Skandapurāṇa Adhyāya 24 E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998. SP0240010: सनत्कुमार उवाच| SP0240011: ते गणेशा महासत्त्वाः सर्वे देवेश्वरेश्वराः| SP0240012: प्रणम्य देवं देवीं च इदं वचनमब्रुवन्|| १|| SP0240021: भगवन्देवतारिघ्न देवदेवाम्बिकापते| SP0240022: किमर्थं वयमाहूता आज्ञापय कृतं हि तत्|| २|| SP0240031: किं सागराञ्छोषयामो यमं वा सह किंकरैः| SP0240032: हन्मो मृत्युमुतामृत्युर्न भवत्वद्य पद्मजः|| ३|| SP0240041: बद्ध्वेन्द्रं सह देवैश्च सविष्णुं सह वायुना| SP0240042: आनयामः सुसंक्रुद्धा दैत्यान्वा सह दानवैः|| ४|| SP0240051: कस्याद्य व्यसनं घोरं करिष्यामस्तवाज्ञया| SP0240052: कस्य वाद्योत्सवं देव सर्वकामसमृद्धिमत्|| ५|| SP0240061: तांस्तथावादिनः सर्वान्नमतो भक्तवत्सलः| SP0240062: उवाच देवः सम्पूज्य गणान्गणपतिर्भवः|| ६|| SP0240070: देव उवाच| SP0240071: शृणुध्वं यत्कृते यूयमिहाहूता जगद्धिताः| SP0240072: श्रुत्वा च प्रयतात्मानः कुरुध्वं तदशङ्किताः|| ७|| SP0240081: नन्दीश्वरो ऽयं पुत्रो नः सर्वेषामीश्वरेश्वरः| SP0240082: प्रियो ऽग्रनायकश्चैव सेनानीर्वः समाहितः|| ८|| SP0240091: तमिमं मम संदेशाद्यूयं सर्वे ऽभिसंमताः| SP0240092: सेनान्यमभिषिञ्चध्वं महायोगपतिं पतिम्|| ९|| SP0240101: अद्यप्रभृति युष्माकमयं नन्दीश्वरः शुभः| SP0240102: प्रियो गौरवयुक्तश्च सेनानीरमरः प्रभुः|| १०|| SP0240110: सनत्कुमार उवाच| SP0240111: एवमुक्ते भगवता गणपाः सर्व एव ते| SP0240112: एवमस्त्विति संमन्त्र्य सम्भारानाहरंस्ततः|| ११|| SP0240121: तस्य रूपाश्रयं दिव्यं जाम्बूनदमयं शुभम्| SP0240122: आसनं मेरुसंकाशं मनोरममथाहरन्|| १२|| SP0240131: शातकुम्भमयं चापि चारुचामीकरप्रभम्| SP0240132: मुक्तादामावलम्बं च मणिरत्नावभासितम्|| १३|| SP0240141: स्तम्भैश्च वैडूर्यमयैः किङ्किणीजालसंवृतम्| SP0240142: चारुरत्नकसंयुक्तं मण्डपं विश्वतोमुखम्| SP0240143: कृत्वा चक्रुश्च तन्मध्ये तदासनवरं शुभम्|| १४|| SP0240151: तस्याग्रतः पादपीठं नीलं वज्रावभासितम्| SP0240152: चक्रुः पादप्रतिष्ठार्थं कलशौ चास्य पार्श्वगौ| SP0240153: सम्पूर्णौ परमाम्भोभिररविन्दावृताननौ|| १५|| SP0240161: अग्रतो ऽग्निं समाधाय वृषभं चापि पार्श्वतः| SP0240162: सवत्सां सुरभिं चापि तस्य पार्श्वे ऽथ दक्षिणे|| १६|| SP0240171: छत्त्रं शतशलाकं च जाम्बूनदमयं शुभम्| SP0240172: शङ्खहाराम्बुगौरेण पृष्ठेनाभिविराजितम्|| १७|| SP0240181: व्यजनं चन्द्रशुभ्रं च हेमदण्डं सुचारुमत्| SP0240182: मालां कुशेशयानां च भ्रमरावलिसेविताम्|| १८|| SP0240191: आनिन्युस्तत्र गणपा नन्द्यावर्तांश्च काञ्चनान्| SP0240192: पुनर्वसुं च पुष्यं च द्वौ मत्स्यौ वरुणालयौ|| १९|| SP0240201: स्वस्तिकं वर्धमानं च श्रीवत्सं चैव काञ्चनम्| SP0240202: कीचका वेणवश्चैव कन्या चैवाभिपूजिता|| २०|| SP0240211: ऐरावतं सुप्रतीकं गजावेतौ च पूजितौ| SP0240212: ध्वजं च पूजितं दिव्यं शङ्खं चैवेन्दुवर्चसम्|| २१|| SP0240221: कलशानां सहस्रं च काञ्चनानां सुवर्चसाम्| SP0240222: राजतानां सहस्रं च पार्थिवानां तथैव च|| २२|| SP0240231: ताम्राणामथ दिव्यानां सहस्रमनलत्विषाम्| SP0240232: वासोयुगं वृक्षजं च विरजः सूक्ष्ममेव च|| २३|| SP0240241: मुकुटं काञ्चनं चैव सुकृतं विश्वकर्मणा| SP0240242: कुण्डले चामले दिव्ये वज्रं चैव वरायुधम्|| २४|| SP0240251: पट्टिसं च महद्दिव्यं शूलं चाशनिमेव च| SP0240252: जाम्बूनदमयं सूत्रं केयूरद्वयमेव च|| २५|| SP0240261: हारं च मणिचित्राङ्गं रोचनारुचकं तथा| SP0240262: †नलभां पारियात्रं च वर्षं कङ्कणिमेव च†|| २६|| SP0240271: दर्भांश्च दिव्यां समिधमाज्यं धूपमथापि च| SP0240272: समन्तान्निन्युरव्यग्रा गणपा देवसंमताः|| २७|| SP0240281: ततो दिशः समुद्राश्च वरुणः सधनेश्वरः| SP0240282: यमो ऽग्निर्वसवश्चैव चन्द्रादित्यौ ग्रहैः सह|| २८|| SP0240291: तारारूपाणि सर्वाणि नक्षत्राणि ध्रुवस्तथा| SP0240292: रुद्रा रक्षांसि यक्षाश्च अश्विनौ दैत्यदानवाः|| २९|| SP0240301: गन्धर्वाप्सरसश्चैव नारदः पर्वतस्तथा| SP0240302: पृथिवी च समुद्राश्च वर्षाणि गिरयस्तथा|| ३०|| SP0240311: वृक्षाश्च वीरुधश्चैव ओषध्यश्च महाबलाः| SP0240312: नद्यः सर्वाः समाजग्मुः पशवश्चैव सर्वशः|| ३१|| SP0240321: लोकस्य मातरश्चैव पृथिवी स्वर्ग एव च| SP0240322: भूतानि प्रकृतिश्चैव इन्द्रियाणि च सर्वशः|| ३२|| SP0240331: तीर्थानि चैव सर्वाणि दानानि विविधानि च| SP0240332: ऋचो यजूंषि सामानि अथर्वाङ्गिरसावपि|| ३३|| SP0240341: यज्ञाश्च क्रतवश्चैव इष्टयो नियमास्तथा| SP0240342: छन्दांसि चैव सर्वाणि पिशाचा देवयोनयः| SP0240343: ब्रह्मा च ऋषयश्चैव विष्णुः सानुचरस्तथा|| ३४|| SP0240351: तेष्वागतेषु सर्वेषु भगवान्गोवृषध्वजः| SP0240352: सर्वकार्यविधिं कर्तुमादिदेश पितामहम्|| ३५|| SP0240361: एकैकं कलशं तत्र सर्वौषधिसमन्वितम्| SP0240362: कृत्वाद्भिः पूरयित्वा च कुशेशयमुखावृतम्|| ३६|| SP0240371: जयां च विजयां चैव सिंहीं व्याघ्रीं तथैव च| SP0240372: सुवर्चलां शङ्खपुष्पीं विष्णुक्रान्तां पुनर्नवाम्|| ३७|| SP0240381: कुमारीं चन्द्रकान्तां च मृतसंजीवनीमपि| SP0240382: आदित्यवर्चसं चैव अमृतां श्रीनिकेतनाम्|| ३८|| SP0240391: तथा कुमुद्वतीं चैव प्राक्षिपंस्तेष्वथौषधीः| SP0240392: पार्थिवेषु तदा व्यास सर्वेष्वेव गणेश्वराः|| ३९|| SP0240401: सौवर्णेषु तु सर्वेषु तीर्थानि विविधानि च| SP0240402: दानानि चैव सर्वाणि भगवान्संन्यवेशयत्|| ४०|| SP0240411: राजतेषु च कुम्भेषु मन्त्रांश्छन्दांसि चैव ह| SP0240412: क्रतूनन्यांश्च विविधा इष्टीः काम्यांस्तथेतरान्|| ४१|| SP0240421: औदुम्बरेषु सर्वेषु सरितः सागरांस्तथा| SP0240422: तपांसि नियमांश्चैव भगवानभ्यविन्यसत्|| ४२|| SP0240431: एकैकं कलशं तत्र अभिपूर्याभिमन्त्र्य च| SP0240432: वेष्टयित्वा च सूत्रेण देवेभ्यः प्रददौ विभुः|| ४३|| SP0240441: स जग्राह तदा ब्रह्मा एकं कलशमात्मना| SP0240442: विष्णवे च ददावेकमेकमिन्द्राय धीमते| SP0240443: गणपेभ्यस्तथा चान्यानृषिभ्यश्च पितामहः|| ४४|| SP0240451: ततस्तमासने तस्मिन्नुपवेश्य महामनाः| SP0240452: अर्चयित्वा ततो ब्रह्मा स्वयमेवाभ्यषिञ्चत|| ४५|| SP0240461: ततो विष्णुस्ततः शक्रो ऋषयश्च सहामरैः| SP0240462: गणाधिपाश्च सर्वे ते अभ्यषिञ्चन्त नन्दिनम्|| ४६|| SP0240471: वासोयुगं च तद्दिव्यं गन्धान्दिव्यांस्तथैव च| SP0240472: केयूरे कुण्डले चैव मुकुटं हारमेव च| SP0240473: पट्टिसं शूलवज्रे च अशनीं च ददौ स्वयम्|| ४७|| SP0240481: छत्त्रं जग्राह देवेन्द्रो वायुर्व्यजनमेव च| SP0240482: ऋषयस्तुष्टुवुश्चैव पितामहपुरोगमाः|| ४८|| SP0240490: विष्णुरुवाच| SP0240491: नमः कुष्माण्डराजाय वज्रोद्यतकराय च| SP0240492: शालङ्कायनपौत्राय हलमार्गोत्थिताय च|| ४९|| SP0240501: शिलादस्य च पुत्राय रुद्रजप्यकराय च| SP0240502: रुद्रभक्ताय देवाय नमो ऽन्तर्जलशायिने|| ५०|| SP0240511: गणानां पतये चैव भूतानां पतये नमः| SP0240512: उमापुत्राय देवाय पट्टिसायुधधारिणे|| ५१|| SP0240521: नमो दंष्ट्राकरालाय ललाटनयनाय च| SP0240522: प्रमथाय वरेण्याय ईशानायार्पिताय च|| ५२|| SP0240531: द्वाराध्यक्षाय शूराय सुयशापतये नमः| SP0240532: नमः प्रवरमालाय क्षीरोदनिलयाय च|| ५३|| SP0240541: महागणाधिपतये महायोगेश्वराय च| SP0240542: दिण्डिमुण्डाय चण्डाय एकाक्षररताय च|| ५४|| SP0240551: अक्षयायामृतायैव अजरायामराय च| SP0240552: पशूनां पतये चैव जेत्रे मृत्योस्तथैव च|| ५५|| SP0240561: नमः पवनवेगाय सर्वज्ञायाजिताय च| SP0240562: अनेकशिरसे चैव अनेकचरणाय च|| ५६|| SP0240571: किरीटिने कुण्डलिने महापरिघबाहवे| SP0240572: सर्वान्देवान्गणांश्चैव पाहि देव नमो ऽस्तु ते|| ५७|| SP0240580: सनत्कुमार उवाच| SP0240581: एवं स्तुत्वा ततो देवस्तस्मै व्यास महात्मने| SP0240582: प्राञ्जलिः प्रयतो भूत्वा जयशब्दं चकार ह|| ५८|| SP0240591: ततो गणा जयेत्यूचुस्ततो देवास्ततो ऽसुराः| SP0240592: ततः सर्वाणि भूतानि ब्रह्मा शक्रस्तथैव च|| ५९|| SP0240601: ततः शङ्खांश्च भेरींश्च पटहाडम्बरांस्तथा| SP0240602: वंशांश्च पणवांश्चैव कृकवान्गोविषाणिकान्|| ६०|| SP0240611: दिण्डिमान्वेणुकांश्चैव मर्दलांश्चैव सर्वशः| SP0240612: अवादयन्त गणपा हर्षयन्तो मुदा युताः|| ६१|| SP0240620: सनत्कुमार उवाच| SP0240621: नन्दीश्वरस्य य इमं स्तवं देवाभिनिर्मितम्| SP0240622: पठेत सततं मर्त्यः स गच्छेन्मम लोकताम्|| ६२|| SP0240631: नमो नन्दीश्वरायेति कृत्वा यः स्वप्नमाचरेत्| SP0240632: तस्य कुष्माण्डराजेभ्यो न भयं विद्यते क्वचित्|| ६३|| SP0240641: यत्रायं स्थाप्यते नित्यं स्तवः परमपूजितः| SP0240642: न भयं तत्र भवति ग्रहेभ्यो व्यास सर्वदा|| ६४|| SP0240651: नन्दीश्वरं ये प्रणमन्ति मर्त्या नित्यं प्रसन्नेन्द्रियशुद्धसत्त्वाः| SP0240652: ते देवदेवस्य सहाद्रिपुत्र्या इष्टा वरिष्ठाश्च गणा भवन्ति|| ६५|| SP0249999: इति स्कन्दपुराणे चतुर्विंशतिमो ऽध्यायः||