Skandapurāṇa Adhyāya 26 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., and Harunaga Isaacson, eds. The Skandapurāṇa. Vol. IIA. Adhyāyas 26-31.14. The Vārāṇasī Cycle. Critical Edition with an Introduction, English Synopsis & Philological and Historical Commentary. Groningen: Egbert Forsten, 2005. SP0260010: सनत्कुमार उवाच| SP0260011: एवं नन्दीश्वरो व्यास उत्पन्नो ऽनुचरश्च ह| SP0260012: अभवद्देवदेवस्य सेनापत्ये ऽभिषेचितः|| १|| SP0260020: व्यास उवाच| SP0260021: देव्या सहाथ भगवानासीनस्तत्र कामदः| SP0260022: अकरोत्किं महादेव एतदिच्छामि वेदितुम्|| २|| SP0260030: सनत्कुमार उवाच| SP0260031: भगवान्हिमवच्छृङ्गे शर्वो देव्याः प्रियेप्सया| SP0260032: गणेशैर्विविधाकारैर्हासं संजनयन्मुहुः|| ३|| SP0260041: देवीं बालेन्दुतिलको रामयच्च रराम च| SP0260042: महानुभावैः सर्वज्ञैः कामरूपधरैः शुभैः|| ४|| SP0260051: अथ देव्याससादैका मातरं परमेश्वरी| SP0260052: आसीनां काञ्चने शुभ्रे आसने परमार्चिते|| ५|| SP0260061: अथ दृष्ट्वा सतीं देवीमागतां तु सुरूपिणीम्| SP0260062: आसनेन महार्हेण सम्पादयदनिन्दिताम्|| ६|| SP0260071: आसीनां तां च सोवाच मेना हिमवतः प्रिया| SP0260072: चिरस्यागमनं ह्यद्य तव पुत्रि शुभेक्षणे| SP0260073: दरिद्रक्रीडनैस्त्वं हि भर्त्रा क्रीडसि संगता|| ७|| SP0260081: ये दरिद्रा भवन्ति स्म तथैव च निराश्रयाः| SP0260082: उमे त एवं क्रीडन्ति यथा तव पतिः शुभे|| ८|| SP0260090: सनत्कुमार उवाच| SP0260091: सैवमुक्ता तु मात्राथ नातिहृष्टमनाभवत्| SP0260092: महत्याक्षमया युक्ता न किंचित्तामुवाच ह|| ९|| SP0260101: विसृष्टा सा तदा मात्रा गत्वा देवमुवाच ह| SP0260102: भगवन्देवदेवेश नेह वत्स्यामि भूधरे| SP0260103: अन्यं वृणु ममावासं भुवनेश महाद्युते|| १०|| SP0260110: देव उवाच| SP0260111: सदा त्वमुच्यमाना वै मया वासार्थमीश्वरि| SP0260112: अन्यत्र रोचितवती नावासं देवि कर्हिचित्|| ११|| SP0260121: इदानीं स्वयमेव त्वं वासमन्यत्र शोभने| SP0260122: कस्मान्मृगयसे देवि ब्रूहि तन्मे शुचिस्मिते|| १२|| SP0260130: देव्युवाच| SP0260131: गृहं गताहं देवेश पितुरद्य महात्मनः| SP0260132: दृष्ट्वा च मे तत्र माता विजने लोकभावनी|| १३|| SP0260141: आसनादिभिरभ्यर्च्य सा मामेवमभाषत| SP0260142: उमे तव सदा भर्ता दरिद्रक्रीडनैः शुभे| SP0260143: क्रीडते न हि देवानां क्रीडा भवति तादृशी|| १४|| SP0260151: यत्किल त्वं महादेव गणेशैर्विविधैः शुभैः| SP0260152: रमसे तदनिष्टं हि मम मातुर्वृषध्वज|| १५|| SP0260160: सनत्कुमार उवाच| SP0260161: ततो देवः प्रहस्याह देवीं हासयितुं प्रभुः| SP0260162: एवमेतन्न संदेहः कस्मान्मन्युरभूत्तव|| १६|| SP0260171: कृत्तिवासा ह्यवासा वा श्मशाननिलयश्च ह| SP0260172: अनिकेतो ह्यरण्येषु पर्वतानां गुहासु च| SP0260173: विचरामि गणैर्नग्नैर्वृतो ऽम्भोजविलोचने|| १७|| SP0260181: मा क्रुधो देवि मातुस्त्वं तथ्यं मातावदत्तव| SP0260182: न हि मातृसमो बन्धुर्जन्तूनामस्ति शोभने|| १८|| SP0260190: देव्युवाच| SP0260191: न मे ऽस्ति बन्धुभिः किंचित्कृत्यं सुरवरेश्वर| SP0260192: तथा कुरु महादेव यथान्यत्र वसामहे|| १९|| SP0260200: सनत्कुमार उवाच| SP0260201: स एवमुक्तो देवेशो देव्या देवेश्वरः प्रभुः| SP0260202: पार्श्वस्थं गणपं प्राह निकुम्भं नाम विश्रुतम्|| २०|| SP0260211: गणेश्वर निकुम्भ त्वं गत्वा वाराणसीं शुभाम्| SP0260212: शून्यां कुरु महाबाहो उपायेनैव मा बलात्|| २१|| SP0260221: तत्र राजा निवसति दिवोदासः प्रतापवान्| SP0260222: धार्मिको मम भक्तश्च महायोगी महाबलः|| २२|| SP0260231: स त्वं तथा गतः कुर्या यथास्मै नापराध्यसे| SP0260232: तस्यैव चापराधेन शून्यां वाराणसीं कुरु|| २३|| SP0260240: सनत्कुमार उवाच| SP0260241: स एवमुक्तस्तेजस्वी निकुम्भो गणसत्तमः| SP0260242: उवाच देवं प्रणतः प्राञ्जलिर्हृषिताननः|| २४|| SP0260251: तथा करिष्ये देवेश यथा स हि नराधिपः| SP0260252: भविष्यत्यपराधीश त्वं च तुष्टो भविष्यसि| SP0260253: शून्या वाराणसी चैव भविष्यति न संशयः|| २५|| SP0260260: सनत्कुमार उवाच| SP0260261: एवमुक्त्वा निकुम्भो ऽसौ प्रणम्य शिरसा हरम्| SP0260262: जगाम पुण्यां लोकेषु पुरीं वाराणसीं प्रभुः|| २६|| SP0260271: तत्रासौ दर्शनं स्वप्ने नापिताय ददौ गणः| SP0260272: मण्डूकाक्षाय रूपं च स्वं तस्यादर्शयत्तदा|| २७|| SP0260280: निकुम्भ उवाच| SP0260281: मण्डूकाक्ष निकुम्भो ऽहं गणपः शोकनाशनः| SP0260282: तवानुग्रहकृत्प्राप्तो यद्ब्रवीमि कुरुष्व तत्|| २८|| SP0260291: दिवोदासगृहद्वारि कुरुष्व त्वं ममालयम्| SP0260292: स्थापयस्व च तत्रार्चां मद्रूपसदृशीं शुभाम्|| २९|| SP0260301: वित्तं च ते प्रदास्यामि पुत्रान्सौभाग्यमेव च| SP0260302: प्रियत्वं चैव सर्वत्र गतिं चानुत्तमां पुनः|| ३०|| SP0260310: सनत्कुमार उवाच| SP0260311: एवमुक्तो निकुम्भेन नापितो नृपतिं तदा| SP0260312: गत्वावदद्दिवोदासमिन्द्रवैवस्वतोपमम्|| ३१|| SP0260320: नापित उवाच| SP0260321: स्वामिंस्तव गृहद्वारि करिष्ये गणपालयम्| SP0260322: स्थापयिष्ये गणेशं च तन्मे ऽनुज्ञातुमर्हसि|| ३२|| SP0260331: तथेति सो ऽप्यनुज्ञातश्चक्रे तत्र तदालयम्| SP0260332: प्रत्यस्थापयदर्चां च यादृशीं दृष्टवानसौ|| ३३|| SP0260341: तस्य पूजां च महतीं प्रावर्तयत शोभनाम्| SP0260342: गणेशस्य महासत्त्वः स च तां प्रत्यगृह्णत|| ३४|| SP0260351: स तस्मै कर्मणा तेन वित्तं यद्यत्समीहितम्| SP0260352: पशूंश्चैव हि पुत्रांश्च सौभाग्यं चाददत्प्रभुः|| ३५|| SP0260361: तस्य तां वृद्धिमतुलां नापितस्याभिवीक्ष्य तु| SP0260362: आरिराधयिषुर्लोकस्तस्य पूजां चकार ह|| ३६|| SP0260371: चक्रुर्यात्रास्तथा केचिदुपवासांस्तथापरे| SP0260372: होमं जप्यं तथैवान्ये पूजां चान्ये वरार्थिनः| SP0260373: उपहारांस्तथैवान्ये गीतनृत्तं तथापरे|| ३७|| SP0260381: तेभ्यस्तथाभ्युपेतेभ्यो निकुम्भः स महायशाः| SP0260382: ददौ सर्वानभिप्रायान्ये ये तेषामभीप्सिताः|| ३८|| SP0260391: एवं तं कामदं ज्ञात्वा दिवोदासो नृपस्तदा| SP0260392: उवाच महिषीं व्यास कदाचित्पुत्रलिप्सया|| ३९|| SP0260401: देवि सर्वानभिप्रायाञ्जनेभ्यो ऽयं प्रयच्छति| SP0260402: गणेश्वरं त्वमप्येनमपत्यार्थं प्रसादय|| ४०|| SP0260411: सैवमुक्ता तदा गत्वा गणेशं प्राप्य शोभना| SP0260412: उवाच भगवन्देव अनपत्याहमीश्वर|| ४१|| SP0260421: उपवासं करिष्यामि तव देवाभिराधने| SP0260422: तावन्न भोक्ष्ये यावन्मे वरो ऽदत्तस्त्वया प्रभो|| ४२|| SP0260431: जाते च पुत्रे दास्यामि शतानां दशतीर्दश| SP0260432: त्वामुद्दिश्य द्विजातिभ्यो गोधेनूनां गणेश्वर|| ४३|| SP0260441: तथा घटसहस्रेण दध्नश्चैव घृतस्य च| SP0260442: क्षीरस्य पञ्चगव्यस्य करिष्ये स्नपनं च ते|| ४४|| SP0260451: ब्राह्मणानां सहस्राणां शतं चापि सुपूजितम्| SP0260452: पुरस्ताद्भोजयिष्ये ते पुत्रे जाते न संशयः|| ४५|| SP0260461: बहून्दास्यति राजा च ग्रामान्दास्यस्तथैव च| SP0260462: सदा सत्त्रं च पूजां च करिष्यति तव प्रभो|| ४६|| SP0260470: सनत्कुमार उवाच| SP0260471: सा तमुक्त्वा तथा व्यास तस्थौ नियममास्थिता| SP0260472: सोपवासा तदा पूजां महतीं तस्य कुर्वती|| ४७|| SP0260481: तां तथा तिष्ठतीं देवः प्रोवाच स गणेश्वरः| SP0260482: उत्तिष्ठ नास्ति ते पुत्रो मा खेदं त्वं वृथा कृथाः|| ४८|| SP0260491: एवं तेन गणेशेन निकुम्भेन महात्मना| SP0260492: असकृत्प्रोच्यमाना सा नियमाद्विरराम ह|| ४९|| SP0260501: ततो नराधिपं देवी प्रोवाच विमना तदा| SP0260502: आर्यपुत्र न मे पुत्रं गणपो ऽसौ प्रयच्छति| SP0260503: ब्रवीति नास्ति ते पुत्रो मा वृथा नियमं कृथाः|| ५०|| SP0260510: सनत्कुमार उवाच| SP0260511: एवं महिष्या स प्रोक्तः स्वयमेव नराधिपः| SP0260512: सदा सनियमस्तस्थौ गणेशस्याग्रतो नृपः|| ५१|| SP0260521: तमप्युवाच नृपतिं निकुम्भो नियमस्थितम्| SP0260522: मा स्था वृथेह नृपते न ते पुत्रं ददाम्यहम्|| ५२|| SP0260531: एवमुक्तः स राजेन्द्रो निकुम्भेन महाबलः| SP0260532: क्रोधरक्तेक्षणः प्राह तमुत्थाय गणेश्वरम्|| ५३|| SP0260540: राजोवाच| SP0260541: गणो वा त्वं पिशाचो वा भूतो वा राक्षसो ऽपि वा| SP0260542: कृतघ्नस्त्वं न संदेहो न त्वं पूजामिहार्हसि|| ५४|| SP0260551: मम चैव गृहद्वारि पौरैश्चैव समर्चितः| SP0260552: विषये मम वासी च न च पुत्रं प्रयच्छसि|| ५५|| SP0260561: पूजार्हो न भवांस्तस्मान्मत्तो दण्डं त्वमर्हसि| SP0260562: नृशंसश्चावलिप्तश्च निष्ठुरो मत्सरान्वितः|| ५६|| SP0260571: ततो ऽस्य भेदयामास निलयं गजयूथपैः| SP0260572: स्थण्डिलं च बभञ्जाशु ददाहार्चां च सुप्रभाम्|| ५७|| SP0260581: निकुम्भो ऽपि कृतार्थः सन्नाकाशे संस्थितः प्रभुः| SP0260582: उवाच तं दिवोदासं प्रदहन्निव तेजसा|| ५८|| SP0260591: यथेष्टं सम्प्रयच्छन्ति देवा वरमभीप्सितम्| SP0260592: न दत्तो यद्यसौ कोपः कस्तत्र भवतो ऽभवत्|| ५९|| SP0260601: यस्मान्ममालयो भग्नस्त्वया निरपकारिणः| SP0260602: तस्माद्वर्षसहस्रं ते पुरी शून्या भविष्यति|| ६०|| SP0260610: सनत्कुमार उवाच| SP0260611: स एवमुक्त्वा राजानं निकुम्भः परमात्मवान्| SP0260612: देवेशाय निवेद्यैवं तस्थौ पार्श्वगतः प्रभोः|| ६१|| SP0260621: राजापि तस्य वाक्येन तथ्येनार्थेन चैव हि| SP0260622: व्रीडां परां समासाद्य गृहानभ्यागमत्तदा|| ६२|| SP0260631: अथ सा तेन शापेन पुरी वाराणसी तदा| SP0260632: शून्या समभवत्क्षिप्रं विशुद्धा मृगसेविता|| ६३|| SP0260641: तां तु शून्यां स विज्ञाय देव्या सह पिनाकधृक्| SP0260642: सगणो नन्दिना सार्धमाजगाम महाद्युतिः|| ६४|| SP0260651: स तत्र मानसं दिव्यं विमानं सूर्यवर्चसम्| SP0260652: अनौपम्यगुणं देवो मनसैवाभिनिर्मिमे|| ६५|| SP0260661: न मे प्रभवति प्रज्ञा कृत्स्नशस्तन्निरूपणे| SP0260662: एतावच्छक्यते वक्तुमनौपम्यगुणं हि तत्|| ६६|| SP0260671: देवोद्यानानि रम्याणि नन्दनाद्यानि यानि तु| SP0260672: तेभ्यः श्रेष्ठतमं श्रीमदुद्यानमसृजत्प्रभुः|| ६७|| SP0260681: तस्मिन्विमाने गिरिराजपुत्री सर्वर्द्धियुक्ते वचसामगम्ये| SP0260682: रेमे नवेन्दीवरफुल्लनेत्रा देवी न सस्मार वचश्च मातुः|| ६८|| SP0269999: इति स्कन्दपुराणे षड्विंशो ऽध्यायः||