Skandapurāṇa Adhyāya 42 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0420010: सुशर्मोवाच| SP0420011: अतः परं वैतरणीं नदीं पापप्रणाशनीम्| SP0420012: शृणु मे ऽवहितः पुत्र पापकर्मभयावहाम्|| १|| SP0420021: नदी वैतरणी पुत्र टङ्कच्छिन्नतटाशुभा| SP0420022: केशास्थिरुधिरापूर्णा महाक्षाररसा तथा|| २|| SP0420031: उल्लुम्पकैर्गर्दभकैर्मकरैः कच्छपैरपि| SP0420032: शिशुमारैश्च नक्रैश्च तन्तुकै राक्षसैरपि| SP0420033: महादंष्ट्रैर्महाकायैः पिशिताशैः समाकुला|| ३|| SP0420041: असिपत्रैश्च तैर्वृक्षैस्तीरजातैः समावृता| SP0420042: शैवलेन च दीर्घेण वितानेनाभिसंवृता|| ४|| SP0420051: तस्यास्तीरे वनं घोरं शरभर्क्षसमाकुलम्| SP0420052: व्याघ्रद्वीपिसमाकीर्णं सिंहेभनरसंकुलम्|| ५|| SP0420061: तत्र दुष्कृतकर्माणस्तैर्व्याघ्रादिभिरर्दिताः| SP0420062: तां नदीं सुमहाघोरां पात्यन्ते दुःखितास्ततः|| ६|| SP0420071: तत्र ते पतिता वत्स तन्तुकैः शैवलेन च| SP0420072: वितानेन च संबद्धा भक्ष्यन्ते तैर्झषादिभिः| SP0420073: क्षारोदकेन दह्यन्तो नादयन्तश्च दुःखिताः|| ७|| SP0420081: वर्षकोटीर्भृशं तद्वै †यावत्पापस्य संक्षयः†| SP0420082: ततो मुक्तास्तूच्छ्रयेषु पात्यन्ते वै पुनः पुनः|| ८|| SP0420091: विश्रान्तास्तत्र ते गत्वा उच्छ्रयान्नरकं पुनः| SP0420092: पात्यन्ते विवशा मूढा यावत्पापं क्षयं गतम्|| ९|| SP0420101: उत्तीर्णः सोच्छ्रयानेतान्संसारं प्रतिपद्यते| SP0420102: तीर्णो ऽन्तमेषु च पुनर्नरकेषु पृथक्पृथक्|| १०|| SP0420111: कोटिरेका तु कालस्य वर्धते ह्युत्तरोत्तरम्| SP0420112: उच्छ्रयाणां तु सर्वेषामेकैकस्य पृथक्पृथक्| SP0420113: सहस्रं वर्धते पुत्र वर्षाणां वै समासतः|| ११|| SP0420121: ये तु गच्छन्ति तं घोरं नरकं दुष्टचेतसः| SP0420122: शृणुष्व तानिमान्सम्यगुच्यमानान्मयानघ|| १२|| SP0420131: सरितं यो ऽभिशपते यश्चैनामवमन्यते| SP0420132: यश्च नग्नः प्रविशति स्त्रियं यश्चात्र गच्छति| SP0420133: निष्ठीवेदथ मूत्रं वा पुरीषं वाप्यथोत्सृजेत्|| १३|| SP0420141: आपश्च हरते यस्तु क्षेत्रारामजनोपगाः| SP0420142: अपां सेतुहरश्चैव तडागस्य च भेदकः|| १४|| SP0420151: तथा पुष्करिणीनां च दूषको यश्च मानवः| SP0420152: दुष्टामदुष्टामथवा यश्च नारीं प्रदूषयेत्|| १५|| SP0420161: पद्मिनीं यश्च हरति नाशयेद्वापि दुर्मतिः| SP0420162: पथिस्थो वा गृहे वापि सार्थानां वा भयंकरः| SP0420163: ते सर्वे नरकं घोरं प्रपद्यन्ते नराधमाः|| १६|| SP0420171: य इमामशुभप्रणाशनीं शृणुयान्नित्यमशुद्धबाधनीम्| SP0420172: प्रयतः स न याति भावनीं सरितं वैतरणीमसङ्गिनीम्|| १७|| SP0429999: स्कन्दपुराणे द्वाचत्वारिंशो ऽध्यायः||