Skandapurāṇa Adhyāya 33 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0330010: सनत्कुमार उवाच| SP0330011: यथा तु वृषभो देवमवहन्मुनिपुङ्गव| SP0330012: तत्ते ऽहं संप्रवक्ष्यामि नमस्कृत्वा वृषध्वजम्|| १|| SP0330021: पूर्वमेव महासत्त्वो धर्मो यज्ञसहायवान्| SP0330022: तताप विपुलं व्यास तपः परमदुश्चरम्|| २|| SP0330031: हिमवन्तं गिरिं प्राप्य वाय्वाहारौ बभूवतुः| SP0330032: वर्षाणां तु सहस्राणि दश द्वादश चैव हि| SP0330033: मानुषाणि ततो भूयः शाकाहारौ बभूवतुः|| ३|| SP0330041: ततश्चिरात्तयोर्देवो गणैः सह महाद्युतिः| SP0330042: सर्वैः समानरूपैस्तैर्दर्शनं प्रददौ हरः|| ४|| SP0330051: तांस्तौ महेश्वरान्दृष्ट्वा बहून्वै सदृशप्रभान्| SP0330052: परस्परममन्येतां को न्वेषामीश्वरो भवेत्|| ५|| SP0330061: तौ तदा वीक्ष्य संमन्त्र्य स्मृत्वा चैव पुनः पुनः| SP0330062: मध्ये महेश्वरं तेषां मेनाते तेजसां निधिम्|| ६|| SP0330071: तौ तं मध्ये भवं देवं प्रणम्य बहुमानतः| SP0330072: शिरसोरञ्जलिं कृत्वा तुष्टुवाते ऽमितौजसौ|| ७|| SP0330081: नमस्त्रैलोक्यनाथाय दिग्वासायामृतात्मने| SP0330082: चतुष्पथनिवासाय चतुष्पथरताय च|| ८|| SP0330091: चतुर्व्यूहाय देवाय त्रिनेत्राय भवाय च| SP0330092: चतुर्मुखाय शुद्धाय जलान्तरविचारिणे|| ९|| SP0330101: इन्द्रानुग्रहकर्त्रे च ब्रह्मानुग्रहकारिणे| SP0330102: ऊर्ध्वलिङ्गाय देवाय मदनायामदाय च|| १०|| SP0330111: नमो हिरण्यवर्णाय सूर्याक्षाय तथैव च| SP0330112: नमः पवित्रकेशाय दीर्घजिह्वाय चैव हि|| ११|| SP0330121: नमस्ते नैकपादाय एकाक्षाय नमो नमः| SP0330122: नमः सहस्रघण्टाय सहस्राक्षाय वै नमः|| १२|| SP0330131: नमः पिनाकिने चैव ध्वजिने च नमो नमः| SP0330132: नमः सहस्रशीर्षाय संवर्ताय नमो नमः|| १३|| SP0330141: नमः स्तव्याय वै नित्यं शत्रुघ्नाय नमो नमः| SP0330142: नमो भवाय भव्याय भावनाय नमो नमः|| १४|| SP0330151: नमो वराय वै नित्यं वरदाय तथैव च| SP0330152: गोकर्णाय नमो नित्यमैश्वर्यपतये नमः|| १५|| SP0330161: नमो ऽस्तु विष्वक्सेनाय प्रभासाय नमस्तथा| SP0330162: नमो ऽस्तु ते ऽन्नदायैव प्राणदाय नमो ऽस्तु ते|| १६|| SP0330171: नमः प्रवर्तकायैव पद्ममालाय वै नमः| SP0330172: नमो महारवायैव भैरवाय नमो नमः|| १७|| SP0330181: नमश्चतुर्मुखायैव महादेवाय वै नमः| SP0330182: नमो ऽस्तु ब्रह्मणे चैव ध्रुवायैवाचलाय च|| १८|| SP0330191: नमो ऽस्तु नारीरूपाय सुभगाय नमो नमः| SP0330192: मध्यमाय नमस्ते ऽस्तु नमस्ते सर्वतस्तथा|| १९|| SP0330201: नमो ऽनुमन्ता मन्ता त्वं सर्वभूतप्रवर्तकः| SP0330202: आवयोरीप्सितान्कामान्विधत्स्व भुवनेश्वर|| २०|| SP0330210: सनत्कुमार उवाच| SP0330211: यो ऽनेन स्तौति वै नित्यं नियमेन समन्वितः| SP0330212: सर्वकामैः स संपन्नो यथेष्टां गतिमाप्नुयात्|| २१|| SP0330220: सनत्कुमार उवाच| SP0330221: अथ देवस्तु तान्सर्वाननयत्प्रकृतिं गणान्| SP0330222: नन्दिनं चैव देवीं च स्वयं चात्मानमच्युतम्| SP0330223: उवाच चैतौ तुष्टो ऽस्मि गृह्यतामीप्सितो वरः|| २२|| SP0330230: देवावूचतुः| SP0330231: यदि तुष्टो ऽसि देवेश यदि देयो वरश्च नौ| SP0330232: जात्यन्तरगतौ नित्यं वहेव त्वां सुरेश्वर|| २३|| SP0330241: इदं च गुह्यं स्थानं नौ तपसातीव भावितम्| SP0330242: तव चैव प्रसादेन भवेत्पुण्यं सुरेश्वर|| २४|| SP0330250: देव उवाच| SP0330251: इदं मे परमं गुह्यं भवितृ स्थानमुत्तमम्| SP0330252: पञ्चेषुक्षेपमात्रं वै मृतो ऽत्र गणपो भवेत्|| २५|| SP0330261: यस्मान्मध्ये भवो ऽस्मीति युवयोरर्चितः स्थितः| SP0330262: तस्मान्नाम्ना तु विख्यातमिदं भवतु मध्यमम्|| २६|| SP0330271: युवां जात्यन्तरं प्राप्य पूजितौ बलवत्तरौ| SP0330272: वाहनत्वं समासाद्य लोकान्संधारयिष्यथः|| २७|| SP0330280: सनत्कुमार उवाच| SP0330281: तत एवं तदा देवस्तावुक्त्वा देवसत्तमौ| SP0330282: जगाम गणपैः सार्धं मन्दरं हेमकन्दरम्|| २८|| SP0330291: गते ऽथ देवे सगणे कालेन बहुना ततः| SP0330292: मन्वन्तरे ऽस्मिन्सुरभी रुद्रमाराधयच्छुभा|| २९|| SP0330301: तया वर्षसहस्रेण तपसा तोषितो भवः| SP0330302: जगाम दर्शनं व्यास वरदो ऽस्मीति चाब्रवीत्|| ३०|| SP0330311: सा वव्रे पुत्रमतुलं सर्वप्राणभृतां वरम्| SP0330312: पुत्रांश्चान्यान्महासत्त्वान्याज्ञियान्सुरसत्तमान्|| ३१|| SP0330321: तथा दुहितरश्चान्या जगद्धात्र्यः सुशोभनाः| SP0330322: ततः सर्वं ददौ देवो ह्यदृश्यत्वं जगाम च|| ३२|| SP0330331: तस्मिन्गते महादेवे सुरभी दीप्ततेजसम्| SP0330332: सर्वभूताग्रजं पुत्रं वृषभं समसूयत|| ३३|| SP0330341: एकादश तथा रुद्रान्वृषभस्यानुजाञ्छुभान्| SP0330342: सप्त कन्याश्च ता गावो जगद्धात्र्यः प्रसूयत|| ३४|| SP0330351: वृषभः स तु संगत्य नित्यं प्रातः कृताह्निकः| SP0330352: पितरं मातरं चैव तथैव च पितामहम्| SP0330353: अभिवाद्य ययौ शुभ्रश्चतुर्दिग्गजसेवितम्|| ३५|| SP0330361: वनं सिद्धगणावासं यत्र सा ह्यमृतोद्भवा| SP0330362: दूर्वामृतरसा दिव्या छिन्नदग्धप्ररोहिणी|| ३६|| SP0330371: स कदाचिद्वने तस्मिंश्चरंस्तप्तस्तृषार्दितः | SP0330372: जगाम सागरं पातुं वृषराट् सुरभीसुतः|| ३७|| SP0330381: सो ऽवगाह्य महाग्रासः सागरस्य तदा महत्| SP0330382: मध्यं व्यादाय वदनं सझषं सतिमिंगिलम्| SP0330383: अपिबत्सागरजलं न च तृप्तिमुपागमत्|| ३८|| SP0330391: तस्मिन्पीयति दैत्येन्द्राः संनद्धाः सासिमार्गणाः| SP0330392: सधनुष्पाणयः सर्वे सहस्राणि चतुर्दश|| ३९|| SP0330401: निष्पेतुः शक्रसंकाशा यमकालानलोपमाः| SP0330402: मयपुत्रा महासत्त्वा वृषभं प्रति वेगिताः|| ४०|| SP0330411: तांस्तथा रुषितान्दैत्यान्सासिमुद्गरतोमरान्| SP0330412: सहैव सागराम्भोभिरपिबत्स महाबलः|| ४१|| SP0330421: तान्पीतान्पीयमानांश्च दृष्ट्वा ह्यर्णववासिनः| SP0330422: वित्रेसुः सहसा सर्वे विनेदुश्चापि दुःखिताः|| ४२|| SP0330431: ततः समुद्रो भगवान्पीयमानः सुदुःखितः| SP0330432: वडवामुखमागत्य संवर्तं शरणं ययौ|| ४३|| SP0330441: स चानलः सुसंरब्धो दत्त्वा तस्मै महाबलः| SP0330442: अभयं वृषमागत्य प्रोवाचेदं कृताञ्जलिः|| ४४|| SP0330450: संवर्त उवाच| SP0330451: सर्वभूतशरण्यो ऽयं दैत्यानां चालयः शुभः| SP0330452: नैनं हीनं भवानद्भिः कर्तुमर्हसि वीर्यवान्|| ४५|| SP0330460: वृष उवाच| SP0330461: न मे मतिरभूदग्ने निःशेषं कर्तुमम्बुधिम्| SP0330462: भवांस्त्वस्य यतो मन्ता करिष्ये ऽहं ततो ऽद्य वै|| ४६|| SP0330471: यस्ते दर्पश्च गर्वश्च यद्बलं यच्च पौरुषम्| SP0330472: तन्मे दर्शय हव्येश पिबाम्येनं तवाग्रतः|| ४७|| SP0330481: एवमुक्त्वा वृषेन्द्रस्तु वडवामुखवासिनम्| SP0330482: संरब्धः सागरं पातुं निःशेषमुपचक्रमे|| ४८|| SP0330490: अनल उवाच| SP0330491: न मे त्वं प्रतिमः शत्रुर्न च वैरं त्वया हि मे| SP0330492: यत्तु कृत्यं समारब्धस्तत्करिष्ये तथा ह्यहम्|| ४९|| SP0330501: न त्वं पास्यसि रक्षिष्ये सागरं मम संनिधौ| SP0330502: अहं त्वां वारयिष्यामि सुरभीसुत कत्थन|| ५०|| SP0330510: सनत्कुमार उवाच| SP0330511: ततस्तं भगवान्वह्निरुपसृत्य महाद्युतिः| SP0330512: गले जग्राह बलवान्न चचाल ततः स च|| ५१|| SP0330521: यत्पीतं छर्दयामास तत्तोयं दानवैर्विना| SP0330522: औदरेणाग्निना तस्य ते दग्धाः सर्व एव हि|| ५२|| SP0330530: सनत्कुमार उवाच| SP0330531: ततः संवर्तको वह्निर्निगृहीतं ककुद्मिनम्| SP0330532: विसृज्योवाच गच्छेति न त्वां हन्मि वृषेश्वर|| ५३|| SP0330541: शक्तस्तवाहं दहने ह्यशक्तो मे भवान्वधे| SP0330542: तथाप्यहं न गर्जामि गर्जितैः किं बलीयसाम्|| ५४|| SP0330550: सनत्कुमार उवाच| SP0330551: विसृज्य वृषभं वह्निराशु यातः स्वमालयम्| SP0330552: वृषभो ऽपि जगामैव दुःखशोकाभिसंवृतः|| ५५|| SP0330561: सो ऽवमानेन तेजस्वी महोक्षः सुरभीसुतः| SP0330562: दुःखेन चातिसन्नात्मा जगामैवं विचिन्तयन्|| ५६|| SP0330571: अबलो ऽहं बली वह्निर्येनास्मि निकृतस्तथा| SP0330572: जीवितेशेन भूत्वा च नाहं प्राणैर्वियोजितः|| ५७|| SP0330581: मोघं मम बलं सर्वं तथा चैवाभिगर्जितम्| SP0330582: शरज्जलधरस्येव विहीनस्याद्भिरम्बरे|| ५८|| SP0330591: अद्य प्राणानहं त्यक्ष्ये नियतो व्रतमास्थितः| SP0330592: यथा न पुनरेवं मे मानभङ्गो भविष्यति|| ५९|| SP0330601: शत्रूणां निगृहीतस्य दुर्बलस्य दुरात्मनाम्| SP0330602: जीवितान्मरणं मन्ये विशिष्टं जीवितेन किम्|| ६०|| SP0330611: स एवं चिन्तयन्नुक्षा वाचं शुश्राव खाच्छुभाम्| SP0330612: सौरभेय न भेतव्यं यद्ब्रवीमि कुरुष्व तत्|| ६१|| SP0330621: रुद्रं सर्वसुरेशानं सर्वेभ्यो बलवत्तरम्| SP0330622: तं प्रपद्यस्व देवेशं ततो जेष्यसि पावकम्|| ६२|| SP0330631: स स्रष्टा सर्वभूतानां ब्रह्मादीनां न संशयः| SP0330632: स ते दुःखमिदं सर्वं व्यपनेष्यति गोवृष|| ६३|| SP0330640: सनत्कुमार उवाच| SP0330641: एतच्छ्रुत्वा महातेजाः साध्यस्य सुमहात्मनः| SP0330642: हिमवन्तं गिरिं प्राप्य तताप विपुलं तपः|| ६४|| SP0330651: तस्य वर्षसहस्रेण तत्परस्य तदाशिषः| SP0330652: भगवान्सर्वभूतेशः साम्बः सगण ऊचिवान्|| ६५|| SP0330660: देव उवाच| SP0330661: सौरभेय महाभाग तुष्टो ऽस्मि तव पुत्रक| SP0330662: इष्टान्ब्रूहि वरान्वत्स दास्ये तान्सुबहूनपि|| ६६|| SP0330670: सनत्कुमार उवाच| SP0330671: ततः स देवं संदृश्य साम्बं सगणमीश्वरम्| SP0330672: प्रणम्य शिरसा पादौ प्राञ्जलिः सुसमाहितः|| ६७|| SP0330681: भूयो भूयो निरीक्ष्यैनं प्रणम्य च पुनः पुनः| SP0330682: उवाच तपसो ऽक्षय्यमिच्छेयं वै जगत्पते|| ६८|| SP0330691: बलं चानुत्तमं देव योगैश्वर्यं तथाक्षयम्| SP0330692: त्वदीयो वाहनश्चाहमग्निनैवं विमानितः|| ६९|| SP0330701: संवर्तकानलं चैव वडवामुखवासिनम्| SP0330702: द्रष्टुमिच्छामि देवेश निगृहीतं त्वयाव्यय|| ७०|| SP0330710: सनत्कुमार उवाच| SP0330711: एवमुक्तस्तु तान्दत्त्वा वरान्सत्यवतीसुत| SP0330712: वामपार्श्वं तदामृज्य रुद्रमेकं ससर्ज ह|| ७१|| SP0330721: किरीटमालिनं त्र्यक्षं कुण्डलाङ्गदभूषणम्| SP0330722: महोरस्कं कवचिनं धनुर्हस्तं महाबलम्| SP0330723: बद्धगोधाङ्गुलित्रं च खड्गदिव्यास्त्रधारिणम्|| ७२|| SP0330731: तमाह रुद्रो गच्छेति वडवामुखवासिनम्| SP0330732: संवर्तकानलं बद्ध्वा विस्फुरन्तमिहानय|| ७३|| SP0330741: वन्दित्वा चरणौ तस्य सोमस्य गणनायकः| SP0330742: जगाम सागरं वेगाद्ददर्श च हुताशनम्|| ७४|| SP0330751: स युद्धं बलवान्कृत्वा सुघोरं रोमहर्षणम्| SP0330752: संवर्तकानलं बद्ध्वा देवपार्श्वमुपानयत्|| ७५|| SP0330760: व्यास उवाच| SP0330761: कीदृक्तद्युद्धमभवत्किरीटेः पावकस्य च| SP0330762: एतदिच्छामि विज्ञातुं वद त्वं वदतां वर|| ७६|| SP0330770: सनत्कुमार उवाच| SP0330771: स गत्वा गणपः क्रुद्धः संवर्तकमथानलम्| SP0330772: उवाच क्रोधरक्ताक्षस्तदा वचनमर्थवत्|| ७७|| SP0330781: स्वामी सर्वस्य जगतो देवश्चन्द्रार्धभूषणः| SP0330782: आज्ञापयति वह्ने त्वं वृषमेवं प्रसादय|| ७८|| SP0330791: प्रणतो ऽस्मीति तं ब्रूहि वृषभं ससुहृज्जनः| SP0330792: निदेशे तिष्ठ चैवास्य यत्कर्तव्यं च तत्कुरु|| ७९|| SP0330801: एवमुक्तो ऽनलः श्रुत्वा देवदेवस्य तद्वचः| SP0330802: उवाच नातिसंहृष्ट इदं वचनमर्थवत्|| ८०|| SP0330811: नियोज्यो देवदेवस्य तस्यैवाहं सहानुगः| SP0330812: न च मां स नियुक्त्वेह योक्ष्यते ऽन्यत्र कर्हिचित्|| ८१|| SP0330821: गच्छ मद्वचनाद्ब्रूहि भगवन्तं त्रिलोचनम्| SP0330822: यदि मां वक्ष्यति पुनः करिष्ये ऽहं ततस्तथा|| ८२|| SP0330830: गणेश्वर उवाच| SP0330831: बालिशा बत ये ऽप्राज्ञा बलज्ञानबहिष्कृताः| SP0330832: त एवमुक्ता गच्छन्ति यथा मां त्वं प्रभाषसे|| ८३|| SP0330841: सकृदाज्ञा बलवतां सकृत्प्रभवतामपि| SP0330842: दूतश्चापि स वै श्रेष्ठो यो भवेदर्थसाधकः|| ८४|| SP0330851: सो ऽहं बलवता तेन लोककर्त्रा पिनाकिना| SP0330852: दूतः सर्वार्थसिद्ध्यर्थं प्रहितो बलवानिह|| ८५|| SP0330861: न चेद्वचो मे कर्तासि बद्ध्वा त्वाहं ततो ऽद्य वै| SP0330862: विस्फुरन्तं महापाशैर्नेष्यामि द्युभृतो ऽन्तिकम्|| ८६|| SP0330870: सनत्कुमार उवाच| SP0330871: स एवमुक्तस्तेजस्वी क्रोधदीप्तानलेक्षणः| SP0330872: गणपं प्रति दुद्राव तिष्ठ तिष्ठेति चाब्रवीत्|| ८७|| SP0330881: तमापतन्तं वेगेन पर्जन्यास्त्रेण सो बली| SP0330882: ताडयामास बलवान्स प्रजज्वाल वेगवान्|| ८८|| SP0330891: ज्वलन्तं तं तदाभ्यासमागतं क्रोधमूर्छितम्| SP0330892: अशन्यस्त्रेण महता स जघान स्तनान्तरे|| ८९|| SP0330901: अभ्याहतस्ततो ऽस्त्रेण तेजोवानपि मूर्छितः| SP0330902: तस्थौ मुहूर्तं संविग्नो विधूमो दहनेश्वरः|| ९०|| SP0330911: ततस्तं रुद्रपाशेन बबन्ध करयोस्तदा| SP0330912: विस्फुरन्तं महावह्निं गणपः क्रोधमूर्छितः|| ९१|| SP0330921: तं बद्धं पाशवर्येण पतितं वीक्ष्य चैव हि| SP0330922: तस्य पुत्रसुहृद्वर्गा विविधायुधपाणयः| SP0330923: दुद्रुवुर्गणपं क्रुद्धाः शतशो ऽथ सहस्रशः|| ९२|| SP0330931: तानप्यसौ विनिर्जित्य गणपस्तं हुताशनम्| SP0330932: उपनिन्ये हरायाशु पशुं मेध्यमिवाध्वरे|| ९३|| SP0330941: तमानीतं महादेवः संप्रेक्ष्यार्णवभोजनम्| SP0330942: उवाच वृषभं ब्रूहि किमस्य क्रियतामिति|| ९४|| SP0330951: स तं कृपणमालक्ष्य महोक्षा दीनचेतसम्| SP0330952: प्रणम्य शिरसा पादाविदमाह कृताञ्जलिः|| ९५|| SP0330961: भगवन्देवदेवेश सर्वलोकमहेश्वर| SP0330962: दृष्टमेतत्तव विभो माहात्म्यं सदसत्पते|| ९६|| SP0330971: दीनो ऽयं कृपणश्चापि ह्यबलश्च महाबल| SP0330972: विसृज्यतां सुरश्रेष्ठ हत एष न संशयः|| ९७|| SP0330981: पुत्रा ह्यस्य हताः सर्वे सुहृदश्चैव सर्वशः| SP0330982: दीनस्यास्य न मे देव वध इष्टो विमुच्यताम्|| ९८|| SP0330991: एतद्वचो महेशो वै वृषभस्याभिभाषितम्| SP0330992: श्रुत्वा तुष्टः प्रहस्यैनं दहनं व्यसृजत्तदा|| ९९|| SP0331001: रुद्रं तं च जराशोकजन्ममृत्युविवर्जितम्| SP0331002: गणेश्वरपतिं कृत्वा द्वीपमस्मै ददत्प्रभुः| SP0331003: मनोरमणमित्येव नाम्ना ख्यातं महर्द्धिमत्|| १००|| SP0331011: दिव्यं कामगमं व्यास भवनैरुपशोभितम्| SP0331012: जाम्बूनदमयैः शुभ्रैः सर्वकामसमन्वितैः|| १०१|| SP0331021: तस्मिन्काले तदा देवाः सर्वे ब्रह्मपुरःसराः| SP0331022: देवदेवं समागम्य वाक्यमूचुर्यथार्थवत्|| १०२|| SP0331031: भगवन्देवतारिघ्न वृषो ऽयं देवसत्तम| SP0331032: त्वया ह्यध्यासितः पूर्वं नादेनापूरयद्बली| SP0331033: त्रैलोक्यमखिलं दर्पादस्वस्थं कृतवान्प्रभो|| १०३|| SP0331041: वेगेन च दिशः सर्वा विमानैः सह भूतप| SP0331042: भ्रामयन्विवशं नादाद्गगने संचचार ह|| १०४|| SP0331051: अधुना वरलब्धश्च अस्मान्भूयस्तथैव ह| SP0331052: यथा न कुरुते देव उपायः संविधीयताम्|| १०५|| SP0331061: त्वं नो गतिश्च देवेश शरणं चैव भूतप| SP0331062: सदा भयाभिभूतानां त्वं त्राता सर्वशः प्रभो|| १०६|| SP0331070: देव उवाच| SP0331071: यथा भयं न भवति यथा स्वस्थाश्च नित्यशः| SP0331072: लोका भवन्ति सर्वे वै तथा हि विदधामि वः|| १०७|| SP0331081: ततः स भगवान्व्यास देवदेवो महाद्युतिः| SP0331082: असृजद्वरदानार्थं गणेशं चारुकुण्डलम्|| १०८|| SP0331091: आ कर्णाद्दारितास्यं च महाकायं महाबलम्| SP0331092: महापरिघबाहुं च वज्रसंहननं दृढम्|| १०९|| SP0331101: महादंष्ट्रं महोरस्कं महाखड्गधनुर्धरम्| SP0331102: दीप्ताङ्गारकनेत्रं च त्रिनेत्रं कवचोज्ज्वलम्|| ११०|| SP0331111: बिभ्रन्तमक्षयौ ऽत्यर्थमिषुधी चर्मवाससम्| SP0331112: शरमेकेन हस्तेन धनुरेकेन चोद्वहन्|| १११|| SP0331121: ग्रहनक्षत्रचित्रेण तडित्सूर्यवता तथा| SP0331122: उत्तरीयेण वियता भास्वन्तं मेरुकूटवत्|| ११२|| SP0331131: प्रभाकरेति सुव्यक्तमामन्त्र्य भगवानिदम्| SP0331132: अब्रवीत्सर्वदेवानां समक्षं तं प्रभाकरम्|| ११३|| SP0331141: प्रभाकर मयाज्ञाप्तस्त्वं देवानां गुणाकर| SP0331142: परमैश्वर्यसंयुक्तो वृषवेगं निवारय|| ११४|| SP0331151: निवासार्थं च दिव्यं तमिन्द्रद्वीपं ददामि ते| SP0331152: ज्योत्स्ना भवित्री पत्नी ते तथा चैवाजरामरः| SP0331153: भविष्यसि मयाज्ञाप्तो महागणपतिर्मम|| ११५|| SP0331160: सनत्कुमार उवाच| SP0331161: ततस्तं देवताः सर्वाः प्रणम्य ब्रह्मणा सह| SP0331162: जग्मुः स्वानि क्षयानि स्म देवो ऽपि वृषवान्बभौ|| ११६|| SP0331171: मुखतो ऽर्धं वृषो धर्मो जघनं यज्ञ उच्यते| SP0331172: चक्षुषी चन्द्रसूर्यौ च ब्रह्मा मूर्धानमाश्रितः|| ११७|| SP0331181: जिह्वायां तस्य वरुणो वायुरन्तश्चरः स्वयम्| SP0331182: पादा विष्णुर्भगश्चैव पूषा शक्रश्च संस्थिताः|| ११८|| SP0331191: जङ्घाः शेषास्तथादित्या ऊरूंश्चैव समाश्रिताः| SP0331192: रुद्राः कर्णौ च नासां च ग्रीवोष्ठौ हनुमेव च|| ११९|| SP0331201: आयुधानि खुरास्तस्य चक्रवज्रे च शृङ्गयोः| SP0331202: अपाने च स्वयं मित्रः पुच्छं छन्दांसि सर्वशः|| १२०|| SP0331211: अस्थीनि पर्वताः सर्वे पुरीषं श्रीरभूच्छुभा| SP0331212: मूत्रं चास्याभवद्दिव्यममृतं व्यास पावनम्|| १२१|| SP0331221: रोमाणि ऋषयः सर्वे नक्षत्राणि च सर्वशः| SP0331222: ग्रहास्तस्याभवन्व्यास सन्धयः शुभदर्शनाः|| १२२|| SP0331231: इष्टयो वेदयज्ञाश्च मन्त्राः स्तोत्राः फलानि च| SP0331232: अभवंस्तस्य मांसानि रुधिरं सरिदर्णवाः|| १२३|| SP0331241: सप्तलोकं मुखं ह्यासीत्तस्याप्रतिमतेजसः| SP0331242: दन्ता मरीचयश्चैव मज्जा औषध्य एव च|| १२४|| SP0331251: अन्त्रभूताश्च पशवः सकृत्स्नायुश्च वीरुधः| SP0331252: वल्ल्यो ऽथ वृक्षगुल्माश्च तथैवान्ये नगाः शुभाः|| १२५|| SP0331261: नागास्तस्याभवन्नाड्यो वसवः शुक्रसंचयः| SP0331262: आमपक्वाशयौ तस्य तौ देवावश्विनौ स्मृतौ| SP0331263: मेघास्तस्याभवंस्त्वक्च तडिन्मालाविभूषिताः|| १२६|| SP0331271: पिशाचा राक्षसा यक्षा गन्धर्वाप्सरसस्तथा| SP0331272: शिरा धमन्यो ऽथ मदो दर्पश्चैवाभिजज्ञिरे|| १२७|| SP0331281: मानुषा मातरश्चैव भूतानि विविधानि च| SP0331282: रोमकूपाणि तस्यासन्वृषस्य सुमहात्मनः|| १२८|| SP0331291: एवं स भगवान्देवः परमैश्वर्यसंयुतः| SP0331292: सौरभेयो महादेवः सर्वदेवमयो ऽभवत्|| १२९|| SP0331301: य इमं सौरभेयस्य जन्म कर्म च तत्त्वतः| SP0331302: माहात्म्यमखिलं चैव शृणुयाद्वा पठेत वा|| १३०|| SP0331311: नित्यं शुचिरदीनात्मा सर्वपापैः प्रमुच्यते| SP0331312: मृतश्च काले काले वा रुद्रलोकमवाप्नुयात्|| १३१|| SP0331321: नेदं शठाय दातव्यं श्राव्यं वापि कथंचन| SP0331322: न नास्तिकाय दुष्टाय तथा वा पापकर्मिणे|| १३२|| SP0331331: इदं पुत्राय शिष्याय धार्मिकाय महात्मने| SP0331332: देयं श्राव्यं च शुचये गुह्यमेतत्सनातनम्|| १३३|| SP0331341: यो लोकदेवप्रभवेन तेन सर्वार्थसिद्धेन महाबलेन| SP0331342: यात्यम्बुदाम्भोनिधिगर्जितेन स वो ऽस्तु नित्यं सुमना महेशः|| १३४|| SP0339999: इति स्कन्दपुराणे त्रयस्त्रिंशो ऽध्यायः||