Skandapurāṇa Adhyāya 28 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., and Harunaga Isaacson, eds. The Skandapurāṇa. Vol. IIA. Adhyāyas 26-31.14. The Vārāṇasī Cycle. Critical Edition with an Introduction, English Synopsis & Philological and Historical Commentary. Groningen: Egbert Forsten, 2005. SP0280010: सनत्कुमार उवाच| SP0280011: ततो व्यास पुनर्देवी पतिं व्रतपतिं शुभा| SP0280012: अपृच्छद्व्रतसम्बद्धं फलं फलशतार्चिता|| १|| SP0280021: व्रतानां फलमल्पं वा महद्वा यत्त्रिलोकप| SP0280022: व्रतं भवति यादृग्वा तत्प्रब्रूहि महेश्वर|| २|| SP0280030: देव उवाच| SP0280031: महाफलं यद्भवति यच्चाप्यल्पफलं शुभे| SP0280032: व्रतं यादृक्च यत्प्रोक्तं तच्छृणुष्व-म्-अनिन्दिते|| ३|| SP0280041: चतुर्दश्यां तथाष्टम्यामुभयोः पक्षयोः शुचिः| SP0280042: संवत्सरमभुञ्जानः शान्तो दान्तो जितेन्द्रियः|| ४|| SP0280051: सत्त्रयाजिफलं यच्च सत्यवागृतुगामिनाम्| SP0280052: तच्चैव फलमाप्नोति यमं चैव न पश्यति|| ५|| SP0280061: शय्यासनस्थः स्त्रीमध्ये रतिरक्तः सुखे रतः| SP0280062: स तप्यत्या नखाग्रेभ्यो नित्यं यो मां समाश्रितः|| ६|| SP0280071: मद्भक्तस्तपसा युक्तो मामेव प्रतिपद्यते| SP0280072: लोकास्तस्याक्षया देवि यद्यपि स्यात्सुपापकृत्|| ७|| SP0280081: पृथिवीभाजने भुङ्क्ते नित्यं पर्वसु यो नरः| SP0280082: स त्रिरात्रफलं देवि अहोरात्रेण विन्दति|| ८|| SP0280091: संवत्सरं तु यो भुङ्क्ते नित्यमेव ह्यतन्द्रितः| SP0280092: निवेद्य पितृदेवेभ्यः पृथिव्यामेकराड्भवेत्|| ९|| SP0280101: नवमी अष्टमी चैव पौर्णमासी त्रयोदशी| SP0280102: यो भुङ्क्ते देवि नैतेषु संयतस्तु नरः समाम्|| १०|| SP0280111: गाणपत्यं स लभते निःसपत्नमनिन्दिते| SP0280112: भूतानां दयितश्चैव दिव्यं रूपं बिभर्ति च|| ११|| SP0280121: श्रीवत्सं यश्च पिष्टेन दद्याद्धेमफलं शुभम्| SP0280122: किरेत्कृष्णतिलांश्चात्र तण्डुलाक्षतमेव च| SP0280123: फलैश्च विविधाकारैर्यथालब्धै रसान्वितैः|| १२|| SP0280131: स वै वर्षसहस्राणि द्विषष्टिं दिवि मोदते| SP0280132: दिव्यरूपधरः श्रीमान्देवतैः सह नित्यशः|| १३|| SP0280141: हरिबेरमयीं यो मे दद्यात्प्रतिकृतिं स्वकाम्| SP0280142: सर्वगन्धरसैर्युक्तां निर्यासैश्च सुसंस्कृताम्|| १४|| SP0280151: भक्ष्यभोज्यैश्च विविधैः कृष्णपक्षे चतुर्दशीम्| SP0280152: पूर्वदक्षिणयोश्चात्र पश्चिमोत्तरयोस्तथा|| १५|| SP0280161: पार्श्वेषु हरितालं च कृष्णागरुमनःशिलाम्| SP0280162: चन्दनं चैव दद्याद्वै यथासंख्येन पूजितम्|| १६|| SP0280171: तस्य पुण्यफलं देवि शृणु यन्मत्तकाशिनि| SP0280172: सर्वव्याधिविनिर्मुक्तस्तथा निष्कल्मषश्च ह|| १७|| SP0280181: वर्षकोटिशतान्यष्टौ दिवि भुक्त्वा महत्सुखम्| SP0280182: इह लोके सुखी जातो मामेव प्रतिपद्यते|| १८|| SP0280191: रत्नावलिं तु यो दद्याद्ब्राह्मणः क्षत्रियो ऽथ विट्| SP0280192: शूद्रः स्त्री वा स मे लोके मत्सौख्यं प्राप्नुते परम्|| १९|| SP0280201: सिद्धार्थकैरथार्घार्थे दैवे पित्र्ये ऽथवा पुनः| SP0280202: त्रिंशद्वर्षसहस्राणि तर्पयेत्स पितॄनपि|| २०|| SP0280211: ऋषींश्च सर्वदेवांश्च रूपं चाप्नोति पुष्कलम्| SP0280212: मन्वन्तरं च गोलोके गोकन्याभिः स पूज्यते|| २१|| SP0280221: सर्वे देवास्तथा विष्णुर्ब्रह्मा ऋषय एव च| SP0280222: कुर्वन्त्यर्घे हि सांनिध्यं तेभ्यस्तद्विद्धि निःसृतम्|| २२|| SP0280231: गुह्यमेतत्परं देवि यो वेत्ति स महातपाः| SP0280232: तस्य प्रभावाज्जायेत धनवान्प्रियदर्शनः| SP0280233: प्रज्ञारूपगुणैर्युक्तः संवत्सरशतायुतम्|| २३|| SP0280241: क्षीरेण यो मां सततं स्नापयेत त्रिरुद्यतः| SP0280242: अपराधसहस्रं तु क्षमे तस्याहमन्तशः|| २४|| SP0280251: यश्च तत्स्नपनं पश्येत्सर्वपापैः प्रमुच्यते| SP0280252: मानसस्य च जाप्यस्य सहस्रस्य फलं लभेत्|| २५|| SP0280261: संवत्सरं तु यः कुर्यात्क्षीरेण स्नपनं शुचिः| SP0280262: गाणपत्यं स लभते वल्लभत्वं च नित्यशः|| २६|| SP0280271: सर्पिषा यो ममाभ्यङ्गं करोत्यविमना नरः| SP0280272: द्विसाहस्रस्य जाप्यस्य मानसस्य फलं लभेत्|| २७|| SP0280281: अभिगम्यश्च देवानां स भवेत नरोत्तमः| SP0280282: निष्काणां च सुवर्णस्य सहस्रस्य फलं लभेत्|| २८|| SP0280291: संमार्जनं च यः कुर्यात्संवत्सरमनुव्रतः| SP0280292: वितरामि शुभं लोकं नित्यं तस्य ध्रुवं शिवम्| SP0280293: सर्वलोकक्षये तस्य न क्षयो भवतीश्वरि|| २९|| SP0280301: लिङ्गपूजां तु यः कुर्यान्मम देवि दृढव्रतः| SP0280302: शतं वर्षसहस्राणि दिव्यानि दिवि मोदते|| ३०|| SP0280311: चतुर्णां पुष्पजातीनां गन्धमाघ्राति शंकरः| SP0280312: अर्कस्य करवीरस्य बिल्वस्य च बुकस्य च| SP0280313: सुवर्णनिष्कं पुष्पे तु सर्वस्मिन्नेव कथ्यते|| ३१|| SP0280321: सहस्रे त्वर्कपुष्पाणां दत्ते यत्कथ्यते फलम्| SP0280322: एकस्मिन्करवीरस्य दत्ते पुष्पे हि तत्फलम्|| ३२|| SP0280331: करवीरसहस्रस्य भवेद्दत्तस्य यत्फलम्| SP0280332: तदेकस्य तु पद्मस्य दत्तस्य फलमुच्यते|| ३३|| SP0280341: पद्मानां तु सहस्रस्य मम दत्तस्य यत्फलम्| SP0280342: तत्फलं लभते पत्त्रे दत्ते बिल्वस्य शोभने|| ३४|| SP0280351: बिल्वपत्त्रसहस्रे तु दत्ते मे यत्फलं स्मृतम्| SP0280352: बुकपुष्पे तदेकस्मिन्मम दत्ते लभेत्फलम्|| ३५|| SP0280361: बुकपुष्पसहस्रस्य मम दत्तस्य यत्फलम्| SP0280362: पुष्पे दत्ते तदेकस्मिंल् लभेद्धुत्तूरकस्य तु|| ३६|| SP0280371: निर्माल्यं यो हि मे नित्यं शिरसा धारयिष्यति| SP0280372: अशुचिर्भिन्नमर्यादो नरः पापसमन्वितः|| ३७|| SP0280381: स्वैरी चैव तथायुक्तो नियमैश्च बहिष्कृतः| SP0280382: नरके स पतेद्घोरे तिर्यग्योनौ च सम्भवेत्|| ३८|| SP0280391: ब्रह्मचारी शुचिर्भूत्वा निर्माल्यं यस्तु धारयेत्| SP0280392: तस्य पापमहं शीघ्रं नाशयामि महाव्रते|| ३९|| SP0280401: दीपमालां तु यः कुर्यात्कार्त्तिके मासि वै मम| SP0280402: अवसाने च दीपानां ब्राह्मणांस्तर्पयेच्छुचिः| SP0280403: गाणपत्यं स लभते दीप्यते च रविर्यथा|| ४०|| SP0280411: दद्यात्कृष्णतिलांश्चैव सह सिद्धार्थकांश्च ह| SP0280412: यो मे देवि सदा मूर्ध्नि स मे नन्दिसमो भवेत्|| ४१|| SP0280421: ये हि सिद्धार्थकाः प्रोक्तास्तथा कृष्णतिलाश्च ये| SP0280422: सर्वे ते त्वन्मया देवि गुह्यमेतन्मयेरितम्|| ४२|| SP0280431: चित्रो नाम गणो मह्यं तेन सार्धं स मोदते| SP0280432: सर्वसम्प्रलये चैव प्राप्ते त्रैलोक्यसंक्षये| SP0280433: त्यक्त्वा सर्वाणि दुःखानि मामेव प्रतिपद्यते|| ४३|| SP0280441: न तुष्याम्यर्चितो ऽर्चायां तथा देवि नगात्मजे| SP0280442: लिङ्गे ऽर्चिते यथात्यर्थं परितुष्यामि पार्वति|| ४४|| SP0280451: सर्वेन्द्रियप्रसक्तो वा युक्तो वा सर्वपातकैः| SP0280452: स प्रयाति दिवं देवि लिङ्गं यो ऽर्चयतीह मे|| ४५|| SP0280461: त्यक्त्वा सर्वाणि पापानि निर्द्वन्द्वो दग्धकिल्बिषः| SP0280462: मदाशीर्मन्नमस्कारो मामेव प्रतिपद्यते|| ४६|| SP0280470: सनत्कुमार उवाच| SP0280471: ततो भगवती भूयः पतिं सर्वजगत्पतिम्| SP0280472: अपृच्छत्पुष्प्यमाणास्या केन त्वं देव तुष्यसि|| ४७|| SP0280481: ततः प्रहसमानास्यः सर्वलोकेश्वरेश्वरः| SP0280482: वचः प्रोवाच भगवांल् लोकानां हितकाम्यया|| ४८|| SP0280490: देव उवाच| SP0280491: शृणु देवि यथातत्त्वं येन यान्ति शुभां गतिम्| SP0280492: त्रैलोक्ये जन्तवः सर्वे मद्भक्ता ये शुभानने|| ४९|| SP0280501: यत्तत्परतरं गुह्यं तत्सर्वं त्वयि तिष्ठति| SP0280502: यो हि तत्त्वेन तद्वेद संसाराद्विप्रमुच्यते|| ५०|| SP0280511: न च प्रकाशयेद्गुह्यं नाम ते कीर्तयेन्नरः| SP0280512: सदा सर्वसहेत्येवं प्रातः प्राञ्जलिरुत्थितः|| ५१|| SP0280521: तस्माच्च कीर्तनात्पापं सर्वमेव विनिर्दहेत्| SP0280522: यशः कीर्तिं च सम्प्राप्य रुद्रलोके महीयते|| ५२|| SP0280531: सर्वमाल्यानि यो दद्यात्सर्वमूर्तिषु नित्यशः| SP0280532: मन्त्रेण विधिवच्चैव तस्य पुण्यफलं महत्|| ५३|| SP0280540: मन्त्रः| SP0280541: सर्वगाय सुरेशाय सर्वदेवमयाय च| SP0280542: नमो भगवते चैव गुह्यागुह्याय वै सदा|| ५४|| SP0280551: सोमाय भूतनाथाय भावनाय भवाय च| SP0280552: सर्वगुह्याय वै स्वाहा देवगुह्यमयाय च|| ५५|| SP0280561: सर्वगुह्यमयो मन्त्रः स्वाहा सोमाय चैव ह| SP0280562: कटंकटाय वै स्वाहा स्वाहा देवाय शुष्मिणे|| ५६|| SP0280571: पुष्पाण्येतेन मन्त्रेण यो मे नित्यं निवेदयेत्| SP0280572: सहस्रं तेन जाप्यस्य मानसस्य कृतं भवेत्|| ५७|| SP0280581: अथाञ्जलिममावास्यां सुसम्पूर्णां समाहितः| SP0280582: तिलानां चैव कृष्णानां सर्षपाणां च पार्वति| SP0280583: अर्चयित्वा यथान्यायं यथालाभं प्रयच्छति|| ५८|| SP0280591: इदं च वचनं ब्रूयात् सूर्येति च ममेति च| SP0280592: सर्वपापविनिर्मुक्तः स्वर्गलोकं व्रजेन्नरः|| ५९|| SP0280601: अर्चयित्वा च मां देवि यो मे नामानि कीर्तयेत्| SP0280602: चतुर्दश्यामथाष्टम्यां पक्षयोरुभयोरपि| SP0280603: सो ऽपि देवि प्रपश्येन्मां वियोनिं न स गच्छति|| ६०|| SP0280611: वामदेव सुदेवेति हर गुप्तेति वा पुनः| SP0280612: उमापते नीलकण्ठ शान्त श्रीकण्ठ गोपते|| ६१|| SP0280621: शर्व भीम पशुपते शंकरोग्र भवेति च| SP0280622: महादेवेति चाप्यन्यन्नाम गुह्यं प्रकीर्तयेत्| SP0280623: सर्वपापैः प्रमुच्येत दिवि देवैश्च पूज्यते|| ६२|| SP0280631: एतेषामेकमपि यः कथयेद्वा पठेत वा| SP0280632: स देहपद्धतिं भित्त्वा मामेव प्रतिपद्यते| SP0280633: एवं सर्वप्रणामेन यन्मया परिकीर्तितम्|| ६३|| SP0280641: अमावास्यां तु यो नित्यं सघृतं गुग्गुलुं दहेत्| SP0280642: क्षीरेण चैव संमिश्रं गुह्यमेतन्मम प्रिये| SP0280643: सो ऽच्युतं स्थानमाप्नोति मत्प्रसादान्न संशयः|| ६४|| SP0280651: इदं च परमं गुह्यं यो मे देवि निवेदयेत्| SP0280652: अर्कपर्णपुटं पूर्णं घृतस्य मधुना सह| SP0280653: निवेद्य विधिवद्भक्त्या सर्वपापैः प्रमुच्यते|| ६५|| SP0280661: इमानि च महाभागे यो मे नामानि कीर्तयेत्| SP0280662: श्मशाननिलयो नग्नो भस्मशायी यतव्रतः|| ६६|| SP0280671: वामदेवः प्रशान्तश्च स्तब्धशेफस्त्रिलोचनः| SP0280672: अवसव्यप्रियः सव्यो बहुरूपो ऽन्तकान्तकृत्|| ६७|| SP0280681: पुराणः पुरुहूतश्च मृत्योर्मृत्युर्जितेन्द्रियः| SP0280682: अनिन्द्रियो ऽतीन्द्रियश्च सर्वभूतहृदि स्थितः|| ६८|| SP0280691: संसारचक्री योगात्मा कापाली दिण्डिरेव च| SP0280692: महादेवो महादेवो महादेवेति चैव हि|| ६९|| SP0280701: जपेदेतन्नियमवान् शृणुयाद्वापि नित्यशः| SP0280702: स देहभेदमासाद्य योगात्मा गणपो भवेत्|| ७०|| SP0280710: सनत्कुमार उवाच| SP0280711: नाशुभाय न पापाय नानृताय कदाचन| SP0280712: श्रावयेद्भक्तिमान्पुण्यं नाव्रताय कदाचन|| ७१|| SP0280721: धन्यं यशस्यमायुष्यं शान्तिवृद्धिकरं शुभम्| SP0280722: पूतं पवित्रं परमं मङ्गलानां च मङ्गलम्| SP0280723: श्रोतव्यं न च सर्वेण तथा देयं न कस्यचित्|| ७२|| SP0289999: इति स्कन्दपुराणे ऽष्टाविंशतितमो ऽध्यायः|