नातः प्रयतमानसः| SP0740042: नमस्कृत्वा देवतेभ्य इदं वचनमब्रवीत्|| ४|| SP0740050: अन्धक उवाच| SP0740051: ये ऽस्मिंस्तपोवने देवा भूतानि विविधानि च| SP0740052: सर्वांस्ताञ्छरणं यामि तपःसिद्धिं दिशन्तु मे|| ५|| SP0740061: अद्यप्रभृति कर्तास्मि तप उग्रं सुदुश्चरम्| SP0740062: वरान्येनाप्नुयामिष्टान्मृत्युं वा प्राणनाशनम्|| ६|| SP0740070: सनत्कुमार उवाच| SP0740071: स एवमुक्त्वा तु ततः पाराशर्य महाबलः| SP0740072: संवत्सरं वायुभक्षो बभूव क्लमवर्जितः|| ७|| SP0740081: तथा त्रिषवनं स्नायी जुह्वानो ऽग्निं तथैव च| SP0740082: देवार्चनरतश्चैव जप्यहोमपरस्तथा|| ८|| SP0740091: वर्षे वर्षे तु संपूर्णे स्वाङ्गादुत्कृत्य कार्षिकम्| SP0740092: पिशितस्य तदा भागं जुहावाग्नौ महासुरः|| ९|| SP0740101: एवं तस्यागमद्दिव्यं सहस्रं मुनिसत्तम| SP0740102: जुह्वतः स्वानि मांसानि वर्षाणां प्रत्यहस्तदा|| १०|| SP0740111: सो ऽसुरः शंखहाराम्बुसुधाकुन्देन्दुपाण्डरः| SP0740112: बभूवास्थिशिराशेषः केवले तपसि स्थितः|| ११|| SP0740121: स तेन तपसा युक्तो भास्करं निष्प्रभं तदा| SP0740122: सोमं च ग्रहताराभिः सह चक्रे ऽमितात्मवान्|| १२|| SP0740131: स एव भास्करो यद्वत्प्रकाशयति तेजसा| SP0740132: अशोषयत्पल्वलानि नदीकूपसरांसि च|| १३|| SP0740141: पवनं स्तम्भयामास सो ऽन्धकस्तपसस्तदा| SP0740142: व्योम्नि सिद्धा न गच्छन्ति विमानानि च पेतिरे|| १४|| SP0740151: तस्य तत्तपसो रूपं दृष्ट्वा विघ्नशतान्युत| SP0740152: अकरोत्सहसा शक्रो विक्रियां न च सो ऽन्वगात्|| १५|| SP0740161: ततो ब्रह्मा तमभ्येत्य प्रोवाचान्धकदानवम्| SP0740162: महासुर तपो घोरं त्वया तप्तं महाबल| SP0740163: तुष्टो ऽस्मि ते महाबाहो चक्षुष्मान्भव सुव्रत|| १६|| SP0740171: शरीरं प्रकृतिं यातु यथापूर्वं च ते ऽसुर| SP0740172: ब्रूहि चान्यं वरं भूयो यस्ते मनसि संस्थितः|| १७|| SP0740180: सनत्कुमार उवाच| SP0740181: स चक्षुष्मांस्तदा भूत्वा शरीरेणाक्षतेन च| SP0740182: उवाच प्रणतः साक्षाद्ब्रह्माणं लोकभावनम्|| १८|| SP0740190: अन्धक उवाच| SP0740191: भगवन्यदि तुष्टो ऽसि यदि मे चरितं तपः| SP0740192: अप्रतिद्वन्द्वतां संख्ये देवतेभ्यः पितामह|| १९|| SP0740201: महाबलत्वं मायाश्च तथा चामरतामपि| SP0740202: एतदिच्छामि देवेश यदि त्वं वरदो मम|| २०|| SP0740210: सनत्कुमार उवाच| SP0740211: तस्य तद्वचनं श्रुत्वा प्रहस्य भगवान्विभुः| SP0740212: हिरण्याक्षसुतं प्राह पुनरेव वचः शुभम्|| २१|| SP0740221: अमरत्वं न दैत्यस्य ददानि दितिनन्दन| SP0740222: सान्तरं तु भवेत्तत्ते स्वयमेवान्तरं वद|| २२|| SP0740230: अन्धक उवाच| SP0740231: या स्त्री स्याल्लोकमाता वै प्रणमेयं न तां यदि| SP0740232: तदा स्यान्मम मृत्युस्तु मृत्युहीनो ऽन्यथा ह्यहम्|| २३|| SP0740240: ब्रह्मोवाच| SP0740241: एवमेतद्भवतु ते त्वया प्रोक्तं यदद्य वै| SP0740242: अन्धको भव नाम्ना त्वं ख्यातिं लोके च यास्यसि|| २४|| SP0740250: सनत्कुमार उवाच| SP0740251: एवमुक्त्वा स भगवानन्धकं लोककण्टकम्| SP0740252: जगाम स्वं तदावासं विररामान्धकश्च सः|| २५|| SP0740261: स गङ्गाम्भोभिराप्लुत्य देवमिष्ट्वा यथाविधि| SP0740262: अग्निं हुत्वा ततो धीमाननुमान्य तपोवनम्| SP0740263: सहायैः सह दैत्येन्द्रो जगाम पितुरन्तिकम्|| २६|| SP0740271: स हृष्टचेतास्तपसा महाबलो विवृद्धकामः सुरशत्रुतोषणः| SP0740272: पितुः सकाशं पुनरेव दीप्तिमानगच्छदुद्धूतबलाहकोपमः|| २७|| SP0749999: इति स्कन्दपुराणे चतुःसप्ततितमो ऽध्यायः||