Skandapurāṇa Adhyāya 40 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0400010: सुशर्मोवाच| SP0400011: अतः परं प्रवक्ष्यामि कुम्भीपाकं महाभयम्| SP0400012: श्रोतॄणामपि तत्कालं भयदं ह्यकृतात्मनाम्|| १|| SP0400021: आयस्यस्तत्र बह्व्यश्च अञ्जनाचलसंनिभाः| SP0400022: कुम्भ्यस्तैलेन संपूर्णा वह्नितप्ताः सुदुःसहाः|| २|| SP0400031: दुष्कृतींस्तासु तप्तासु बद्ध्वा बद्ध्वा भयावहाः| SP0400032: चरन्ति राक्षसा घोराः क्रन्दमानान्सुभैरवम्|| ३|| SP0400041: वर्षकोटीश्चतस्रश्च पच्यन्ते तत्र जन्तवः| SP0400042: ये तानिमान्निबोध त्वमुच्यमानान्मया विभो|| ४|| SP0400051: इष्टकापाककारी च कुम्भपाचक एव च| SP0400052: तौ विनाशयते यश्च अग्निदो यो गृहेषु च|| ५|| SP0400061: वने खले ऽथ गोष्ठे वा अन्नपाकविनाशकः| SP0400062: भोजने विघ्नकारी च यज्ञहा यज्ञदाहकः|| ६|| SP0400071: कूटकर्मकरो यश्च कूटसाक्षी तथैव च| SP0400072: मिथ्याग्निचयनी चैव मिथ्याग्न्याहरणी तथा|| ७|| SP0400081: मिथ्यापाकप्रदाता च वेदानां यश्च दूषकः| SP0400082: हर्तोपकरणानां च शिल्पिनां यो नराधमः|| ८|| SP0400091: एवं ते यातितास्तत्र विश्रामं पुनरुच्छ्रये| SP0400092: संप्राप्य नरके भूयो निपतन्ति क्षयान्तिकम्|| ९|| SP0400101: य इमं बहुदुष्कृतान्तपाकं शृणुयान्मनुजो हि कर्मवासम्| SP0400102: न स गच्छति तं दुरात्मतापं नरकं कुम्भिसमाख्यमुज्झिताघः|| १०|| SP0409999: स्कन्दपुराणे चत्वारिंशो ऽध्यायः||