Skandapurāṇa Adhyāya 66 E-text generated on February 22, 2017 from the original TeX files of: Yokochi, Yuko, ed. The Skandapurāṇa. Vol.III. Adhyāyas 34.1-61, 53-69. The Vindhyavāsinī Cycle. Critical Edition with an Introduction & Annotated English Synopsis. Leiden/Groningen: Brill & Egbert Forsten, 2013. SP0660010: सनत्कुमार उवाच| SP0660011: देव्यो ऽपि तेषां विदितप्रयत्ना गजोत्तमानारुरुहुः समन्तात्| SP0660012: आविर्मदान्वर्ष्मवतः सुदन्तान्प्रशस्तगात्राम्बरहस्तपक्षान्|| १|| SP0660021: सुपुष्करानुन्नतवृत्तकुम्भान्सुवालधीनञ्चितचारुकर्णान्| SP0660022: सुदन्तवेष्टान्कलविङ्कनेत्रान्सुवक्षसः स्वासनपृष्ठवंशान्|| २|| SP0660031: संग्रामिकानग्रजवान्वयःस्थान्सुशिक्षितानुन्नतपूर्वकायान्| SP0660032: आबद्धवर्मायुधचित्रघण्टान्समुच्छ्रितोरुध्वजवैजयन्तीन्|| ३|| SP0660041: तासां पताकाध्वजशोभितानि विचित्रनानायुधभूषणानि| SP0660042: मातङ्गवृन्दानि तदा बभूवुर्वने वनानीव समागतानि|| ४|| SP0660051: दैत्यापि ते वारणमूर्ध्नि सन्ना विस्फारयन्तो विबभुर्धनूंषि| SP0660052: सेन्द्रायुधाः साशनिशब्दगर्भाः शैलेषु मेघा इव संनिलीनाः|| ५|| SP0660061: सैन्यानि तान्याहनने गजानामाधोरणैराश्वभिचोदितानि| SP0660062: अन्योन्यमापेतुरभीरितानि वातेन वृन्दानि यथा घनानाम्|| ६|| SP0660071: वेगेन नागानभिसृत्य नागा मदान्मदश्याममुखान्विषाणैः| SP0660072: लोहाभिनद्धैर्बिसकाण्डगौरैः शम्बूकदेशे-र्-अभिजघ्नुराजौ|| ७|| SP0660081: प्रसार्य हस्तानभितश्च केचिद्दानानुगन्धं द्विरदाभिसेरुः| SP0660082: आधोरणैरङ्कुशपादवाग्भिराविध्यमानापि मदाभिदृप्ताः|| ८|| SP0660091: छिन्नानि पेतुर्निशितैः क्षुरप्रैः समुच्छ्रितान्यातपवारणानि| SP0660092: चित्राः पताका विविधा ध्वजाश्च परस्परेणाहनने गजेभ्यः|| ९|| SP0660101: योधा निपेतुः परिनिष्टनन्तो विद्धाः शरैर्मर्मसु देवताभिः| SP0660102: सफेनमास्यै रुधिरं वमन्तो धनूंषि सज्जानि करैर्दधानाः|| १०|| SP0660111: नागा निपेतुः परितो ऽभिपद्मा मर्मातिगैर्बाणवरैर्विभिन्नाः| SP0660112: देवीभिराजौ दितिजाधिपानां वाताभिनुन्ना इव गण्डशैलाः|| ११|| SP0660121: मातङ्गमुख्यान्पतितान्परासून्रणाजिरे नीलगिरीन्द्रकल्पान्| SP0660122: गन्धेन नागाः समदाः परीत्य विनम्य किंचिद्वदनैर्विनेदुः|| १२|| SP0660131: छिन्नानि वक्त्राणि सकुण्डलानि भुजाः सशस्त्राश्च सुचन्दनाक्ताः| SP0660132: पेतुर्गजेभ्यो ऽसुरयूथपानां देवीभिराजौ निशितैः क्षुरप्रैः|| १३|| SP0660141: चुकूजुरुच्चैः परितो धनूंषि विनेदुराहत्य सुरारिमुख्याः| SP0660142: विपुस्फुरुर्ज्याः परिकृष्य मुक्ताः शराभिविद्धाश्च गजा निषेदुः|| १४|| SP0660151: नागैः पतद्भिर्विशिखाभिविद्धैः समुच्छ्रितोरुध्वजचारुपृष्ठैः| SP0660152: आस्तीर्यते भूरनिलप्रनुन्नैः सतालवृक्षैरिव शैलपादैः|| १५|| SP0660161: नागा गजानाहनने ऽभिजघ्नुर्दैत्याश्च देवीर्दितिजांश्च देव्यः| SP0660162: दैत्या गजेन्द्रान्द्विरदाश्च दैत्यान्क्रुद्धाः सरोषानभिसृत्य तत्र|| १६|| SP0660171: शस्त्राभितप्तैः पतितैः समन्तान्मातङ्गवृन्दैर्गिरिसानुकल्पैः| SP0660172: संचारयोग्या न बभूव भूमिरायोधने देवतदानवानाम्|| १७|| SP0660181: अभ्यर्दितानि स्वबलानि दृष्ट्वा देवीभिराजौ निहतद्विपानि| SP0660182: सुम्भो निसुम्भश्च समाजभूमिमाजग्मतुर्दैत्यपती रथस्थौ|| १८|| SP0660191: अग्रेसरैः पत्तितुरंगनागैर्व्रातैश्च देवद्विषतामुपेतौ| SP0660192: विस्फारयन्तौ धनुषी विचित्रे युद्धाय यत्तौ परिघोरुबाहू|| १९|| SP0660201: ज्ञात्वा तयोरागमनं तदानीं देवी चलत्पिङ्गलकेसराढ्यान्| SP0660202: संचोदयामास रथस्य सिंहान्विस्फारयन्ती समरे धनूंषि|| २०|| SP0660211: ज्यानिं जवस्याथ तुरंगमानां मदप्रमोषं च महाद्विपानाम्| SP0660212: चेतोविमोहं सुरविद्विषां च चापस्वनेनैव चकार देवी|| २१|| SP0660221: आजौ समास्थाय परं प्रयत्नं शराः सुराणां रिपुभिः समस्ताः| SP0660222: अप्राप्य देवीं पतिताः पृथिव्यां पराजयं प्राहुरिवासुराणाम्|| २२|| SP0660231: गभस्तिभिः स्थावरजङ्गमानि व्याप्नोति यद्वत्सविता दिनेषु| SP0660232: तद्वच्छरौघैर्दितिजाधिपानां रणाजिरे व्याप बलानि देवी|| २३|| SP0660241: निपेतुराशु व्यसवस्तुरंगमा विचस्खलुर्मत्तगजाः क्षरन्मदाः| SP0660242: चकम्पिरे योधवराः सुरद्विषां समं समस्ताः समरे शराहताः|| २४|| SP0660251: अर्चिर्भिरिद्धैर्ज्वलितो यथानलः कक्षाणि शुष्कानि दहत्यवारितः| SP0660252: दीप्तैः शरौघैः समरे ऽमरद्विषां सैन्यानि तद्वत्प्रददाह कौशिकी|| २५|| SP0660261: छायां यथा स्थावरजङ्गमानां मध्यंदिने ऽल्पां कुरुते विवस्वान्| SP0660262: देवी तथा तां ध्वजिनीं रिपूणामल्पावशिष्टां समरे चकार|| २६|| SP0660271: आहूय देवीमथ दानवाधिपौ विस्फार्य चापे महती ऽभिसेरतुः| SP0660272: तीक्ष्णैः सुपत्रैर्विशिखैश्च कौशिकीं संछादयामासतुराहवाजिरे|| २७|| SP0660281: चापेषु यन्त्र्यां हरिषु ध्वजेषु महाभुजौ क्रोधपरीतचित्तौ| SP0660282: दैत्येश्वरौ संयति देवताया निचख्नतुर्बाणवरान्सुपत्रान्|| २८|| SP0660291: दैत्येश्वरास्तानथ सायकौघानचिन्तयित्वा रिपुदर्पहन्त्री| SP0660292: विव्याध दैत्यौ युधि रुक्मपुङ्खैः सुपर्वभिर्बाणवरैः सुपत्रैः|| २९|| SP0660301: दैत्यावपीषूनविचिन्त्य शूरौ गदे प्रगृह्योज्ज्वलचारुघण्टे| SP0660302: उद्भ्राम्य यत्नातिशयेन देव्या रणाजिरे चिक्षिपतुर्बृहत्यौ|| ३०|| SP0660311: ते व्योम्नि बाणैः शतशो निकृत्य सुपर्वभिर्हाटकचारुपुङ्खैः| SP0660312: चिच्छेद देवी कवचे विचित्रे तयोः क्षुरप्रैरपरैः शिताग्रैः|| ३१|| SP0660321: जघान चाश्वानथ सारथी च ध्वजौ च चित्रौ रथयोश्चकर्त| SP0660322: चखान चान्यानपि सा पृषत्कान्सुरद्विषोर्मर्मसु हेमपुङ्खान्|| ३२|| SP0660331: सुम्भो निसुम्भश्च रथावपास्य दैत्येश्वरौ बाणवराभितप्तौ| SP0660332: आदाय निस्त्रिंशवरौ तदानीमुत्पेततुर्व्योम शितासिनीलम्|| ३३|| SP0660341: अथ नभसि विमेघे धौतनिस्त्रिंशनीले SP0660342: द्रुततरमभिसृत्य ग्रीवयोः सम्प्रगृह्य| SP0660343: दितितनयपती तौ निष्पिपेषाशु देवी SP0660344: विगतभयविषादैः स्तूयमाना मुनीन्द्रैः|| ३४|| SP0660351: असृगथ वदनाभ्यामुद्वमन्तौ सफेनं SP0660352: सपदि विहतवीर्यौ पिष्टसर्वाङ्गसन्धी| SP0660353: असुभिरपगतैस्तौ रक्तपर्यन्तनेत्रौ SP0660354: क्षितितलमभितस्तौ पेततुर्दैत्यसिंहौ|| ३५|| SP0669999: इति स्कन्दपुराणे षट्षष्टो ऽध्यायः||