Skandapurāṇa Adhyāya 65 E-text generated on February 22, 2017 from the original TeX files of: Yokochi, Yuko, ed. The Skandapurāṇa. Vol.III. Adhyāyas 34.1-61, 53-69. The Vindhyavāsinī Cycle. Critical Edition with an Introduction & Annotated English Synopsis. Leiden/Groningen: Brill & Egbert Forsten, 2013. SP0650010: सनत्कुमार उवाच| SP0650011: अथ ता देवताः क्रुद्धा दैत्यानग्रेसरांस्तदा| SP0650012: निजघ्नुर्विविधैः शस्त्रैस्ते च ता बिभिदुर्युधि|| १|| SP0650021: दैत्या नानायुधोपेता देवीर्जघ्नुस्तदाभयाः| SP0650022: अबला बलिनो धीराः समरे ऽमरविद्विषः|| २|| SP0650031: तुरंगिणस्तुरंगस्थाः पदातीश्च पदातयः| SP0650032: रथिनो रथसंस्थाश्च गजस्था गजसादिनः|| ३|| SP0650041: रथान्नागास्तुरंगाश्च रथी नागांस्तुरंगमान्| SP0650042: पदातीः सादिनः शूराः सादिनीश्च पदातयः|| ४|| SP0650051: देव्यो ऽपि युधि संक्रुद्धाः पत्तिसादिरथद्विपान्| SP0650052: निजघ्नुर्दानवेन्द्राणां प्रासशक्तिपरश्वधैः|| ५|| SP0650061: पादैश्च पिपिषुः शूरान्निपात्य युधि दानवान्| SP0650062: बिभिदुर्मुष्टिभिः काश्चिच्छिरांसि सुरविद्विषाम्|| ६|| SP0650071: विदार्योरःस्थलं काश्चित्समरे दर्पशालिनाम्| SP0650072: पपुश्च रुधिरं देव्यः प्राणैः सह सुरद्विषाम्|| ७|| SP0650081: छिन्नांश्च खण्डशः काश्चिद्धेतीनुत्सृज्य वेगिताः| SP0650082: निजघ्नुर्देवताः क्रुद्धा मुष्टिभिर्वज्रसंहतैः|| ८|| SP0650091: केचिन्मदाम्बुविष्यन्दश्यामगण्डस्थला गजाः| SP0650092: पिपिषुः परमक्रुद्धाः समरे देवतारथान्|| ९|| SP0650101: कपोलभित्तिसंलीनमत्तषट्पदपङ्क्तयः| SP0650102: हतारोहा गजाः केचिन्निजघ्नुर्दैत्यदेवताः|| १०|| SP0650111: वर्मिणः केचिदुद्भ्रान्तशितनिस्त्रिंशपाणयः| SP0650112: चिच्छिदुर्देवतानीकं देवता दानवानपि|| ११|| SP0650121: मत्ताः प्रतिच्छन्नमुखाश्च केचिद्गन्धेन विज्ञाय गजं गजेन्द्राः| SP0650122: घ्रात्वा तु गन्धं सहसाभिजघ्नुराधोरणैरप्यतिसंगृहीताः|| १२|| SP0650131: विस्फार्यमाणानि महाधनूंषि महाबलैर्दानवयोधमुख्यैः| SP0650132: तारं विरेसुः समराजिरेषु क्रौञ्चा इव व्योम शरन्निशान्ते|| १३|| SP0650141: तूर्यस्वनैर्ज्यातलसंनिपातैर्नागाश्वनादै रथनेमिघोषैः| SP0650142: सम्पूर्णकुञ्जोदरकन्दरो ऽसौ विन्ध्यश्चचालेव तदा समग्रः|| १४|| SP0650151: देव्यः समुत्सार्य रणे रिपूणामुच्चैर्विनेदुः प्रसभं बलानि| SP0650152: नेदुश्च नादान्परिहृष्टचित्ताः प्रोत्सार्य देवीर्युधि दैत्ययोधाः|| १५|| SP0650161: बलानि किंचित्क्षतजोक्षितानि प्रचक्रिरे तत्र गतागतानि| SP0650162: महावनानीव समीरणेन समीरितान्युद्गतपल्लवानि|| १६|| SP0650171: छिन्नानि वक्त्राणि पुरःसराणां विचित्रहेमाभरणोज्ज्वलानि| SP0650172: देवीभिराजौ पतितानि रेजुर्निकृत्तनालानि यथाम्बुजानि|| १७|| SP0650181: प्रत्याहता विद्रुतभीतनागा सा देवताभिर्निहताश्वयोधा| SP0650182: दैत्येन्द्रसिंहैः प्रतिसंनिवृत्तैर्दोलायमानेव चमूर्बभूव|| १८|| SP0650191: हता निपेतुः समरे नदन्तो देवद्विषामञ्जनशैलकल्पाः| SP0650192: देवीभिराबद्धविचित्रघण्टा मर्मातिगैर्बाणवरैर्गजेन्द्राः|| १९|| SP0650201: बलानि तेषामभिसृत्य वेगादभ्याहतान्याश्वपसेरुराजौ| SP0650202: महोदधिं प्राप्य विवृद्धकाले प्रत्याहतानीव सरिज्जलानि|| २०|| SP0650211: देव्यश्च दैत्याश्च महासमाजे विरेजिरे ऽन्योन्यविषक्तबाणाः| SP0650212: संसक्तभासो ऽपगमे घनानामभ्रे समूहा इव तारकाणाम्|| २१|| SP0650221: उद्घुष्य नामान्यथ दानवेन्द्रा निर्जग्मुराशु स्वबलाद्रथस्थाः| SP0650222: क्रुद्धाः सुयत्ता रथिनां वरिष्ठा विस्फार्य चित्राणि शरासनानि|| २२|| SP0650231: देव्यो ऽपि संयत्ततरा रथस्थाः क्रुद्धा जवेनाथ तदाभिसस्रुः| SP0650232: मेघस्वनं प्रत्युदियाय षष्ठी कार्तस्वरं मृत्युरुदीर्णकोपा|| २३|| SP0650241: द्रुमेण लक्ष्मीर्युधि संससञ्जे मयेन कान्तिः सरमा मुरेण| SP0650242: घनेन चण्डा नियतिः खरेण प्रभावती धुन्धुमयात्सरोषा|| २४|| SP0650251: दैत्या युयुत्सोत्सुकमानसास्ते देवीः समायाः स्वभुजैः सशस्त्रैः| SP0650252: अभ्याययुः शीघ्रममृष्यमाणाः ख्यातावलेपाः स्वरथैः सुयत्ताः|| २५|| SP0650261: ज्योतिःप्रकाशांस्तपनीयपुङ्खानाकर्णपूर्णायतचापमुक्तान्| SP0650262: सम्प्रेषयामासुरदीनसत्त्वा बाणप्रवेकान्युधि देवतानाम्|| २६|| SP0650271: देव्यो ऽथ तेषां निशितान्सुपुङ्खान्मर्मच्छिदो दूरगमान्सुपत्रान्| SP0650272: आगच्छतां दानवयूथपानां बाणाननन्तान्ससृजुस्तथैव|| २७|| SP0650281: ते बाणमुख्या विविधा विरेजुरन्योन्यमुक्ता व्यतिषज्यमानाः| SP0650282: ते पूर्णमास्यां विघने दिनान्ते भासां समूहा इव चन्द्रसौराः|| २८|| SP0650291: छिन्ना निपेतुर्युधि देवताभिर्भुजाः सशस्त्रा दितिजाधिपानाम्| SP0650292: निरस्तभोगा निबिडा बृहन्तो निगीर्णजिह्वा इव पन्नगेन्द्राः|| २९|| SP0650301: मेघस्वनस्याथ रणे तदानीं क्रुद्धा शरौघान्विससर्ज षष्ठी| SP0650302: आगच्छतस्तानभितः पृषत्कैश्चिच्छेद दैत्यः शतशो ऽन्तरिक्षे|| ३०|| SP0650311: बाणानथोद्वीक्ष्य तदा निकृत्तांल् लघ्वीयसो ऽन्यान्विससर्ज तूर्णम्| SP0650312: दैत्यो ऽपि तानापततः पृषत्कान्व्रातैः शराणां बहुशश्चकर्त|| ३१|| SP0650321: निकृत्य बाणान्दितिजः पुरस्तांश्चिक्षेप षष्ठ्या दश रुक्मपुङ्खान्| SP0650322: तानाशु षष्ठी प्रतिवार्य दैत्यं विव्याध षष्ट्या तपनीयपुङ्खैः|| ३२|| SP0650331: स तैर्विभिन्नो रुधिराक्तमूर्तिः प्रविह्वलः किंचिदवाङ्बभूव| SP0650332: अपाकरोत्तं समरात्स सूतो रथेन जाम्बूनदचित्रितेन|| ३३|| SP0650341: कार्तस्वरः काञ्चनचित्रपुङ्खान्ससर्ज देव्याः समरे पृषत्कान्| SP0650342: चिच्छेद तान्मृत्युरुदारपुङ्खैरनागतानेव शराञ्छरौघैः|| ३४|| SP0650351: छित्त्वा शरांस्तस्य शरैर्विचित्रैर्विव्याध तं वक्षसि पञ्चषष्ट्या| SP0650352: भिन्नः स तैराशु तथा विरेजे व्योम्न्यर्कपादैरिव वारिवाहः|| ३५|| SP0650361: अश्वांश्च तस्याशु जघान मृत्युः पृथक्पृषत्कैस्तपनीयपुङ्खैः| SP0650362: आप्रुत्य दैत्यो ऽथ रथाद्धताश्वात्प्रगृह्य चर्मासिवरं च धौतम्|| ३६|| SP0650371: क्रुद्धो नितान्तायतरक्तनेत्रो वेगेन देवीमभितः ससार| SP0650372: तच्चर्म तस्यापततः शरौघैश्चकर्त मृत्युः शतशः शिताग्रैः|| ३७|| SP0650381: स कृत्तचर्मावरणो ऽसुरेन्द्रो निस्त्रिंशमुद्यम्य निशातधारम्| SP0650382: अभ्यद्रवन्मृत्युमृभूं तदानीं खे रोहिणीं मेघ इवाभिविद्युत्|| ३८|| SP0650391: तमापतन्तं युधि कालकल्पं मृत्युः शरैरुग्रभुजंगतुल्यैः| SP0650392: जघान मर्मस्वभिलक्षितेषु व्ययोजयच्चासुभिरेनमाशु|| ३९|| SP0650401: लक्ष्मी द्रुमं बाणवरैरजय्या समाकिरद्वारणराजलीलम्| SP0650402: कर्णान्तमुक्तैर्निशितैरजिह्मै रणाजिरे चारुसुवर्णपुङ्खैः|| ४०|| SP0650411: अजिह्मगास्ते विविधाः सुपत्रिता द्रुमस्य गात्रेषु निपेतुराहवे| SP0650412: स तैर्विचित्रैः शुशुभे विषक्तैर्महाद्रुमः पक्षिगणैरिवाश्रितैः|| ४१|| SP0650421: लक्ष्मीं ततः किंपुरुषाधिपो ऽसौ विव्याध बाणैर्दशभिः सुपुङ्खैः| SP0650422: वक्त्रे सुपूर्णेन्दुसमानवक्त्रां बाह्वोः पृथक्चाष्टशतेन धीरः|| ४२|| SP0650431: अचिन्तयित्वेषुवरान्वरास्या मुखे ऽस्य तीक्ष्णान्निचखान बाणान्| SP0650432: अन्यानसंख्यांश्च पृथक्शरीरे सुपत्रितान्हाटकमृष्टपुङ्खान्|| ४३|| SP0650441: लक्ष्म्यास्ततो दैत्यपतिः शितेन भल्लेन चिच्छेद रथध्वजाग्रम्| SP0650442: अश्वांश्च तस्याश्चतुरश्चतुर्भिः सूतं च विव्याध शरेण तूर्णम्|| ४४|| SP0650451: नाराचमादाय ततो ऽस्य लक्ष्मीर्जघान सूतं युधि देवशत्रोः| SP0650452: विव्याध वाहांश्च पृथक्पृषत्कैर्ध्वजं च चिच्छेद रथस्य तूर्णम्|| ४५|| SP0650461: यन्त्रा विना तस्य रथं तदानीं ते सायकैरप्रतिमैः प्रतप्ताः| SP0650462: संग्रामभूमेरपनिन्युराशु प्राणानिवाश्वाः परिरक्षमाणाः|| ४६|| SP0650471: कान्तिर्मयं बाणशतैरवाकिरन्मयश्च कान्तिं निशितैः शरौघैः| SP0650472: नीहारपातैरिव सान्धकारं तदा तयोरन्तरमास तत्र|| ४७|| SP0650481: आदानसंधानविकर्षणेषु स्थानक्रमप्रग्रहतेजनेषु| SP0650482: शिक्षागुणैस्तावपरस्परेण विशेषयामासतुराजिमध्ये|| ४८|| SP0650491: कान्तिर्मयास्तान्निचकर्त बाणान्मयश्च कान्त्या विशिखान्विसृष्टान्| SP0650492: छिद्रं समासेदतुरप्रधृष्यौ किंचिन्न तौ तत्र परस्परस्य|| ४९|| SP0650501: अश्वेषु सूते सरथे ध्वजे च सर्वेषु गात्रावयवेषु चास्य| SP0650502: अजिह्मगान्हाटकमृष्टपुङ्खान्मयस्य कान्तिर्निचखान बाणान्|| ५०|| SP0650511: मयश्च कान्तिं सरथां ससूतां सचारुचित्रध्वजवाजिमुख्याम्| SP0650512: संछादयामास शितैः पृषत्कैर्वनस्थलीं मेघ इवाम्बुवर्षैः|| ५१|| SP0650521: क्रुद्धाथ कान्तिः समरे मयस्य नाराचमुख्येन सुपत्रितेन| SP0650522: सूतं जघानाशु रिपोस्तदानीमष्टाभिरष्टौ तुरगांश्च बाणैः|| ५२|| SP0650531: हताश्वसूतो विरथो मयो ऽथ निस्त्रिंशमादाय निशातधारम्| SP0650532: ज्ञात्वैव कान्त्याः समरे प्रभावं विहाय युद्धं वियदुत्पपात|| ५३|| SP0650541: विव्याध तीक्ष्णैः सरमा रणाजिरे बाणैर्मुरं दानवदैत्ययूथपम्| SP0650542: दैत्यो ऽपि बाणैः सरमामजिह्मगैरभ्याहनद्गृध्रमयूरपत्रिभिः|| ५४|| SP0650551: क्रुद्धाथ देवी निशितेन तस्य चिच्छेद भल्लेन धनुर्विचित्रम्| SP0650552: अन्यद्धनुः सो ऽथ तदा गृहीत्वा विव्याध देव्याश्चतुरस्तुरंगान्|| ५५|| SP0650561: ते विह्वलाः शोणितमुद्वमन्तो दैत्येन्द्रबाणाभिहतास्तुरंगाः| SP0650562: भूमौ निपेतुः समरे श्वसन्तः प्राणाञ्जहुश्चाशु समं समस्ताः|| ५६|| SP0650571: क्रुद्धाथ देवी सरमासुरस्य निस्त्रिंशमुद्यम्य सुपीतधारम्| SP0650572: उत्पत्य खं तस्य तदा जघान यन्तारमश्वांश्च महाप्रमाणान्|| ५७|| SP0650581: मुरो ऽथ वेगेन तदान्तरिक्षमुत्पत्य कोपान्निहताश्वसूतः| SP0650582: विव्याध देवीं दशभिः शिताग्रैः शरैरुरस्युग्रभुजंगकल्पैः|| ५८|| SP0650591: अचिन्तयित्वा सरमा शरांस्तान्धनुर्विचिच्छेद तदा मुरस्य| SP0650592: स कृत्तधन्वा वियतीन्द्रशत्रुरन्तर्दधे संयुगमाशु हित्वा|| ५९|| SP0650601: विव्याध चण्डा घनमापतन्तं शरैः शिताग्रैर्युधि रुक्मपुङ्कैः| SP0650602: विद्धः स तैर्दैत्यपतिर्बभासे करैरिवेन्दोरसितः पयोदः|| ६०|| SP0650611: अभ्यद्रवत्तानविचिन्त्य बाणांश्चण्डां घनः सायकजालवर्षी| SP0650612: आगच्छतस्तस्य शरैः सुपत्रैर्विव्याध चण्डा रथवाजिमुख्यान्|| ६१|| SP0650621: चिच्छेद दैत्यो ऽपि समुच्छ्रिताग्रं ध्वजं तुरंगांश्च जघान देव्याः| SP0650622: हित्वा रथौ ताववतीर्य भूमिं गृहीतचर्मासिवरौ प्रयत्तौ|| ६२|| SP0650631: विचेरतुर्मण्डलमाजिमध्ये भूमिं तदाग्राङ्गुलिभिः स्पृशन्तौ| SP0650632: तांस्तांश्च मार्गांल् लघुपादचारौ छिद्रं न चान्योन्यमवापतुस्तौ|| ६३|| SP0650641: अभिप्रुतोच्चप्रुतसिंहयातान्निवृत्तकाक्रीडितकोर्ध्वबाहून्| SP0650642: खगावलीनाभिहतापयातान्निषण्णकाविद्धशिरोभिघातान्|| ६४|| SP0650651: उत्प्रुत्य वेगेन तदाथ तस्य शिरोधरामाशु चकर्त चण्डा| SP0650652: स कृत्तमूर्धा निपपात तस्यां संग्रामभूमावुरसाशु दैत्यः|| ६५|| SP0650661: स शोणितादिग्धवपुस्तदानीं घनः परासुः पतितो धरित्र्याम्| SP0650662: रराज सन्ध्याच्छुरितोरुमूर्त्तिर्वियद्गतो नील इवाम्बुवाहः|| ६६|| SP0650671: विव्याध तीक्ष्णैर्नियतिः सुपत्रैः खरं शरैर्वक्षसि हेमपुङ्खैः| SP0650672: आयोधने संमुखमापतन्तं भल्लेन चास्य ध्वजमुच्चकर्त|| ६७|| SP0650681: विद्धः स तैरभ्यपतत्सरोषो देवीं जिघांसुः समरे ऽरिहन्ता| SP0650682: गुर्वीं गदां चाशु तदा गृहीत्वा चिक्षेप देव्या रुधिराक्तमूर्त्तिः|| ६८|| SP0650691: सा दानवाग्र्येण गदा प्रमुक्ता विचित्रहेमोज्ज्वलचारुघण्टा| SP0650692: संचूर्णयामास रथं नियत्या यन्त्रीं ध्वजं चाशु समुच्छ्रिताग्रम्|| ६९|| SP0650701: उत्पत्य तूर्णं नियतिः स्ववाहात्क्रोधेन संरक्तविलोलनेत्रा| SP0650702: अभ्येत्य तं दानवयोधमुख्यं खड्गेन मध्ये ऽस्य शिरः पफाल|| ७०|| SP0650711: स दानवो विस्फुटितोत्तमाङ्गः क्षितौ विरेजे स्रुतरक्तधारः| SP0650712: वज्रेण भिन्नः शिखराग्रदेशे गिरिर्यथा धातुरसप्रवाही|| ७१|| SP0650721: प्रभावती धुन्धुमजिह्मयातैः शिलीमुखैरभ्यहनत्सुपत्रैः| SP0650722: उरस्युदारा दशभिः शिताग्रैर्घने घनव्रातसमानवर्णैः|| ७२|| SP0650731: जघान सा षोडश देवतारेस्तुरंगमान्षोडशभिः पृषत्कैः| SP0650732: निहत्य चैकेन रथस्य सूतमेकेन चास्य ध्वजमुच्चकर्त|| ७३|| SP0650741: धुन्धुर्गदां भारसहस्रगुर्वीं चिक्षेप कार्तस्वरचारुघण्टाम्| SP0650742: तामापतन्तीं शतशश्चकर्त प्रभावती दैत्यपतिप्रमुक्ताम्|| ७४|| SP0650751: आदाय दैत्यः परिघं महान्तमाप्रुत्य वाहादभितः ससार| SP0650752: देवीमसावञ्जनशैलनीलो रणाजिरे काल इवात्तदण्डः|| ७५|| SP0650761: अभ्यापतन्तं युधि दानवेन्द्रं देवी शरैरभ्यहनत्सुपत्रैः| SP0650762: देव्या समस्तानविचिन्त्य बाणानभ्येत्य तामाहवमूर्ध्नि रोषात्|| ७६|| SP0650771: उद्भ्राम्य वैवस्वतदण्डकल्पं लौहं प्रयस्तं परिघोरुबाहुः| SP0650772: न्यपातयत्तं परिघं रथे ऽस्या गिरेर्नितम्बे कुलिशं यथेन्द्रः|| ७७|| SP0650781: अचूर्णयत्तं रथमाशु देव्याः साश्वं ससूतध्वजहेमचक्रम्| SP0650782: कालायसो ऽसौ परिघो ऽसुरास्तो वेगेन तत्रापससार देवी|| ७८|| SP0650791: दृष्ट्वा स तां तत्र तदापयातां तमेव लौहं परिघं गृहीत्वा| SP0650792: अभ्यद्रवद्दानवयोधमुख्यो दिवीव चित्रामसितः पयोदः|| ७९|| SP0650801: उत्पत्य सा दिव्यवरास्त्रमुक्तैः क्षुरप्रमुख्यैः परिघं चकर्त| SP0650802: उद्यम्य मुष्टिं निबिडं ततो ऽस्या भूयो ऽथ दैत्यो वियदुत्पपात|| ८०|| SP0650811: तं मर्मगैर्मर्मसु बाणमुख्यैः साताडयद्दानवमाशु देवी| SP0650812: भिन्नः स तैर्मर्मगमैः सुपुङ्खैरन्तर्दधे दानवयोधमुख्यः|| ८१|| SP0650821: अथ समरमपास्य योधमुख्यैर्विहतपराक्रमपौरुषैरुपेतैः| SP0650822: सुरपतिरिपवो विनद्य नादान्द्विरदवरानधितस्थुरात्तशस्त्राः|| ८२|| SP0659999: इति स्कन्दपुराणे पञ्चषष्टो ऽध्यायः||