Skandapurāṇa Adhyāya 58 E-text generated on February 22, 2017 from the original TeX files of: Yokochi, Yuko, ed. The Skandapurāṇa. Vol.III. Adhyāyas 34.1-61, 53-69. The Vindhyavāsinī Cycle. Critical Edition with an Introduction & Annotated English Synopsis. Leiden/Groningen: Brill & Egbert Forsten, 2013. SP0580010: व्यास उवाच| SP0580011: वरान्गृहीत्वा रुद्राणी तस्मिञ्छिखरसत्तमे| SP0580012: अकरोत्किमिति ब्रूहि सर्वं देव्या विचेष्टितम्|| १|| SP0580020: सनत्कुमार उवाच| SP0580021: स्वयम्भुवि गते देवी तपसो विरराम ह| SP0580022: सा तुष्टा वरदानेन चिन्तयन्ती तदा वरम्| SP0580023: न्यवेक्षत दिशः सर्वाः प्रसन्नवदनेक्षणा|| २|| SP0580031: कस्यैनं कथयामीति देवं हित्वेति चाब्रवीत्| SP0580032: शास्त्रज्ञं कंचिदुद्दिश्य यथार्थं शास्त्रचिन्तकः|| ३|| SP0580041: पुत्रलम्भकृतं हर्षं चिन्तयन्त्या मुहुर्मुहुः| SP0580042: अपतज्जलमत्यर्थं शीतलं सुसुगन्धि च|| ४|| SP0580051: बह्वभूत्सरसि स्वच्छं तस्यास्तत्तेजसा जलम्| SP0580052: शिष्ये बुद्धिगुणेनेव गुरुणा ज्ञानमाहितम्|| ५|| SP0580061: विगाहमाना सा देवी तत्सरो विमलोदकम्| SP0580062: रेजे वियन्मध्यगता दीप्तेव सवितुः प्रभा|| ६|| SP0580071: विगाहमाना व्यजहत्कृष्णां कोशीं तदानघा| SP0580072: सा विरेजे तया मुक्ता कलेवेन्दोर्घनात्यये|| ७|| SP0580081: तस्यां कोश्यां समभवत्कौशिकी लोकविश्रुता| SP0580082: विश्वं सिसृक्षतो धातुर्देहादिव पुरा निशा|| ८|| SP0580091: बिम्बाधरा तीक्ष्णसितोस्रदंष्ट्रा प्रसन्नताराधिपचारुवक्त्रा| SP0580092: सुजातनीलाञ्चितदीर्घकेशी किंचित्समभ्युन्नतरोमराजी|| ९|| SP0580101: सुसंस्थिताभ्यां चरणाम्बुजाभ्यां प्रदक्षिणावर्तनिमग्ननाभिः| SP0580102: विगूढजान्वस्थिशिरा सुगुल्फा विनाकृतेवाम्बुरुहेण लक्ष्मीः|| १०|| SP0580111: प्रसन्नरूपा प्रथमोद्गतस्तनी प्रफुल्लनीलाम्बुजचारुलोचना| SP0580112: सुसंस्कृतैर्वज्रमणिप्रवेकिभिर्विभूषिता चाभरणैः सुमध्यमा|| ११|| SP0580121: साङ्गदा बद्धकेयूरा कटकोद्भासितत्विषा| SP0580122: बिभर्ति सा भुजानष्टौ सायुधानपराजिता|| १२|| SP0580131: बद्धगोधाङ्गुलित्राणा कवचं बिभ्रती शुभम्| SP0580132: दुर्भेदं सहजं भास्वत्सेन्द्रैरपि सुरासुरैः|| १३|| SP0580141: निबद्धतूणीरयुगा प्रगृहीतशरासना| SP0580142: वसाना पद्मकिञ्जल्करुचिरे वाससी तदा|| १४|| SP0580151: जानुभ्यामवनिं गत्वा शिरस्याधाय चाञ्जलिम्| SP0580152: व्यज्ञापयत सा देवी ब्रूहि किं करवाणि ते|| १५|| SP0580161: मूर्ध्न्युपाघ्राय तां देवीं परिष्वज्य च पीडितम्| SP0580162: भवानी प्राह संहृष्टा मूर्तिस्थानं ममाव्यये|| १६|| SP0580171: जरामरणहीना त्वं शोकदुःखविवर्जिता| SP0580172: भविष्यसि महायोगा संयुगेष्वपराजिता|| १७|| SP0580181: कौशिकीति च नाम्ना त्वं ख्यातिं लोके गमिष्यसि| SP0580182: अन्यैश्च नामभिः श्लाघ्यैर्गुणकर्माभिसंश्रयैः|| १८|| SP0580191: तव भक्त्या स्मरिष्यन्ति ये ऽतिदुर्गेषु संस्थिताः| SP0580192: दुर्गाणि ते तरिष्यन्ति त्वत्प्रसादाद्वरानने|| १९|| SP0580201: वरा वरेण्या वरदा दुर्गा सर्वार्थसाधनी| SP0580202: इत्थं त्वां नामभिर्दिव्यैः स्तोष्यन्ति मुनयः सदा|| २०|| SP0580211: जप्यैः प्रणतिभिर्होमैरुपहारैः पृथग्विधैः| SP0580212: प्राणिनः पूजयिष्यन्ति भवन्तीं भुवि सर्वदा|| २१|| SP0580221: सिंहयुक्तं महद्दिव्यं रथमादित्यवर्चसम्| SP0580222: ससर्ज सपताकं च किङ्किणीजालमण्डितम्| SP0580223: विन्ध्यं गिरिवरं चास्या निवासाय समादिशत्|| २२|| SP0580231: एवमुक्ता तदा देवी प्रणम्य भुवनेश्वरीम्| SP0580232: आरुरोह रथं दिव्यं कार्तस्वनमयं शुभम्|| २३|| SP0580241: व्योमगेन रथेनाथ नानारत्नांशुमालिना| SP0580242: जगामाशु ततो विन्ध्यं नानाद्रुमलताचितम्|| २४|| SP0580251: विहङ्गविरुतैर्विन्ध्यः स्वागतेनेव कौशिकीम्| SP0580252: अपूजयदमेयां तां तत्र प्राप्तां तदानघाम्|| २५|| SP0580261: वारिभिर्विमलैः शीतैर्निर्झरोदकनिःसृतैः| SP0580262: सपुष्पनिकरैः पुण्यैरर्घं चास्यै ददन्निव|| २६|| SP0580271: अथ मृगपतिनागत्रस्तपर्यन्तनागं SP0580272: चकितहरिणयूथक्षुण्णदर्भाङ्कुराग्रम्| SP0580273: वरमहिषविषाणच्छिन्नगुल्मावतानं SP0580274: गिरिवरमभिरम्यं कौशिकी साभ्यपश्यत्|| २७|| SP0580281: व्यरोचयत सा देवी वासाय शिखरं गिरेः| SP0580282: उत्फुल्लपादपालीनविहङ्गगणनादितम्|| २८|| SP0580291: निर्झरोदकसम्पर्कहरितोपलशाड्वलम्| SP0580292: नानाद्रुमलतापुष्पसुरभीकृतमारुतम्|| २९|| SP0580301: तुहिननिकरशीतैर्निर्झराम्बुप्रवाहैर् SP0580302: निचितपृथुनितम्बोत्तुङ्गपर्यन्तसानुम्| SP0580303: गिरिवरशिखरं तत्साध्युवासाथ देवी SP0580304: कुसुमिततरुशाखाश्लिष्टमत्तद्विरेफम्|| ३०|| SP0580311: य इमं पठते नित्यं शृणुयाद्वा समाहितः| SP0580312: कौशिक्याः सम्भवं सम्यक्स याति परमां गतिम्|| ३१|| SP0589999: स्कन्दपुराणे ऽष्टपञ्चाशो ऽध्यायः||