Skandapurāṇa Adhyāya 46 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0460010: सुशर्मोवाच| SP0460011: अतः परं प्रवक्ष्यामि रौरवं नरकं पुनः| SP0460012: यत्र ते विवशा बद्धाः कर्मणा स्वेन जन्तवः| SP0460013: यात्यन्ते दुःखशोकार्ता महानिरयगामिनः|| १|| SP0460021: रु इति प्रोच्यते शब्दस्तत्रासौ श्रूयते यतः| SP0460022: पुनः पुनर्वा भीमो हि रौरवस्तेन कीर्त्यते|| २|| SP0460031: पूर्णस्तु सर्वः कारीष्या ज्वलत्या सो ऽतिदारुणः| SP0460032: मध्ये स्तम्भो ऽस्य लोहो वै तप्तकाञ्चनसप्रभः|| ३|| SP0460041: तत्र जन्तुर्भृशं मग्नः प्रविशन्दह्यते भृशम्| SP0460042: आर्तनादान्प्रकुर्वाणो मूर्छितः पतितः पुनः|| ४|| SP0460051: ततः क्लेशेन महता उद्धृत्यात्मानमात्मना| SP0460052: भूयो ऽन्यं देशमासाद्य तथैव प्रविशन्स हि|| ५|| SP0460061: ततस्तस्मादुपोत्पत्य स्तम्भमाश्रयते यदि| SP0460062: तेनापि दह्यते भूयो विसृज्य प्रविशेत्पुनः|| ६|| SP0460071: एवं स यात्यते तत्र बहूनब्दान्सुदुःखितः| SP0460072: ततो विसृष्टो भूयश्च उच्छ्रयान्प्रतिपद्यते|| ७|| SP0460081: तं हि गच्छन्ति पुरुषाः सुरापा धर्मदेशकाः| SP0460082: पितृहा मातृहा चैव भ्रातृहा गुरुहा तथा|| ८|| SP0460091: गोघ्नो ऽथ दमकश्चैव जन्तूनां भृशदारुणः| SP0460092: गलकर्त्ता कूटमानी कर्मणांश्च करोति यः|| ९|| SP0460101: परिवित्तिः परिवेत्ता श्मशानरतिरेव च| SP0460102: पुनर्भूसुतसंयोगी यस्य चोपपतिर्गृहे| SP0460103: एते सर्वे ऽभिगच्छन्ति नरकं रौरवं नराः|| १०|| SP0460111: य इमं शृणुयाच्च रौरवं नरकं पापकृतां सुरौरवम्| SP0460112: नियतं प्रयतो ऽतिरौरवं न स गच्छेन्मनसापि रौरवम्|| ११|| SP0469999: स्कन्दपुराणे षट्चत्वारिंशो ऽध्यायः||