Skandapurāṇa Adhyāya 29 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., and Harunaga Isaacson, eds. The Skandapurāṇa. Vol. IIA. Adhyāyas 26-31.14. The Vārāṇasī Cycle. Critical Edition with an Introduction, English Synopsis & Philological and Historical Commentary. Groningen: Egbert Forsten, 2005. SP0290010: व्यास उवाच| SP0290011: एवं कालेन सम्प्राप्य वाराणस्यां निकेतनम्| SP0290012: जगतः पितरौ देवौ चक्रतुः किमतः परम्|| १|| SP0290020: सनत्कुमार उवाच| SP0290021: ततः स भगवान्देवो देवीं हिमवतः सुताम्| SP0290022: उवाच देवि पश्याम उद्यानं यदि रोचते|| २|| SP0290030: देव्युवाच| SP0290031: एवं भवतु देवेश यथात्थ त्वं वृषध्वज| SP0290032: न हि मे ऽन्यत्र गन्तव्यमुद्यानात्परतो हर|| ३|| SP0290040: सनत्कुमार उवाच| SP0290041: सह देव्या ततो व्यास वाराणस्यां वृषध्वजः| SP0290042: देवोद्यानदिदृक्षार्थं विचचार समन्ततः|| ४|| SP0290051: पूर्वस्मिन्स दिशाभागे देव्या देवः पिनाकधृक्| SP0290052: उद्यानं दर्शयामास नानाकुसुमशोभितम्|| ५|| SP0290061: चम्पकाशोकपुंनागप्रियङ्गूचूतसंकुलम्| SP0290062: बिल्वार्जुनकदम्बैश्च न्यग्रोधोदुम्बरैरपि|| ६|| SP0290071: गन्धवद्भिश्च कुसुमैर्जातीकेसरकेतकैः| SP0290072: रम्यैः सुरभिपुष्पैश्च षट्पदव्रातसेवितैः| SP0290073: संयुक्तं सर्वतः श्रीमद्वनं वैभ्राजसंनिभम्|| ७|| SP0290081: स तदुद्यानमासाद्य देवीमाह जगत्पतिः| SP0290082: अस्मिन्देशे पुरा देवि तिष्ठतो मम शोभने|| ८|| SP0290091: ऊर्ध्वं गोलोकसंस्थानां गवां वत्सैः स्वयंभुवैः| SP0290092: पीयतीनां पयो वेगात्फेनं मूर्ध्नि समापतत्|| ९|| SP0290101: ततो मयोर्ध्वं दृष्टास्तु गावस्ताः सोमपार्श्वगाः| SP0290102: ततस्ताः प्रेक्षितास्तत्र मया गावस्तदाभवन्| SP0290103: तेजसा दह्यमानास्तु नैकवर्णा भृशार्दिताः|| १०|| SP0290111: गावः पूर्वमिमा देवि आसन्कपिलवर्णजाः| SP0290112: नैकवर्णास्तदाभूवन्यदा सम्प्रेक्षिता मया|| ११|| SP0290121: तासां शरण्यतां यात्वा ताभिर्मामेव शैलजे| SP0290122: आश्रितः सोम आगत्य सह गोभिर्न तास्त्यजत्|| १२|| SP0290131: अर्दिताभिस्तदा गोभिर्ब्रह्मा मामब्रवीत्ततः| SP0290132: प्रसादं कुरु देवेश सुरभीस्तेजसा तव| SP0290133: न नश्यन्ति यथा सद्यस्तथा सर्वसुरार्चित|| १३|| SP0290141: ततो ऽहमास्थितो देवि स्थाने ऽस्मिन्स्वयमेव तु| SP0290142: गोप्रेक्षक इति ख्यातः संस्तुतः सर्वदेवतैः|| १४|| SP0290151: गोप्रेक्षेश्वरमागत्य दृष्ट्वा चार्च्य च मानवः| SP0290152: न दुर्गतिमवाप्नोति कल्मषैश्च विमुच्यते|| १५|| SP0290161: ततस्ता दह्यमानास्तु प्रसन्ने सुरभीर्मयि| SP0290162: ह्रदे ऽस्मिन्पेतुरभ्येत्य शान्तास्ता विबभुस्तदा| SP0290163: कपिलाह्रद इत्येवं तदाप्रभृति कथ्यते|| १६|| SP0290171: अत्रापि स्वयमेवाहं वृषध्वज इति श्रुतः| SP0290172: सांनिध्यं कृतवान्देवि स चायं दृश्यतां स्थितः|| १७|| SP0290181: कपिलाह्रदतीर्थे ऽस्मिन्स्नात्वा नान्यमना नरः | SP0290182: वृषध्वजमिमं दृष्ट्वा सर्वयज्ञफलं लभेत्|| १८|| SP0290191: सलोकतां मृतश्चापि अर्चयित्वा तु मामिह| SP0290192: लभते देहभेदे तु गणत्वं चातिदुर्लभम्|| १९|| SP0290201: अस्मिन्नपि प्रदेशे तु ता गावो ब्रह्मणा स्वयम्| SP0290202: शान्त्यर्थं सर्वलोकानां सर्वा दुग्धाः पयोमृतम्|| २०|| SP0290211: तासां क्षीरेण संजातं ह्रदमेतन्मनोहरम्| SP0290212: भद्रदोहमिति ख्यातं पुण्यं देववनं शुभम्|| २१|| SP0290221: सर्वैर्देवैरहं देवि अस्मिन्देशे प्रसादितः| SP0290222: गच्छोपशममीशेति उपशान्तशिवस्ततः|| २२|| SP0290231: स्थितो भूत्वाहमत्रस्थः पुण्यमस्यापि दर्शनम्| SP0290232: दृष्ट्वैनं प्रयतो मर्त्यः स्वर्गलोकमवाप्नुयात्|| २३|| SP0290241: अत्राहं ब्रह्मणानीय स्थापितः परमेष्ठिना| SP0290242: ब्रह्मणश्चापि संगृह्य विष्णुना स्थापितः पुनः|| २४|| SP0290251: ब्रह्मणा स ततो विष्णुः प्रोक्तः संविग्नचेतसा| SP0290252: मयानीतमिदं लिङ्गं कस्मात्स्थापितवानसि|| २५|| SP0290261: तमुवाच पुनर्विष्णुर्ब्रह्माणं कुपिताननम्| SP0290262: रुद्रदेवे ममात्यन्तं पुरा भक्तिर्महत्तरा|| २६|| SP0290271: मयैष स्थापितस्तेन नाम्ना तव भविष्यति| SP0290272: हिरण्यगर्भ इत्येवं ततो ऽत्राहं समास्थितः| SP0290273: दृष्ट्वैनमपि देवेशं मम लोकं व्रजेन्नरः|| २७|| SP0290281: पुनश्चापि ततो ब्रह्मा मम लिङ्गमिमं शुभे| SP0290282: स्थापयामास विधिवद्भक्त्या परमया युतः| SP0290283: स्वर्लीनेश्वर इत्येवमत्राहं स्वयमास्थितः|| २८|| SP0290291: स्वस्मिन्परतरे लीनः प्रधाने मम कारणे| SP0290292: तस्मात्स्वर्लीन इत्येवं गुह्यं क्षेत्रं मम स्मृतम्|| २९|| SP0290301: प्राणानिह नरस्त्यक्त्वा न पुनर्जायते क्वचित्| SP0290302: आनन्त्या सा गतिस्तस्य योगिनां चैव सा स्मृता|| ३०|| SP0290311: अस्मिन्नपि मया देशे दैत्यो देवतकण्टकः| SP0290312: व्याघ्ररूपं समास्थाय निहतो दर्पितो बली|| ३१|| SP0290321: व्याघ्रेश्वरस्ततः ख्यातो नित्यमत्राहमास्थितः| SP0290322: न पुनर्दुर्गतिं याति दृष्ट्वैनममरेश्वरम्|| ३२|| SP0290331: उत्पलो विदलश्चैव यौ दैत्यौ ब्रह्मणा पुरा| SP0290332: स्त्रीवध्यौ दर्पितौ सृष्टौ त्वयैव निहतौ शुभे| SP0290333: सावज्ञं गेन्दुकेनात्र तस्येदं चिह्नमास्थितम्|| ३३|| SP0290341: आदावत्राहमागत्य आस्थितो गणपैः सह| SP0290342: ज्येष्ठं स्थानमिदं तस्मादेतन्मे पुण्यदर्शनम्|| ३४|| SP0290351: दृष्ट्वेमं मम लिङ्गं तु ज्येष्ठस्थानसमाश्रितम्| SP0290352: न शोचति पुनर्मर्त्यः संसिद्धो मृत्युजन्मनी|| ३५|| SP0290361: समन्ताद्देवतैः सर्वैर्लिङ्गानि स्थापितानि ह| SP0290362: दृष्ट्वा तु नियतो मर्त्यो देहभेदे गणो भवेत्|| ३६|| SP0290371: इदानीमहमागत्य स्वयमस्मिन्व्यवस्थितः| SP0290372: न च मुक्तं मया यस्मादविमुक्तमिदं ततः| SP0290373: क्षेत्रं वाराणसी पुण्या मुक्तिदं सम्भविष्यति|| ३७|| SP0290381: अविमुक्तेश्वरं मां वै यो ऽत्र द्रक्ष्यति मानवः| SP0290382: गाणपत्या गतिस्तस्य यत्र तत्र मृतस्य ह| SP0290383: प्राणानिह तु संन्यस्य यास्यते मुक्तिमुत्तमाम्|| ३८|| SP0290391: पित्रा ते गिरिराजेन पुरा हिमवता स्वयम्| SP0290392: मम प्रियमिदं स्थानं ज्ञात्वा लिङ्गं प्रतिष्ठितम्|| ३९|| SP0290401: शैलेश्वरमिति ख्यातं दृश्यतामिदमास्थितम्| SP0290402: दृष्ट्वेदं मनुजो देवि न दुर्गतिमनुव्रजेत्|| ४०|| SP0290411: नदी वाराणसी चेयं पुण्या पापप्रमोचनी| SP0290412: क्षेत्रमेतदलंकृत्य जाह्नव्या सह संगता|| ४१|| SP0290421: स्थापितं संगमे चास्मिन्ब्रह्मणा लिङ्गमुत्तमम्| SP0290422: संगमेश्वरमित्येवं ख्यातं जगति दृश्यताम्|| ४२|| SP0290431: संगमे देवनद्योस्तु यः स्नात्वा मनुजः शुचिः| SP0290432: अर्चयेत्संगमेशानं तस्य जन्मभयं कुतः|| ४३|| SP0290441: इदमन्यन्महत्क्षेत्रं निवासं योगिनां परम्| SP0290442: क्षेत्रमध्ये च यत्राहं स्वयं भूत्वा समास्थितः| SP0290443: मध्यमेश्वर इत्येवं ख्यातः सर्वसुरासुरैः|| ४४|| SP0290451: सिद्धानां स्थानमेतद्धि मदीयव्रतचारिणाम्| SP0290452: योगिनां मोक्षलिप्सूनां जन्ममृत्युजितात्मनाम्| SP0290453: दृष्ट्वेदं मध्यमेशानं जन्म प्रति न शोचति|| ४५|| SP0290461: स्थापितं लिङ्गमेतच्च शुक्रेण तव सूनुना| SP0290462: नाम्ना शुक्रेश्वरं नाम सर्वसिद्धामरार्चितम्|| ४६|| SP0290471: दृष्ट्वेदं मानवः सद्यो मुक्तः स्यात्सर्वकिल्बिषैः| SP0290472: मृतश्च न पुनर्जन्म संसारे तु लभेन्नरः|| ४७|| SP0290481: पुरा जम्बुकरूपेण असुरा देवकण्टकाः| SP0290482: ब्रह्मणो ऽथ वरं लब्ध्वा गोमायुवधशङ्किताः|| ४८|| SP0290491: निहता हिमवत्पुत्रि जम्बुकेशस्ततो ह्यहम्| SP0290492: अभवं जगति ख्यातः सुरासुरनमस्कृतः| SP0290493: दृष्ट्वैनमपि देवेशं सर्वकामानवाप्नुयात्|| ४९|| SP0290501: ग्रहैः शुक्रपुरोगैश्च एतानि स्थापितानि हि| SP0290502: पश्य लिङ्गानि पुण्यानि सर्वकामप्रदानि तु|| ५०|| SP0290511: एवमेतानि पुण्यानि मन्निवासानि पार्वति| SP0290512: कथितानि तव क्षेत्रे गुह्यं चान्यदिदं शृणु|| ५१|| SP0290521: क्रोशं क्रोशं चतुर्दिक्षु क्षेत्रमेतत्प्रकीर्तितम्| SP0290522: योजनं विद्धि चार्वङ्गि मृत्युकाले ऽमृतप्रदम्|| ५२|| SP0290531: महालयगिरिस्थाने केदारे च व्यवस्थितम्| SP0290532: गणत्वं लभते दृष्ट्वा क्षेत्रे ऽस्मिन्मोक्ष-म्-आप्यते|| ५३|| SP0290541: गाणपत्यपदात्तस्माद्यतः सा मुक्तिरुत्तमा| SP0290542: ततो महालयात्तस्मात्केदारान्मध्यमादपि| SP0290543: स्मृतं पुण्यतमं क्षेत्रमविमुक्तमिदं शुभे|| ५४|| SP0290551: केदारमध्यमे स्थाने स्थानं चैव महालयम्| SP0290552: मम पुण्यानि भूर्लोके तेभ्यः श्रेष्ठतमं त्विदम्|| ५५|| SP0290561: यतः सृष्टानि लोकानि ततः क्षेत्रमिदं शुभम्| SP0290562: कदाचिन्न मया मुक्तमविमुक्तं ततो ऽभवत्|| ५६|| SP0290571: अविमुक्तेश्वरं लिङ्गं मम दृष्ट्वेह मानवः| SP0290572: सद्यः पापविनिर्मुक्तः पशुपाशैर्विमुच्यते|| ५७|| SP0290581: शैलेशं संगमेशं च स्वर्लीनं मध्यमेश्वरम्| SP0290582: हिरण्यगर्भमीशानं गोप्रेक्षं सवृषध्वजम्|| ५८|| SP0290591: उपशान्तशिवं चैव ज्येष्ठस्थाननिवासिनम्| SP0290592: शुक्रेश्वरं च विख्यातं व्याघ्रेशं जम्बुकेश्वरम्| SP0290593: दृष्ट्वा न जायते मर्त्यः संसारे दुःखसागरे|| ५९|| SP0290601: एवमुक्त्वा महादेवो दिशः सर्वा व्यलोकयत्| SP0290602: विलोक्य संस्थिते पश्चाद्देवदेवे महेश्वरे|| ६०|| SP0290611: अकस्मादभवत्सर्वं तद्देशं ज्वलितं यथा| SP0290612: सविद्युत्स्तनिताघोषं सूर्यायुतशतोदितम्| SP0290613: तेजोभिरेकतः पूर्णं वह्निभास्करयोरिव|| ६१|| SP0290621: ततः पाशुपताः सिद्धा भस्माभ्यङ्गसितप्रभाः| SP0290622: योगीश्वरा महात्मानस्तथा वैतानिकव्रताः|| ६२|| SP0290631: अव्यक्तलिङ्गिनश्चैव शिवयोगोज्ज्वलप्रभाः| SP0290632: बहवः शतशो ऽभ्येत्य नमश्चक्रुर्महेश्वरम्|| ६३|| SP0290641: पुनर्निरीक्ष्य देवेशं ध्यानयोगं च कृत्स्नशः| SP0290642: तस्थुरात्मानमाधाय लीयमाना इवेश्वरे|| ६४|| SP0290651: स्थितानां स तथा तेषां देवदेव उमापतिः| SP0290652: संचिन्त्य परमां मूर्तिं बभूव पुरुषः प्रभुः|| ६५|| SP0290661: षड्विंश ईश्वरो ऽव्यक्तः सूर्यायुतसमप्रभः| SP0290662: कृत्स्नं जगदिवैकस्थं कर्तुमन्त इवास्थितः|| ६६|| SP0290671: तस्य तां परमां मूर्तिमास्थितस्य जगत्प्रभोः| SP0290672: न शशाक वपुर्द्रष्टुं हृष्टरोमा गिरीन्द्रजा|| ६७|| SP0290681: ततस्तत्सृष्टमात्मानं बुद्ध्वा सा प्रकृतिस्थितम्| SP0290682: प्रकृतेर्मूर्तिमास्थाय योगेन परमात्मिका| SP0290683: तं शशाक वपुर्द्रष्टुं पुरुषस्य परात्मनः|| ६८|| SP0290691: ततस्ते लयमाधाय योगिनः पुरुषस्य तु| SP0290692: विविशुर्हृदयं सर्वे दग्धसंसारबीजिनः|| ६९|| SP0290701: अनुगृह्य ततः सर्वांस्तान्सिद्धान्यतिपुंगवान्| SP0290702: नीललोहितमूर्तिस्थं पुनश्चक्रे वपुः शुभम्|| ७०|| SP0290711: तं दृष्ट्वा शैलजा प्राह हृष्टसर्वतनूरुहा| SP0290712: स्तुन्वन्ती चरणौ गत्वा क इमे भगवन्निति|| ७१|| SP0290721: तामुवाच सुरश्रेष्ठस्तदा देवीं गिरीन्द्रजाम्| SP0290722: मदीयं व्रतमाश्रित्य भक्तिमद्भिर्द्विजोत्तमैः| SP0290723: यैर्यैर्योग इहाभ्यस्तस्तेषामेकेन जन्मना|| ७२|| SP0290731: क्षेत्रस्यास्य प्रभावेन भक्त्या च मम भावतः| SP0290732: अनुग्रहो मया ह्येवं क्रियते मुक्तिदः सदा|| ७३|| SP0290741: तस्मादिदं महत्क्षेत्रं ब्रह्माद्यैः सेव्यते मम| SP0290742: श्रुतिमद्भिश्च विप्रेन्द्रैः संसिद्धैश्च तपस्विभिः|| ७४|| SP0290751: प्रतिमासमथाष्टम्यां प्रतिमासं चतुर्दशीम्| SP0290752: उभयोः पक्षयोर्देवि वाराणस्यां ममास्पदे|| ७५|| SP0290761: शशिभानूपरागे च कार्त्तिक्यां तु विशेषतः| SP0290762: सर्वपर्वसु पुण्येषु विषुवेष्वयनेषु च|| ७६|| SP0290771: पृथिव्यां सर्वतीर्थानि वाराणस्यां तु जाह्नवीम्| SP0290772: उत्तरप्रवहां पुण्यां मम मौलिविनिर्गताम्|| ७७|| SP0290781: पितुस्ते गिरिराजाच्च स्रुतां हिमवतः शुभाम्| SP0290782: भजन्ते सर्वतो ऽभ्येत्य ताञ्छृणुष्व वरानने|| ७८|| SP0290791: संनिहित्या कुरुक्षेत्रं सार्धं तीर्थशतैस्तथा| SP0290792: पुष्करं नैमिशं चैव प्रयागं सपृथूदकम्|| ७९|| SP0290801: सन्ध्या सप्तऋचं चैव सर्वा नद्यः सरांसि च| SP0290802: समुद्राः सप्त चैवात्र देवतीर्थानि कृत्स्नशः| SP0290803: भागीरथीं समेष्यन्ति सर्वपर्वसु काशिगाम्|| ८०|| SP0290811: अविमुक्तेश्वरं मां च काशीस्थमचलात्मजे| SP0290812: पृथिव्यां यानि पुण्यानि मह्यमायतनानि च| SP0290813: प्रविशन्ति सदाभ्येत्य पुण्यं पर्वसु पर्वसु|| ८१|| SP0290821: केदारे चैव यल्लिङ्गं यच्च लिङ्गं महालये| SP0290822: मध्यमेश्वरसंस्थं च तथा पशुपतीश्वरम्|| ८२|| SP0290831: शङ्कुकर्णेश्वरं चैव गोकर्णे च तथा ह्युभौ| SP0290832: द्रिमिचण्डेश्वरं चैव भद्रेश्वर तथैव च|| ८३|| SP0290841: स्थानेश्वरमथैकाम्रं कालेश्वरमजेश्वरम्| SP0290842: भैरवेश्वरमीशानं तथा कारोहणास्थितम्|| ८४|| SP0290851: यानि चान्यानि पुण्यानि स्थानानि मम भूतले| SP0290852: तानि सर्वाण्यशेषेण काशिपुर्यां विशन्ति माम्|| ८५|| SP0290861: सर्वपर्वसु पुण्येषु गुह्यं चैतदुदाहृतम्| SP0290862: तेनेह लभ्यते जन्तोर्विपन्नस्यामृतं पदम्|| ८६|| SP0290871: स्नातस्य चैव गङ्गायां दृष्टेन च मया शुभे| SP0290872: सर्वयज्ञफलैस्तुल्यमिष्टैः शतसहस्रशः| SP0290873: सद्य एव-म्-अवाप्नोति किं न्वतः परमस्ति वै|| ८७|| SP0290881: सर्वायतनमुख्यानां दिवि भूमौ गिरिष्वपि| SP0290882: नातः परतरं देवि बुध्यस्वास्तीति कृत्स्नशः|| ८८|| SP0290891: ब्रह्मार्कवैश्वानरशक्रचन्द्रैर्जलेशवित्ताधिपवायुभिश्च| SP0290892: गन्धर्वयक्षोरगसिद्धसंघैः सार्धं सदा सेवितमेतदग्र्यम्|| ८९|| SP0290901: स्थानं ममेदं हिमशैलपुत्रि गुह्यं सदा क्षेत्रमिदं सुपुण्यम्| SP0290902: विमोक्षसंसिद्धिफलप्रदं हि तत्त्वप्रबुद्धा यतयो वदन्ति|| ९०|| SP0290911: क्षेत्रे ऽस्मिन्निवसन्ति ये सुकृतिनो भक्ताः सदा मां नराः SP0290912: पश्यन्तो ऽन्वहमादरेण शुचयः स्नाताः सदा मत्पराः| SP0290913: ते मर्त्या भयपापदुःखरहिताः संशुद्धकर्मक्रिया SP0290914: भित्त्वा सम्भवबन्धजालगहनं विन्दन्ति मोक्षं परम्|| ९१|| SP0290921: एवमेतत्सरःकीर्णं नानाद्रुमलताकुलम्| SP0290922: जाह्नव्यालंकृतं पुण्यं क्षेत्रं गुह्यतमं मम|| ९२|| SP0290931: भागीरथीमिहासाद्य वाराणस्यां ममास्पदे| SP0290932: अश्वमेधशतं प्राप्य ब्रह्मलोकं च गच्छति|| ९३|| SP0290941: नातः पुण्यतमं देवि नातो गुह्यतमं क्वचित्| SP0290942: नातः शुभतरं किंचिन्नातः प्रियतरं मम|| ९४|| SP0290951: क्षेत्रं ममेदं सुरसिद्धजुष्टं सम्प्राप्य मर्त्यः सुकृतप्रभावात्| SP0290952: ख्यातो भवेत्सर्वसुरासुराणां मृतश्च यायात्परमं पदं तम्|| ९५|| SP0290960: सनत्कुमार उवाच| SP0290961: उद्यानानि ततो देवः स्थानानि च तथात्मनः| SP0290962: आख्याय हिमवत्पुत्र्या विचचार तदा पुनः|| ९६|| SP0290971: सो ऽपश्यत तदा विप्रं तप्यमानं परं तपः| SP0290972: पुत्रं शतशलाकस्य जैगीषव्यं तपोधनम्|| ९७|| SP0290981: स लिङ्गं देवदेवस्य प्रतिष्ठाप्यार्चयत्सदा| SP0290982: भस्मशायी भस्मदिग्धो नृत्तगीतैरतोषयत्| SP0290983: जप्येन वृषनादैश्च तपसा भावितः शुचिः|| ९८|| SP0290991: तमेवं वर्तमानं तु भक्त्या परमया युतम्| SP0290992: भगवान्सहसाभ्येत्य इदं वचनमब्रवीत्|| ९९|| SP0291001: जैगीषव्य महाबुद्धे पश्य मां दिव्यचक्षुषा| SP0291002: तुष्टो ऽस्मि वरदश्चैव ब्रूहि यत्ते मनोगतम्|| १००|| SP0291011: स एवमुक्तो देवेन सोमं दृष्ट्वा त्रिलोचनम्| SP0291012: प्रणम्य शिरसा पादाववन्दत्परया मुदा|| १०१|| SP0291020: जैगीषव्य उवाच| SP0291021: नमः सर्वार्थसिद्धाय योगसिद्धाय वै नमः| SP0291022: नमः पिनाकहस्ताय हिमवन्निलयाय च|| १०२|| SP0291031: नमः पवनवेगाय ध्येयाय ध्यायिभिः सदा| SP0291032: नमः सोमाय हेम्ने च हेममालाधराय च|| १०३|| SP0291041: नमो गणाधिपतये नमः शान्तेन्द्रियाय च| SP0291042: योगसाहाय्यकर्त्रे च साहसोपशमाय च|| १०४|| SP0291051: नमो मृत्युहरायैव नमः शोकहराय च| SP0291052: नमः सिद्धिप्रदात्रे च सिद्धिसिद्धाय वै नमः|| १०५|| SP0291061: धारिणे सर्वलोकानां सर्वलोकेश्वराय च| SP0291062: नमो दशार्धवर्णाय संसारापनुदाय च|| १०६|| SP0291071: नमः संसारपाराय अपारपरमाय च| SP0291072: स्वयंमन्त्रे च मनसे दुर्विज्ञेयाय वै नमः|| १०७|| SP0291081: नमः कालकलाज्ञाय सकलायाकलाय च| SP0291082: नमस्तत्त्वाधिवासाय प्रेताधिपतये नमः|| १०८|| SP0291091: नमः क्रोधविहीनाय क्रोधाधिपतये नमः| SP0291092: नमः श्रमायाश्रमिणे श्रमापनयनाय च|| १०९|| SP0291101: नमो ज्ञानरसज्ञाय ज्ञानिने ऽज्ञानहारिणे| SP0291102: सक्ताय चैव तपसि ऐश्वर्यनिरताय च|| ११०|| SP0291111: नमो ज्ञानाय बन्धाय अज्ञानविनिवर्तिने| SP0291112: नमः सर्वानुभावाय भावानुगतचेतसे|| १११|| SP0291121: नमः शमदमाढ्याय मृत्युदूतापहारिणे| SP0291122: नमः शैलादिनाथाय शैलादिगणपाय च|| ११२|| SP0291131: नमो योगरहस्याय योगदाय नमो नमः| SP0291132: मह्यं सर्वात्मना कामान्प्रयच्छ भगवन्प्रभो|| ११३|| SP0291140: सनत्कुमार उवाच| SP0291141: स एवं स्तूयमानश्च भक्त्या परमयापि च| SP0291142: तुष्टस्तुतोष भूयो ऽस्य इदं चैनमुवाच ह|| ११४|| SP0291150: देव उवाच| SP0291151: अजरश्चामरश्चैव सर्वशोकविवर्जितः| SP0291152: महायोगी महावीर्यो योगैश्वर्यसमन्वितः|| ११५|| SP0291161: प्रभावाच्चास्य गुह्यस्य क्षेत्रस्य मम शाश्वतम्| SP0291162: योगे ऽष्टगुणमैश्वर्यं प्राप्स्यसे परमं महत्| SP0291163: भविष्यसि द्विजश्रेष्ठ योगाचार्यश्च विश्रुतः|| ११६|| SP0291171: यश्चेमं त्वत्कृतं लिङ्गं नियमेनार्चयिष्यति| SP0291172: योनयः सप्त गत्वा तु योगं स समवाप्स्यति|| ११७|| SP0291181: जैगीषव्यगुहां चेमां प्राप्य यो योक्ष्यते द्विजः| SP0291182: स सप्तरात्रं युक्तात्मा सर्वपापैः प्रमुच्यते|| ११८|| SP0291191: मासेन पूर्वां जातिं च पूर्वाधीतं च वेत्स्यति| SP0291192: एकरात्रं गतिं शुद्धां द्वाभ्यां तारयते पितॄन्|| ११९|| SP0291201: त्रिरात्रेण व्यतीतांश्च परान्सप्त च तारयेत्| SP0291202: अतो भूयश्च किं ते ऽद्य जैगीषव्य ददान्यहम्|| १२०|| SP0291210: जैगीषव्य उवाच| SP0291211: भगवन्देवदेवेश यच्छ यन्मे मनोगतम्| SP0291212: अतो ऽहं नान्यदिच्छामि योगाक्षय्यात्परं हितम्|| १२१|| SP0291221: त्वयि भक्तिश्च नित्यं स्यात्सोमे सगणपेश्वरे| SP0291222: अनुत्सेकं तथा क्षान्तिं शमं दममथापि च|| १२२|| SP0291231: न चाप्यभिभवं कुर्यान्न च तेजोवमाननाम्| SP0291232: एतान्वरानहं देव सदेच्छामि महाद्युते|| १२३|| SP0291240: देव उवाच| SP0291241: एते तव भविष्यन्ति अजय्यत्वं च योगिभिः| SP0291242: इच्छतो दर्शनं चैव भविष्यति च ते मम|| १२४|| SP0291250: सनत्कुमार उवाच| SP0291251: ततः स भगवान्देवः पाराशर्योमया सह| SP0291252: सनन्दी सगणश्चैव भक्तानुग्रहलिप्सया|| १२५|| SP0291261: तप्यतो यक्षराजस्य कृत्वा हृदि महेश्वरम्| SP0291262: वरदानाय देवेशो जगाम पुरतस्तदा|| १२६|| SP0291271: अथ दृष्ट्वा त्रिपादं च ह्रस्वबाहूरुपादकम्| SP0291272: तप्यमानं तपो घोरं सुतं विश्रवसस्तदा|| १२७|| SP0291281: दृष्ट्वोवाच ततो देवः कुबेरं दीप्ततेजसम्| SP0291282: तपसा भावितं व्यास त्वगस्थिपरिसंस्थितम्|| १२८|| SP0291290: देव उवाच| SP0291291: भो भो विश्रवसः पुत्र चक्षुर्दिव्यं ददानि ते| SP0291292: सोमं पश्य महासत्त्व मां त्वं दिव्येन चक्षुषा|| १२९|| SP0291301: ततः स दृष्ट्वा देवेशं साम्बं नन्दिपुरःसरम्| SP0291302: प्रणम्य कर्षितः सम्यगुत्थातुं न शशाक ह|| १३०|| SP0291311: अबलं तं समालक्ष्य उत्थाने ऽशक्तमीश्वरः| SP0291312: उवाचोत्तिष्ठ भद्रं ते बलं पौराणमस्तु ते|| १३१|| SP0291321: तत उत्थाय जानुभ्यां कुबेरो ह्यवतिष्ठत| SP0291322: पार्श्वगां चैव नेत्रेण देवीमालोकयन्स्थितः|| १३२|| SP0291331: इयं सा पर्वतसुता सर्वलोकनमस्कृता| SP0291332: माता लोकत्रयस्यास्य महायोगबलान्विता|| १३३|| SP0291341: अहो ऽस्यास्तपसो वीर्यमहो दीप्तिरहो बलम्| SP0291342: या प्रभोः सर्वलोकस्य पत्नीत्वं प्रजगाम ह|| १३४|| SP0291350: सनत्कुमार उवाच| SP0291351: तमेवंभूतमनसमीक्षमाणं च पार्वतीम्| SP0291352: बुबोध देवी बुद्ध्वा च चुकोप परमेश्वरी|| १३५|| SP0291361: सा क्रुद्धा तु कुबेरस्य वाममक्षि सुदीप्तिमत्| SP0291362: विशुष्कं कक्षमादीप्ता ददाहाग्नेः शिखा यथा|| १३६|| SP0291371: पुनश्चास्य विनाशाय कुबेरस्य शुभानना| SP0291372: मतिं दध्रे तपोयोनिरथैनामवदद्धरः|| १३७|| SP0291381: मा क्रुधो देवि यक्षस्य भक्तस्यास्य तपस्विनः| SP0291382: यशस्वी धार्मिकश्चायं भक्तस्त्वां च विशेषतः|| १३८|| SP0291391: कुतूहलतया ह्येष त्वां निरीक्षितवाञ्छुभे| SP0291392: प्रसादं कुरु बालस्य धनदस्य महेश्वरि|| १३९|| SP0291400: देव्युवाच| SP0291401: एषो ऽसकृन्मां देवेश वीक्षते ऽविनयात्प्रभो| SP0291402: मिनोति न गुणान्देव कस्मान्मम पुरः स्थितः|| १४०|| SP0291411: तेजसां यो ऽप्रमेयानां कुर्यान्मोहेन लङ्घनम्| SP0291412: सो ऽल्पवीर्यो विनश्येत पतङ्गो ऽग्निमिवागतः|| १४१|| SP0291420: सनत्कुमार उवाच| SP0291421: तामेवं क्रोधताम्राक्षीं क्रुद्धां सम्प्रेक्ष्य शंकरः| SP0291422: उवाच मधुरं श्लक्ष्णं गिरीन्द्रतनयां वचः|| १४२|| SP0291431: ब्रवीमि त्वां महाभागे मा क्रुधो जगतो ऽरणि| SP0291432: त्वया सृष्टं जगत्सर्वं प्रकृतिस्त्वं सुरेश्वरि| SP0291433: पुत्रस्ते ऽयं यतो देवि तस्मान्न क्रोद्धुमर्हसि|| १४३|| SP0291441: मातरं चैव पुत्रस्य वीक्षमाणस्य शोभने| SP0291442: न दोषो ऽस्ति न चैवास्य त्वयि चेतो विमोहितम्|| १४४|| SP0291451: तस्मात्त्वमेव देव्यस्य प्रसन्नस्य नतस्य च| SP0291452: प्रसादं कुरु देवेशे कुबेरस्य यथेप्सितम्|| १४५|| SP0291460: सनत्कुमार उवाच| SP0291461: सा तथा देवदेवेन प्रोक्ता गिरिवरात्मजा| SP0291462: प्रसादमकरोत्तस्य प्रसन्ना चेदमब्रवीत्|| १४६|| SP0291470: देव्युवाच| SP0291471: कुबेर यत्ते दुरितं क्षान्तं तत्ते मयानघ| SP0291472: तुष्टास्मि मा कृथाश्चैव पुनस्तेजस्विलङ्घनम्|| १४७|| SP0291481: यत्त्विदं ते मया दग्धमीक्षमाणस्य लोचनम्| SP0291482: वामं तथैव भवतु पिङ्गलं दीप्तिमच्च ह|| १४८|| SP0291491: अनेन चाङ्कितो लोके भविष्यसि न संशयः| SP0291492: एकाक्षिपिङ्गलो नाम्ना ख्यातः सर्वत्र पूजितः|| १४९|| SP0291501: चरितं यत्तपश्चेदमक्षयं तच्च ते ऽव्ययम्| SP0291502: सौभाग्यमुत्तमं चैव मत्प्रसादाद्भविष्यति|| १५०|| SP0291510: सनत्कुमार उवाच| SP0291511: एवमुक्त्वा ततो देवी विरराम शुभानना| SP0291512: भगवान्वरदो ऽस्मीति कुबेरमवदत्ततः|| १५१|| SP0291521: अथैवमुक्तो देवेन कुबेरो हृष्टमानसः| SP0291522: तुष्टाव देवं देवीं च शिरसा प्राञ्जलिर्नतः|| १५२|| SP0291530: कुबेर उवाच| SP0291531: नमः पट्टिसहस्ताय किरीटवरधारिणे| SP0291532: नमो वलयधारिण्यै धारिण्यै दर्पणस्य च|| १५३|| SP0291541: नमः सर्वाङ्गकेशाय दीर्घकेश्यै नमो नमः| SP0291542: नमो मेखलधारिण्यै नमो मौञ्जीधराय च|| १५४|| SP0291551: नमो नीलशिखण्डिन्यै नमः पिङ्गजटाभृते| SP0291552: नमो ज्ञानाय तनवे भूताधिपतये नमः|| १५५|| SP0291561: नमस्ताराभिधारिण्यै सिंहोरस्काय वै नमः| SP0291562: नमो रत्नाग्र्यधारिण्यै नमश्चन्द्रार्धमौलये|| १५६|| SP0291571: नमः प्रकृतये चैव नमो ऽस्तु पुरुषाय च| SP0291572: नमो ऽस्तु बुद्धये चैव अहंकाराय वै नमः|| १५७|| SP0291581: नमो ऽस्तु रतये चैव सुखाय च नमो नमः| SP0291582: नमः कीर्त्यै कर्मणे च आरम्भाय समाप्तये|| १५८|| SP0291591: नमो यज्ञाय मन्त्राय दक्षिणायै ऋचे नमः| SP0291592: नमः साम्ने ऽथ यजुषे छन्दसे चेष्टये नमः|| १५९|| SP0291601: नमो ऽग्नये च वेद्यै च स्वाहायै हविषे नमः| SP0291602: नमो लक्ष्म्यै श्रियै चैव नमो धर्माय वेधसे|| १६०|| SP0291611: इच्छायै रतये चैव नमः सम्पद्विरागिणे| SP0291612: नमः सिद्ध्यै तथा पुष्ट्यै तुष्ट्यै क्षान्त्यै नमो नमः|| १६१|| SP0291621: नमः स्वधायै कव्याय हव्याय च नमो नमः| SP0291622: नमो वेद्याय विद्यायै नमः शर्वाय भक्तये|| १६२|| SP0291631: प्रलयोत्पत्तये चैव स्थित्यै संसारणाय च| SP0291632: मोक्षाय मुक्तये चैव नमः कालाय मृत्यवे|| १६३|| SP0291641: नमस्ते भगवन्देव सह देव्या जगत्पते| SP0291642: दिश नो भूतभव्येश यन्मे मनसि संस्थितम्|| १६४|| SP0291650: सनत्कुमार उवाच| SP0291651: य इमं पठते नित्यं स्तवं प्रातः समुत्थितः| SP0291652: जपंश्च विप्रो वैश्यो वा शूद्रः क्षत्रिय एव वा|| १६५|| SP0291661: तस्य तुष्टो धनेशस्तु प्रयच्छति महद्धनम्| SP0291662: सोमश्च भगवांस्तुष्टो गतिमिष्टां प्रयच्छति|| १६६|| SP0291670: सनत्कुमार उवाच| SP0291671: एवं स संस्तुतस्तेन कुबेरेण जगत्पतिः| SP0291672: उवाच वरदो ऽस्मीति ब्रूहि विश्रवसः सुत|| १६७|| SP0291680: कुबेर उवाच| SP0291681: त्वत्तः प्रसादः सततं भक्तिश्च त्वयि शाश्वती| SP0291682: भगवंस्त्वां च पश्येयं वर एषो ऽस्तु मे विभो|| १६८|| SP0291691: एवमस्त्विति तत्सर्वं प्रदाय भगवाञ्छिवः| SP0291692: आत्मना सह सख्यं च ददावात्यन्तिकं तदा|| १६९|| SP0291700: देव उवाच| SP0291701: गृहाण चेमां शिबिकां नरयुक्तामसङ्गिनीम्| SP0291702: लोकान्यथेष्टं लोकेश यामारुह्य चरिष्यसि|| १७०|| SP0291711: इमां चैवाशनिं दिव्यामप्रतीघातलक्षणाम्| SP0291712: गृहाणायुधमेतत्ते भविष्यत्यरिदुःसहम्|| १७१|| SP0291721: अस्त्रं च ते प्रयच्छामि तव नाम्ना भविष्यति| SP0291722: कौबेरमिति विख्यातं मोहनं सर्वदेहिनाम्|| १७२|| SP0291730: सनत्कुमार उवाच| SP0291731: ततः स देवस्तुष्टात्मा मालां स्वयमनिन्दिताम्| SP0291732: आबबद्धास्य शिरसि भास्कराकारवर्चसम्|| १७३|| SP0291741: कुशेशयानां फुल्लानां स्रग्दामं च मनोरमम्| SP0291742: आबबद्धास्य कण्ठे वै प्रीयमाण उमापतिः|| १७४|| SP0291751: प्रकामं दर्शनं चास्य दत्त्वा चैव धनेशताम्| SP0291752: जगाम भगवान्सोमस्ततो ऽन्यं देशमीप्सितम्|| १७५|| SP0291760: सनत्कुमार उवाच| SP0291761: य इमं तु कुबेरस्य वरदानमशेषतः| SP0291762: शृणुयाच्छ्रावयेद्वापि नित्यं विप्रान्समाहितः|| १७६|| SP0291771: धनवान्रूपसम्पन्नः पुत्रपौत्रसमन्वितः| SP0291772: कुलज्ञानबलोपेतो जायते स मृतो नरः|| १७७|| SP0291781: अथ देवी महाभागा सहिता शम्भुना तदा| SP0291782: संचिन्त्य पञ्चचूडास्तु तपन्त्यो ऽप्सरसः शुभाः|| १७८|| SP0291791: कृशाङ्ग्यो भक्तिमत्यश्च तपसा दग्धकिल्बिषाः| SP0291792: कारुण्याहृतचेतस्का देवं वचनमब्रवीत्|| १७९|| SP0291801: एतासां तप्यमानानां योषितां वरमुत्तमम्| SP0291802: ददानीप्सितमीशान तन्मे ऽनुज्ञातुमर्हसि| SP0291803: तस्या विज्ञप्तिमाकर्ण्य भगवानिदमब्रवीत्|| १८०|| SP0291811: एवं कुरु महाभागे भक्तानुग्रहमीप्सितम्| SP0291812: वैदिक्यो ऽप्सरसो ह्येताः पञ्चचूडा इति स्मृताः| SP0291813: त्वां कृत्वा हृदि तप्यन्ते वर आभ्यः प्रदीयताम्|| १८१|| SP0291821: ततः सा देवदेवेन तथा समनुचोदिता| SP0291822: पञ्चचूडाः समागम्य वच एतदुवाच ह|| १८२|| SP0291831: तुष्टास्म्यप्सरसः साक्षात्पश्यध्वं मां शुचिस्मिताः| SP0291832: ददानि वो वरानिष्टान्ये वो हृदयसंस्थिताः|| १८३|| SP0291840: सनत्कुमार उवाच| SP0291841: ता एवमुक्ताः पार्वत्या वैदिक्यो ऽप्सरसः शुभाः| SP0291842: देवीं दृष्ट्वा प्रणम्यैव शिरसा पादयोर्नताः|| १८४|| SP0291851: अश्रुपूर्णेक्षणा दीनाः संस्तभ्यात्मानमात्मना| SP0291852: शिरस्यञ्जलिमाधाय तुष्टुवुः सहिताः समम्|| १८५|| SP0291861: नमः कीर्त्यै नमः सत्यै उल्कजायै तथेष्टये|| १८६|| SP0291871: नमः पृथिव्यै कल्याण्यै श्रियै लक्ष्म्यै नमो नमः| SP0291872: नमः सुधायै स्वाहायै स्वधायै दितये नमः|| १८७|| SP0291881: नमो ऽस्तु तडिते चैव सौदामन्यै नमो नमः| SP0291882: सावित्र्यै चाथ गायत्र्यै वेदमात्रे नमो नमः|| १८८|| SP0291891: नमः पर्वतकन्यायै मतये स्मृतये नमः| SP0291892: नमः पर्वतवासिन्यै रुद्राण्यै च नमो नमः|| १८९|| SP0291901: नमः प्रकृतये चैव ज्योत्स्नायै ऋद्धये नमः| SP0291902: शोभायै दीप्तये चैव भास्करग्रहरश्मये|| १९०|| SP0291911: गत्यायै गतये चैव इन्द्राण्यै मुक्तये नमः| SP0291912: नियत्यै सरिते चैव गङ्गायै सूतये नमः|| १९१|| SP0291921: हेतये प्रीतये चैव नमः करणवृत्तये| SP0291922: नमः संनतये चैव इरायै वृत्तये नमः|| १९२|| SP0291931: वारुण्यै च शरण्यायै गौर्यै काल्यै नमो नमः| SP0291932: कौशिक्यै च नमस्ते ऽस्तु कात्यायन्यै नमो नमः|| १९३|| SP0291941: नमः संनतये चैव महिम्ने च नमो नमः| SP0291942: अणिमायै नमस्ते ऽस्तु लघिमायै नमो नमः|| १९४|| SP0291951: पूजायै ते नमस्ते ऽस्तु शितिबाह्वे च सृप्तये| SP0291952: संज्ञायै च नमस्ते ऽस्तु गिरे ऽथ स्मृतये नमः|| १९५|| SP0291961: नमस्ते ऽस्तु सरस्वत्यै जिह्वायै दृष्टये नमः| SP0291962: नमो महिषघातिन्यै तथा सुम्भनिसुम्भयोः|| १९६|| SP0291971: नमः सिंहरथिन्यै च शूलिन्यै च नमो नमः| SP0291972: नमो मुद्गरधारिण्यै कवचिन्यै नमो नमः|| १९७|| SP0291981: नमस्तूणीरधारिण्यै धारिण्यै जगतो नमः| SP0291982: नमो धनुर्धरायै च खड्गिन्यै च नमो नमः|| १९८|| SP0291991: नमः पिञ्च्छध्वजिन्यै च धारिण्यै पट्टिसस्य च| SP0291992: नमो ऽस्तु भूतमात्रे च स्कन्दस्य च नमो नमः|| १९९|| SP0292001: विशाखशाखयोश्चैव नैगमेषस्य चैव हि| SP0292002: जात्यै सर्वरसानां च देवतायै वनस्य च|| २००|| SP0292011: आर्यायै च नमो नित्यं शिखण्डिन्यै नमो नमः| SP0292012: नमो नीलशिखण्डिन्यै दीर्घवेण्यै नमो नमः|| २०१|| SP0292021: नमो ऽस्तु तनुमध्यायै देवतायै धनस्य च| SP0292022: नमो धृत्यै नमश्चित्यै कीर्तये च नमो नमः|| २०२|| SP0292031: स्त्रीणां सौभाग्यदायिन्यै धारिण्यै च नमो नमः| SP0292032: राकानुमतये चैव सिनीवाल्यै नमो नमः|| २०३|| SP0292041: नमः क्रियायै श्रद्धायै मेधायै च नमो नमः| SP0292042: नमो ऽस्तु धारणायै च ऊहायै च नमो नमः|| २०४|| SP0292051: अपोहायै नमस्ते ऽस्तु वषट्प्रकृतये नमः| SP0292052: नमः समाधये चैव स्पृहायै वित्तये नमः|| २०५|| SP0292061: वेदनायै नमस्ते ऽस्तु बृहदुक्ष्यै नमो नमः| SP0292062: नमः प्रभायै शुद्धायै शुद्धये शुचये नमः|| २०६|| SP0292071: नमस्त्र्यम्बकभार्यायै विद्यायै च नमो नमः| SP0292072: दीक्षायै दक्षिणायै च ज्वालायै च नमो नमः|| २०७|| SP0292081: इन्द्रियाणां प्रवृत्त्यै च निवृत्त्यै चैव कर्मणाम्| SP0292082: श्रुतये सर्ववेदानां भवान्यै च नमो नमः|| २०८|| SP0292091: दुर्गायै दुर्गतारिण्यै धारिण्यै सर्वदेहिनाम्| SP0292092: नमस्ते सर्वदेवत्यै नमस्ते लोकभावनि|| २०९|| SP0292101: नमः शान्त्यै नमः कान्त्यै नमः पत्न्यै हरस्य च| SP0292102: नमो ऽस्त्वदित्यै दानव्यै विनतायै नमो नमः|| २१०|| SP0292111: नमः शिवायै कर्त्र्यै च प्रभावायै नमो नमः| SP0292112: मृकण्ड्वै मार्दबाह्वै च तथा सुरतये नमः|| २११|| SP0292121: विनतायै तथा लक्ष्म्यै सुरसायै नमो नमः| SP0292122: नमस्ते शितिकण्ठिन्यै नमस्ते सर्वतः सदा| SP0292123: दिश नः सुमनाः सर्वं यत्किंचिद्धृदये स्थितम्|| २१२|| SP0292130: सनत्कुमार उवाच| SP0292131: य इदं पठते नित्यं नरः स्त्री वा समाहितः| SP0292132: स रात्रिषु कृतं पापं त्यजेत्सर्वमशेषतः|| २१३|| SP0292141: शयानो जपते यश्च प्रयतो व्यास नित्यशः| SP0292142: दिवाकृतं स जह्यात्तु मृतश्च सुगतिं व्रजेत्|| २१४|| SP0292151: यश्चैतच्छृणुयान्नित्यं द्विजान्वा श्रावयेत्सदा| SP0292152: स देहभेदमासाद्य पञ्चचूडाप्रियो भवेत्|| २१५|| SP0292161: यश्चैनं प्रजहन्प्राणाञ्जपेन्मर्त्यः सुदुस्त्यजान्| SP0292162: विमाने सूर्यसंकाशे अप्सरोगणसेविते| SP0292163: सर्वपापविनिर्मुक्तो रमेद्वर्षायुतं समम्|| २१६|| SP0292171: यश्च भक्त्या परमया तिथौ नियमवान्नरः| SP0292172: देवीमभ्यर्च्य जपते सर्वपापैः प्रमुच्यते|| २१७|| SP0292181: जपनाद्देहतपनाद्देहे भिन्ने च भक्तिमान्| SP0292182: स भूत्वानुचरो देव्याः पुण्ये लोके महीयते|| २१८|| SP0292190: सनत्कुमार उवाच| SP0292191: ताभिरेवं स्तुता देवी स्थिता देवस्य संनिधौ| SP0292192: उवाच हर्षमाणास्या पञ्चचूडास्तदा वचः|| २१९|| SP0292201: शृणुताप्सरसः सर्वास्तपसो ऽस्य महत्फलम्| SP0292202: यच्चापि परया भक्त्या मां प्रपन्नाः स्थ शोभनाः|| २२०|| SP0292211: अजराश्च विशोकाश्च नित्यं मुदितमानसाः| SP0292212: प्रियाश्च सर्वलोकस्य भविष्यथ ममाज्ञया|| २२१|| SP0292221: ब्रूत यच्चापि किंचिद्वो हृदि स्थितमशङ्किताः| SP0292222: सर्वं दास्यामि तद्वो ऽहं मा चिराय तदुच्यताम्|| २२२|| SP0292230: पञ्चचूडा ऊचुः| SP0292231: देवि पुंसां स्त्रियः सर्वाः कार्यार्थं विदितं च ते| SP0292232: अर्थिनस्ते च नस्तावद्यावत्कार्यं समाप्यते| SP0292233: समाप्ते चैव तत्कार्ये परा इव भवन्ति नः|| २२३|| SP0292241: तद्देवि यदि तुष्टासि यदि देयो वरश्च नः| SP0292242: सर्वस्त्रीणां महादेवि भवन्तु पुरुषा वशाः|| २२४|| SP0292250: देव्युवाच| SP0292251: अद्यप्रभृति लोकेषु सर्वस्त्रीणां नराः सदा| SP0292252: सर्वे वश्या भविष्यन्ति सर्वकार्यकराश्च ह|| २२५|| SP0292261: आदौ पश्चाच्च सर्वाभ्यो हिरण्यं पशवः स्त्रियः| SP0292262: सर्वभोगांश्च दास्यन्तु वशगाः सर्वथापि च|| २२६|| SP0292271: व्यलीकान्यपि कुर्वन्त्यो बहूनि विविधानि च| SP0292272: प्रिया एव भविष्यन्ति पापं न च भवेत्सदा|| २२७|| SP0292281: मातरं पितरं भ्रातॄन्सुहृदो ऽथ सुतानपि| SP0292282: अकार्याणि करिष्यन्तु स्त्रीणां वश्यत्वमागताः|| २२८|| SP0292291: पश्यन्तो ऽपि व्यलीकानि दोषान्वैकृत्यमेव च| SP0292292: नैव द्रक्ष्यन्ति ते पुंसो मद्वरान्मोहितेन्द्रियाः|| २२९|| SP0292300: सनत्कुमार उवाच| SP0292301: ततः सा देवदेवस्य पत्नी हिमवतः सुता| SP0292302: माल्यदामं गृहीत्वा तु भ्रामयन्ती शुभानना| SP0292303: भव नार्य इति प्राह हसन्ती प्रियमव्यया|| २३०|| SP0292311: भ्राम्यतस्तस्य दाम्नस्तु यान्यशीर्यन्त भूतले| SP0292312: कुसुमान्यभवंस्तानि नार्यः कमललोचनाः|| २३१|| SP0292321: ता उवाचामरा यूयं जराक्षयविवर्जिताः| SP0292322: जगन्मोहकरा यूयं पुंसां हृदयबन्धनाः|| २३२|| SP0292331: दृष्टिस्पर्शविलासेषु आविश्य जगति स्त्रियः| SP0292332: संमोहयिष्यथ नरान्स्त्रीवशांश्च करिष्यथ| SP0292333: नराः सर्वे च युष्मासु भविष्यन्ति सदा रताः|| २३३|| SP0292341: वृत्तिः शुभा भवित्री च सर्वासां मम तेजसा| SP0292342: पुंसां स्त्रीभोगसिद्ध्यर्थं स्त्रीणां रत्यर्थमेव च|| २३४|| SP0292351: क्रियाः शुभाङ्गसंस्कारा दिव्या ये मानुषाश्च ह| SP0292352: बहुरूपाश्च ता भूत्वा विविशुः सर्वदाङ्गनाः|| २३५|| SP0292360: सनत्कुमार उवाच| SP0292361: एवं देवी तदा व्यास सृष्ट्वा ता वै विसृज्य च| SP0292362: उवाचाप्सरसो ब्रूत किं वो भूयः करोम्यहम्|| २३६|| SP0292371: तास्तुष्टमनसश्चापि ऊचुर्व्यास भवेमहि| SP0292372: देवानां मानुषाणां च अवध्याश्चैव रक्षसाम्| SP0292373: ता उवाच ततो देवी एवं लोके भविष्यतु|| २३७|| SP0292381: ततः स सहितो देव्या सनन्दी परमेश्वरः| SP0292382: गणैः सर्वैश्च सहितो गृहान्स्वानाविशत्प्रभुः|| २३८|| SP0292391: भगनयननिपाती दैत्यदर्पापहारी पुरकमलहिमौघः कामयज्ञेन्धनाग्निः | SP0292392: जलदवृषभयायी सर्वदुःखान्तकारी समरवृषभकेतुश्चन्द्रमौलिर्जगाम|| २३९|| SP0299999: इति स्कन्दपुराणे ऊनत्रिंशो ऽध्यायः||