Skandapurāṇa Adhyāya 59 E-text generated on February 22, 2017 from the original TeX files of: Yokochi, Yuko, ed. The Skandapurāṇa. Vol.III. Adhyāyas 34.1-61, 53-69. The Vindhyavāsinī Cycle. Critical Edition with an Introduction & Annotated English Synopsis. Leiden/Groningen: Brill & Egbert Forsten, 2013. SP0590010: सनत्कुमार उवाच| SP0590011: ततस्तां कौशिकीं तत्र प्रस्थाप्य हिमवत्सुता| SP0590012: विरेमे तपसस्तीव्रात्सस्नौ च विधिवत्तदा|| १|| SP0590021: वसाना वाससी शुक्ले दिव्यस्रगनुलेपना| SP0590022: पार्श्वस्थमथ संवीक्ष्य प्रोवाच वरदास्मि ते|| २|| SP0590031: एवमुक्तवतीं देवीं शिखरं मूर्तिमत्तदा| SP0590032: प्रणिपत्य वरं वव्रे मयि सांनिध्यमस्तु ते|| ३|| SP0590041: नाम चैव मम ख्यातिं तव नाम्नाभिलक्षितम्| SP0590042: यातु लोकेषु सर्वेषु त्वत्प्रसादान्महेश्वरि|| ४|| SP0590051: अग्निश्च वरदां वव्रे मा गाः कोपं मयीश्वरि| SP0590052: सदापुष्पफलत्वं च वृक्षास्तां तत्र वव्रिरे|| ५|| SP0590061: सुप्रसन्ना भवास्माकं त्वयि भक्तिश्च नो ऽस्त्विति| SP0590062: ततस्तां वव्रिरे देवीं सर्वाश्च परिचारकाः|| ६|| SP0590071: उपास्यमाना बह्वीभिर्देवताभिर्गिरीन्द्रजा| SP0590072: अभिभूयान्यतेजांसि भानवीव बभौ प्रभा|| ७|| SP0590081: हृदये ऽपि स्थिता पत्युः पतौ हृदयसंस्थिते| SP0590082: सा वै गिरीन्द्रतनया विमुक्तास्मीत्यमन्यत|| ८|| SP0590091: अथ सा तेजसां धाम पतिं सर्वजगत्पतिम्| SP0590092: वरदा वरदं द्रष्टुं गमनायोपचक्रमे|| ९|| SP0590101: नमस्कृता तद्वनदेवताभिः प्रदक्षिणीकृत्य समिद्धमग्निम्| SP0590102: ऋषींस्ततो वन्द्यतमाभिवन्द्य जनं च तेषां प्रतिपूज्य पूज्या|| १०|| SP0590111: उत्पपात ततो व्योम सा सार्धं सोमनन्दिना| SP0590112: सिंहेनेव जगद्धात्री गणैः परिजनेन च|| ११|| SP0590121: वियति जलदवृन्दान्विक्षिपन्ती स्वधाम्ना SP0590122: हिमजलकणशीतैर्वीज्यमाना मरुद्भिः| SP0590123: गिरिवरतनया सा पत्युरेव स्मरन्ती SP0590124: मदनदहनमूर्तेराशु पार्श्वं जगाम|| १२|| SP0599999: स्कन्दपुराण एकोनषष्टितमो ऽध्यायः||