Skandapurāṇa Adhyāya 27 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., and Harunaga Isaacson, eds. The Skandapurāṇa. Vol. IIA. Adhyāyas 26-31.14. The Vārāṇasī Cycle. Critical Edition with an Introduction, English Synopsis & Philological and Historical Commentary. Groningen: Egbert Forsten, 2005. SP0270010: सनत्कुमार उवाच| SP0270011: अथ तस्मिन्सुखासीनौ शैलजावृषभध्वजौ| SP0270012: आसने काञ्चने दिव्ये नानारत्नोपशोभिते|| १|| SP0270021: अथाचलसुता देवी सुखासीना विभावरी| SP0270022: सर्वलोकपतिं प्राह गिरीन्द्रतनया पतिम्|| २|| SP0270031: भगवन्देवतारिघ्न चन्द्रावयवभूषण| SP0270032: कथयैतन्मम विभो यत्त्वां पृच्छामि मानद|| ३|| SP0270041: किं फलं तव देवेश लभन्ते भक्तवत्सल| SP0270042: भक्ता ये फलमुद्दिश्य कुर्वते तव किंचन|| ४|| SP0270050: सनत्कुमार उवाच| SP0270051: स एवमुमया प्रोक्तः शूलपाणिर्वृषध्वजः| SP0270052: अवोचत्सर्वमव्यग्रो देवदेवः शुभाशुभम्|| ५|| SP0270060: व्यास उवाच| SP0270061: किं तत्स भगवान्देवः प्रीयमाणो महातपाः| SP0270062: प्रणयात्स तदा देव्या पृष्टो ऽकथयदव्ययः|| ६|| SP0270070: सनत्कुमार उवाच| SP0270071: मयाप्येतत्पुरा व्यास पृष्टो नन्दीश्वरः प्रभुः| SP0270072: यथोक्तवान्मयि ब्रह्मंस्तथा तत्कथयामि ते|| ७|| SP0270081: गणेशानं महाभागं सूर्यायुतसमप्रभम्| SP0270082: अपृच्छमहमव्यग्रो नन्दीश्वरं महाद्युतिम्|| ८|| SP0270091: ईशेन यत्पुरा देव्याः कथितं गणसत्तम| SP0270092: तन्मे ब्रूहि यथातत्त्वं परं कौतूहलं हि मे|| ९|| SP0270100: नन्दीश्वर उवाच| SP0270101: श्रूयतामभिधास्यामि पृच्छतस्ते महामुने| SP0270102: देवदेवेन पार्वत्या यत्पुरा कथितं हितम्|| १०|| SP0270110: देव उवाच| SP0270111: श्रूयतामभिधास्यामि यन्मां पृच्छसि सुव्रते| SP0270112: हिताय देवि भक्तानां पृष्टस्ते कथयामि ते|| ११|| SP0270121: प्रासादं यस्तु मे देवि शुभ्रं कुर्यादनिन्दिते| SP0270122: विदधाम्यर्जुनं तस्य गृहं शिवपुरे ऽक्षयम्|| १२|| SP0270131: विधानेन यथोक्तेन लिङ्गं मे स्थापयेच्च यः| SP0270132: चरते स मया सार्धं नित्यमष्टगुणान्वितः|| १३|| SP0270141: काञ्चनं तुटिमात्रं वा यो दद्याद्बहु वा मम| SP0270142: तस्य हैमवते शृङ्गे ददानि गृहमुत्तमम्|| १४|| SP0270151: यो मे गास्तु हिरण्यं वा दद्यादविमनाः प्रिये| SP0270152: लोकान्ददान्यहं तस्मै सर्वकामसमन्वितान्|| १५|| SP0270161: वृषभं यः प्रयच्छेत श्वेतं नीलमथापि वा| SP0270162: स कुलानामुभयतस्तारयेदेकविंशतिम्|| १६|| SP0270171: गोचर्मद्वयसां वापि यो मे दद्याद्वसुन्धराम्| SP0270172: स मे पुरं समासाद्य गणेशैः सह मोदते|| १७|| SP0270181: यो मे पुण्यफलं दद्यादात्मना पूर्वमार्जितम्| SP0270182: सो ऽनन्तफलमाप्नोति मोदते च त्रिविष्टपे|| १८|| SP0270191: यो ऽनुयानं चतुर्दश्यां कृष्णस्य कुरुते मम| SP0270192: रथेन वृषयुक्तेन मम लोके स मोदते|| १९|| SP0270201: †महिमानो†पचारैश्च यो मां जप्यैश्च पूजयेत्| SP0270202: ददानि ब्रह्मणो लोके वासं तस्य सुपूजितम्|| २०|| SP0270211: मनसा चिन्तयेद्यश्च पूजयेयमहं हरम्| SP0270212: अशक्तो नास्ति च द्रव्यं यस्य नित्यं सुमध्यमे|| २१|| SP0270221: स तया श्रद्धया पूतो विमुक्तः सर्वपातकैः| SP0270222: मम लोकमवाप्नोति भिन्ने देहे न संशयः|| २२|| SP0270231: स्नात्वा यः पूर्वसंध्यायां सदा मामुपगच्छति| SP0270232: स मित्रं यक्षराजस्य यक्षो भवति वीर्यवान्|| २३|| SP0270241: संमार्जनं पञ्चशतं सहस्रमुपलेपनम्| SP0270242: गन्धाश्च दशसाहस्रा आनन्त्यं चार्चनं स्मृतम्|| २४|| SP0270251: अभ्यङ्गो ऽष्टशतं चैव स्नपनं त्रिशतं भवेत्| SP0270252: गन्धोदकं पञ्चशतं पञ्चगव्यं तथैव च|| २५|| SP0270261: क्षीरं पञ्चगुणं देवि तस्माद्भूयश्च कापिलम्| SP0270262: तस्माच्च सर्पिषा स्नानं भूयः पञ्चगुणं तथा|| २६|| SP0270271: क्षमामि देवि चास्येह अपराधान्बहूनपि| SP0270272: भस्माभिषेकमानन्त्यं गुह्यं चैतन्ममेप्सितम्|| २७|| SP0270281: अगरुं दशसाहस्रं षट्सहस्रं तु चन्दनम्| SP0270282: चतुर्दशसहस्राणि धूपः कालागरुः स्मृतः|| २८|| SP0270291: अक्षतास्तण्डुलयवाः शालयो द्विशताः स्मृताः| SP0270292: आनन्त्यो गुग्गुलुश्चैव सहाज्येन सुधूपितः|| २९|| SP0270301: द्वे सहस्रे पलानां तु महिषाक्षस्य यो दहेत्| SP0270302: देवि संवत्सरं पूर्णं स मे नन्दिसमो भवेत्|| ३०|| SP0270311: दक्षिणायां तु यो मूर्तौ पायसं सघृतं शुभे| SP0270312: निवेदयेद्वर्षमेकं स च नन्दिसमो भवेत्|| ३१|| SP0270321: चरवो दशसाहस्रा यावकश्च चतुर्गुणः| SP0270322: शेषाश्च चरवः सर्वे यावकार्धेन संमिताः|| ३२|| SP0270331: घृतपात्रमसंख्येयमिह प्रेत्य च शाश्वतम्| SP0270332: प्रीणाति च पितॄन्सर्वान्विमाने चैव मोदते| SP0270333: छत्त्रं दद्याच्च यः सो ऽपि दीप्यते तेजसा दिवि|| ३३|| SP0270341: उभे पक्षे त्रयोदश्यामष्टम्यां चोपवासिकः| SP0270342: उपतिष्ठेत मां भक्त्या सोपहारमनिन्दिते| SP0270343: ददान्यस्य स्वकं लोकं तुष्टो ऽहं देवि शाश्वतम्|| ३४|| SP0270351: रक्तपीतकवासोभिः पुष्पैश्च विविधैरपि| SP0270352: पूजितो ऽहं सदा भक्त्या पुत्रत्वे कल्पयामि तम्|| ३५|| SP0270361: एकरात्रं च यो मर्त्यो दीपं धारयति स्थितः| SP0270362: सर्वयज्ञफलं तस्य ददानि श्रियमेव च|| ३६|| SP0270371: मयैव मोहिताः सर्वे लोकाः सजडपण्डिताः| SP0270372: न मां पश्यन्ति रागान्धास्तमसा बहुलीकृताः|| ३७|| SP0270381: ध्यानिनो नित्ययुक्ता ये सत्यधर्मपरायणाः| SP0270382: एकाग्रमनसो दान्तास्ते मां पश्यन्ति नित्यदा|| ३८|| SP0270391: ये मे भक्ताः सदा चैव सांख्ययोगविशारदाः| SP0270392: सर्वं पश्यन्ति च मयि मां च सर्वत्र योगतः|| ३९|| SP0270401: त्रींल् लोकान्समतिक्रम्य ब्रह्मलोकं तथैव च| SP0270402: गच्छन्ति मम ते लोकं तमो भित्त्वा सुदुर्भिदम्|| ४०|| SP0270411: न शक्यो ऽस्मि तपोयुक्तैर्द्रष्टुं मुनिगणैरपि| SP0270412: ध्यानिनो नित्ययुक्ताश्च देवि पश्यन्ति मां बुधाः|| ४१|| SP0270421: यानि लोकेषु तीर्थानि देवतायतनानि च| SP0270422: पादयोस्तानि सुश्रोणि सदा संनिहितानि मे|| ४२|| SP0270431: मय्यर्पितमना नित्यं तथा मद्भावभावितः| SP0270432: ममैव स प्रभावेन सर्वपापैः प्रमुच्यते|| ४३|| SP0270441: सर्वथा वर्तमानो ऽपि देवि यो मां सदा स्मरेत्| SP0270442: कल्मषेण न युज्येत नरः कर्ता कदाचन|| ४४|| SP0270451: सर्वावस्थो ऽपि पापात्मा ज्ञाननिष्ठेन चेतसा| SP0270452: यो ऽभ्यर्चयति मां नित्यं स ममात्मसमो भवेत्|| ४५|| SP0270461: षडङ्गेन च योगेन यो मामर्चयते सदा| SP0270462: प्रविशेत स मां क्षिप्रमत्र नास्ति विचारणा|| ४६|| SP0270471: यो ऽप्यसज्जनरतो वियोनिजः पातकैरपि समन्वितः सदा| SP0270472: सो ऽपि मद्गतमना मदर्पणो याति देवि गतिमप्रतर्किताम्|| ४७|| SP0279999: इति स्कन्दपुराणे सप्तविंशतितमो ऽध्यायः||