Skandapurāṇa Adhyāya 51 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0510010: सनत्कुमार उवाच| SP0510011: सुकेशस्तु ततो व्यास पितुः श्रुत्वा सुदीनवान्| SP0510012: दीनवच्चिन्तयामास जन्तूनां तां गतिं तदा|| १|| SP0510021: चिन्तयाभिपरीतात्मा दुःखेन च समाहतः| SP0510022: जन्तूनां मोक्षणोपायं मूढचेता न जज्ञिवान्|| २|| SP0510031: चिन्तापन्नः स तु यदा पितॄंस्तान्नाभ्यभाषत| SP0510032: तदा ते पितरः सर्वे सुकेशमिदमूचिरे|| ३|| SP0510040: पितर ऊचुः| SP0510041: अतीव किं चिन्तयसि कुतश्चिन्ता तवानघ| SP0510042: ईश्वरस्य सतः पुत्र नेदं तव विधीयते|| ४|| SP0510050: सुकेश उवाच| SP0510051: जन्तूनां कर्मजं क्लेशं श्रुत्वा युष्माभिरीरितम्| SP0510052: चिन्तयामि कथं तेषां मोक्षोपायो भवेदिति|| ५|| SP0510060: पितर ऊचुः| SP0510061: अनादृत्य क्षयं पुत्र मोक्षस्तेषां न विद्यते| SP0510062: कर्मणः स्वकृतस्येह स च भोगात्क्षयो मतः|| ६|| SP0510071: भोगश्च नरके ऽवश्यं जन्तूनां स विधीयते| SP0510072: न च ते नरकाः शक्या हर्तुं कर्मक्षयं विना|| ७|| SP0510081: अशक्याः खलु ये ह्यर्था न तान्प्राज्ञः समारभेत्| SP0510082: अर्णवस्य प्रतरणं यथा तन्मृत्युमर्छति|| ८|| SP0510090: सनत्कुमार उवाच| SP0510091: एवमुक्तः स तेजस्वी पितॄंस्तान्हृच्छयावृतः| SP0510092: उवाच प्रणतो भूत्वा मावमंस्थाः सुतं हि माम्|| ९|| SP0510101: का शक्तिर्मम ताञ्जन्तून्बलात्तारयितुं सुताः| SP0510102: महादेवप्रसादात्तांस्तारयिष्यामि दुर्गतिम्|| १०|| SP0510111: यूयं यथैव तीर्णाः स्थ नरकस्था विचेतसः| SP0510112: तथा ते जन्तवः सर्वे तरिष्यन्ति न संशयः|| ११|| SP0510120: सनत्कुमार उवाच| SP0510121: ततस्तान्स तदामन्त्र्य महात्मा गणनायकः| SP0510122: संप्रविश्य समुद्राम्भो अन्तर्जलगतस्तदा| SP0510123: जजाप रुद्राञ्छुद्धात्मा निश्चलः सुसमाहितः|| १२|| SP0510131: जपतस्तस्य योगेन युक्तस्य च महात्मनः| SP0510132: त्रैलोक्यमखिलं सर्वं तपसाभूत्प्रतापितम्|| १३|| SP0510141: ततो देवास्तदा सर्वे पितामहमथाब्रुवन्| SP0510142: किमिदं भगवन्सर्वे तप्याम विवशा वयम्|| १४|| SP0510151: कस्येदं तपसो वीर्यं कस्य योगो ऽयमीदृशः| SP0510152: क एष सुरशार्दूल तपस्तप्यति दारुणम्|| १५|| SP0510161: यावदेवं न दहति यावच्चैव न कुप्यते| SP0510162: तावत्सर्वानभिप्रायांस्तस्य संपादय प्रभो|| १६|| SP0510171: स एवमुक्तो देवैस्तैर्भगवान्देवसत्तमः| SP0510172: उवाच मा भयं वो ऽस्तु नायं कश्चिदसंमतः|| १७|| SP0510181: एष रुद्रस्य देवस्य महात्मा गणनायकः| SP0510182: समुद्रान्तर्जलासीनो रुद्राञ्जपति योगवान्|| १८|| SP0510191: न चास्य दुष्टाभिप्रायो लोकान्प्रति महाबलाः| SP0510192: नारकानेष नरकादुद्धर्तुमभिमन्यते|| १९|| SP0510201: ते यूयं यदि मन्यध्वं गत्वा रुद्रं प्रणम्य च| SP0510202: अर्थयामो ऽस्य देवस्य क्रियतामीप्सितो वरः|| २०|| SP0510211: एवमस्त्विति ते सर्वे ब्रह्मणा सह संगताः| SP0510212: गता मन्दरमव्यग्रा नन्दिना संप्रवेशिताः| SP0510213: ते दृष्ट्वा देवमीशानं स्तुत्वेदमब्रुवन्विभुम्|| २१|| SP0510221: सुकेशो भगवंस्तुभ्यं वल्लभो गणनायकः| SP0510222: कारुण्यं प्राणिनां कृत्वा तपस्तप्यति दुश्चरम्| SP0510223: तस्य कामं सकामं त्वं कुरुष्व भुवनेश्वर|| २२|| SP0510231: तेषां विज्ञप्तिमाकर्ण्य देवदेवस्तदा भवः| SP0510232: ब्रह्माद्यैः सहितो ऽभ्यागात्सुकेशस्य तदान्तिकम्|| २३|| SP0510241: समुद्रस्तत्र ये चान्ये मुनयः संशितव्रताः| SP0510242: अर्घ्यमादाय शतशो नेमुः शंकरमागतम्|| २४|| SP0510251: तमसौ गणपश्रेष्ठं देवदेव इदं वचः| SP0510252: प्रोवाच मधुरं व्यास मनःश्रोत्रसुखावहम्|| २५|| SP0510261: वत्सोत्तिष्ठ सुकेश त्वं प्रार्थयस्व यथेप्सितम्| SP0510262: सर्वं तत्संप्रदास्यामि त्वं हि नन्दिसमो मम|| २६|| SP0510271: ततः सुकेश उत्थाय स्तुत्वा तं वृषभध्वजम्| SP0510272: प्रणिपत्य पुनर्वव्रे कामं पूर्वसमीहितम्|| २७|| SP0510281: नरकेषु नरा देव यात्यन्ते पापकर्मिणः| SP0510282: तेषामुपरि चेतो मे दुःखेनार्दितमीश्वर|| २८|| SP0510291: ते यथा प्रतिमुच्यन्ते सर्व एव जगत्पते| SP0510292: तथा कुरु ममाद्यैव वर एषो मयार्थितः|| २९|| SP0510301: ये चाधुना नरा देव यात्यन्ते नरकेषु वै| SP0510302: तेषां तु प्रतिमोक्षार्थं याचयेयं सुरेश्वर|| ३०|| SP0510311: ततस्तदर्थितं देवः प्रयच्छन्निदमब्रवीत्| SP0510312: एवं भवतु ते वत्स मुक्ता नारकिणो नराः|| ३१|| SP0510321: अनयापि च भक्त्या त्वं कारुण्येन च वल्लभः| SP0510322: सुतरां भव निर्व्यग्रः परमैश्वर्यसंयुतः|| ३२|| SP0510331: ततस्ते नारकाः सर्वे विमानानि समाश्रिताः| SP0510332: देवदेवं ततो ऽभ्येत्य सुकेशं च प्रणेमिरे|| ३३|| SP0510341: तमुवाच पुनर्देवः सुकेशं गणनायकम्| SP0510342: यो हि तारयते जन्तूनापदं किंचिदेव हि| SP0510343: तस्य धर्मो ऽमितो भूत्वा संसारं न प्रयच्छति|| ३४|| SP0510351: मनसापि हि यः प्राणी क्लेशाज्जन्तून्सदेच्छति| SP0510352: विमोक्तुं सो ऽपि धर्मात्मा सर्वदुःखैः प्रमुच्यते|| ३५|| SP0510361: यश्चोपार्ज्य स्वयं धर्मं जन्तुभ्यः संप्रयच्छति| SP0510362: सुखार्थं सो ऽपि सर्वेभ्यो दुःखेभ्यः संप्रमुच्यते|| ३६|| SP0510371: स त्वं परेण योगेन ऐश्वर्येण च संयुतः| SP0510372: जन्तूनां तारणे युक्तस्त्वयान्यः कः समो भुवि|| ३७|| SP0510380: सुकेश उवाच| SP0510381: भगवंस्त्वत्प्रसादान्मे सर्वमेतद्भविष्यति| SP0510382: शक्तिर्मम कुतो देव त्वयैवैतत्कृतं विभो|| ३८|| SP0510391: न चान्यदस्ति कर्तव्यं कृत्यं यन्मे मनोगतम्| SP0510392: तवास्मि किंकरो दासो नाश्चर्यं यन्ममेदृशम्|| ३९|| SP0510400: सनत्कुमार उवाच| SP0510401: ततः स भगवान्देवो विसृज्य गणनायकम्| SP0510402: अभ्यगान्मन्दरं व्यास वृतः सर्वामरैस्तदा|| ४०|| SP0510411: देवा अपि विमानस्थान्नारकान्वीक्ष्य सर्वशः| SP0510412: शान्तं च जगतो दुःखं दृष्ट्वा जग्मुर्यथागतम्|| ४१|| SP0510421: य इमं नारकोत्तारं शृणुयाद्वा पठेत वा| SP0510422: स दुःखं समनुप्राप्य नावसीदति कर्हिचित्|| ४२|| SP0510431: एतद्योगविधानसर्वसमयं श्रुत्वा नरो नित्यशः SP0510432: पापात्मापि सुनिर्घृणं प्रतिभयं नाभ्येति पापाश्रयम्| SP0510433: किं न्वेतं य इहाभ्युपेत्य सततं शौचान्वितः श्रावयेद् SP0510434: देवब्राह्मणवैद्यसंसदि दृढं भक्तः सदा शंकरम्|| ४३|| SP0519999: स्कन्दपुराण एकपञ्चाशो ऽध्यायः||