Skandapurāṇa Adhyāya 44 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0440010: सुशर्मोवाच| SP0440011: अतः परं पद्ममहं प्रवक्ष्यामि सुदुर्गमम्| SP0440012: सुकृतीनामलभ्यं च दुष्कृतीनां भयावहम्|| १|| SP0440021: तत्राग्निस्तापनो नाम धम्यमान इव ज्वलन्| SP0440022: जन्तवस्तत्र ताप्यन्ते वह्निवर्णा भवन्ति च| SP0440023: पद्मपत्रनिभाः सर्वे धाम्यमानास्ततस्ततः|| २|| SP0440031: तस्य मध्ये महास्तम्भो लोहः समवतिष्ठते| SP0440032: तं ते गत्वा प्रगृह्णन्ति सो ऽप्यग्निमति दारुणः|| ३|| SP0440041: एवं तत्रानिशं घोरं यातितास्तूच्छ्रयेष्वपि| SP0440042: नरास्तं यान्ति निःसङ्गं ये तान्मे त्वं निशामय|| ४|| SP0440051: गुरुभार्यां च यो गच्छेद्गुरुस्वं वा हरेत यः| SP0440052: देवद्रव्यं भक्षयेच्च नाशयेद्वाप्यभीक्ष्णशः|| ५|| SP0440061: ब्राह्मणस्वं हरेद्यश्च बलाद्धारयते ऽपि वा| SP0440062: बालद्रव्यापहारी च स्त्रीधनस्य तथैव च|| ६|| SP0440071: क्लीवांश्च त्यजते यश्च यो हन्याच्छरणागतम्| SP0440072: धनं चास्याभिमन्येत देवद्रव्यहरश्च यः|| ७|| SP0440081: सर्वभक्षश्च यः स्याद्वै यश्च पानीयविक्रयी| SP0440082: सोमविक्रयिकश्चैव अग्न्युत्सादक एव च|| ८|| SP0440091: अग्निप्रहरणो यश्च विषप्रहरणश्च यः| SP0440092: अशस्त्रं यश्च संग्रामे हन्याच्छस्त्रेण मानवम्| SP0440093: याचमानं तथा चैव उपविष्टमथापि वा|| ९|| SP0440101: पराङ्मुखं च संसक्तमन्येन सहवादिनम्| SP0440102: एते सर्वे नरास्तत्र गच्छन्त्यकृतबुद्धयः|| १०|| SP0440111: य इमं शृणुयात्कृतान्तसद्मं प्रयतो नित्यमनेकदुःखसद्मम्| SP0440112: स न याति तमुग्रशोकपद्मं नरकं मृत्युमिवाति कालसद्मम्|| ११|| SP0449999: स्कन्दपुराणे चतुश्चत्वारिंशो ऽध्यायः||