Skandapurāṇa Adhyāya 18 E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998. SP0180010: सनत्कुमार उवाच| SP0180011: ततः स राजा स्वं राज्यमुत्सृज्य सह भार्यया| SP0180012: वनं विवेश तत्राभूत्पुरुषादो महाबलः|| १|| SP0180021: सो ऽभक्षयत तत्राग्रे शक्तिमेव महामुनिम्| SP0180022: ततो भ्रातृशतं तस्य वसिष्ठस्यैव पश्यतः|| २|| SP0180031: ततः पुत्रवधं घोरं दृष्ट्वा ब्रह्मसुतः प्रभुः| SP0180032: नोत्ससर्ज तदा क्रोधं वसिष्ठः कौशिकं प्रति| SP0180033: पुत्रशोकेन महता भृशमेवान्वकीर्यत|| ३|| SP0180041: स बद्ध्वा महतीं कण्ठे शिलां ब्रह्मसुतः प्रभुः| SP0180042: नद्यामात्मानमुत्सृज्य शतधा साद्रवद्भयात्| SP0180043: शतद्रूरिति तां प्राहुर्मुनयः संशितव्रताः|| ४|| SP0180051: पुनः पाशैर्दृढैर्बद्ध्वा अन्यस्यामसृजद्वशी| SP0180052: तस्यां विपाशः संवृत्तो विपाशा साभवत्ततः|| ५|| SP0180061: ततो ऽटवीं समासाद्य निराहारो जितेन्द्रियः| SP0180062: वायुभक्षस्तदा तस्थौ स्वं देहं परितापयन्|| ६|| SP0180071: अथ शुश्राव वेदानां ध्वनिमेकस्य सुस्वरम्| SP0180072: अधीयानस्य तत्राशु ध्यानमेवान्वपद्यत|| ७|| SP0180081: अथैनं चारुसर्वाङ्गी पीनोन्नतपयोधरा| SP0180082: उपतस्थे ऽग्रतः पत्नी शक्तेर्दीनाननेक्षणा|| ८|| SP0180091: तामुवाच कुतस्त्वं वै कस्यैष श्रूयते ध्वनिः| SP0180092: सोवाच दीनया वाचा रुदती श्वशुरं तदा|| ९|| SP0180100: अदृश्यन्त्युवाच| SP0180101: यदैव सुतदुःखेन निर्गतो ऽस्याश्रमाद्गुरो| SP0180102: तदाप्रभृत्येवादृश्या भगवन्तमनुव्रता|| १०|| SP0180111: अधीयानस्य चैवायं ध्वनिः पुत्रस्य ते विभो| SP0180112: उदरस्थस्य ते सूनोर्मा दुःखे त्वं मनः कृथाः|| ११|| SP0180120: सनत्कुमार उवाच| SP0180121: इदानीमस्ति मे वत्से जीविताशेति सो ऽब्रवीत्| SP0180122: क्षान्तिं धृतिं च संस्थित्य प्रययावाश्रमं मुनिः|| १२|| SP0180131: तदाश्रमपदं गच्छन्पथि राजानमैक्षत| SP0180132: वसारुधिरदिग्धाङ्गं सौदासं रक्तलोचनम्|| १३|| SP0180141: अभिद्रवन्तं वेगेन मन्त्रैरस्तम्भयन्मुनिः| SP0180142: ततो ऽस्य निर्गतः कायाद्रक्षः परमदारुणः|| १४|| SP0180151: उवाच चैनं दुष्टात्मन्दहेयं त्वां सबान्धवम्| SP0180152: दग्धेन च त्वया किं मे गच्छ मुक्तो ऽसि दुर्मते|| १५|| SP0180161: ततः स मुक्तो दीनात्मा राक्षसः क्रूरकर्मकृत्| SP0180162: प्रणम्य शिरसा भीतो जगाम कुशिकान्तिकम्|| १६|| SP0180171: गते निशाचरे राजा प्रणम्य शिरसा मुनिम्| SP0180172: प्रसादयामास तदा स चोवाचेदमर्थवत्|| १७|| SP0180181: न दोषस्तव राजेन्द्र रक्षसाधिष्ठितस्य वै| SP0180182: कृतान्तेन हताः पुत्रा निमित्तं तत्र राक्षसः|| १८|| SP0180191: प्रशाधि राज्यं राजेन्द्र पितृपैतामहं विभो| SP0180192: ब्रूहि किं वा प्रियं ते ऽद्य करोमि नरपुंगव|| १९|| SP0180200: राजोवाच| SP0180201: इच्छामि भगवन्पुत्रं त्वयोत्पादितमच्युत| SP0180202: देव्यामस्यां महासत्त्वं तत्कुरुष्व मम प्रियम्|| २०|| SP0180210: सनत्कुमार उवाच| SP0180211: एवमस्त्वित्यथोक्त्वासौ तस्यां पत्न्यां महाव्रतः| SP0180212: पुत्रं च शोणकं नाम जनयामास निर्वृतः|| २१|| SP0180221: तं शोणकं ततो राज्ये स्वं पुत्रमभिषिच्य सः| SP0180222: जगाम वनमेवाशु सभार्यस्तपसि स्थितः|| २२|| SP0180231: वसिष्ठस्यापि कालेन शक्तेः पुत्रः प्रतापवान्| SP0180232: अदृश्यन्त्यां समभवत्पुत्रो नाम्ना पराशरः|| २३|| SP0180241: वसिष्ठं तु तदा धीमांस्तातमेवाभ्यमन्यत| SP0180242: तात तातेति च मुहुर्व्याजहार पितुर्गुरुम्|| २४|| SP0180251: ततः कदाचिद्विज्ञाय भक्षितं रक्षसा शुचिम्| SP0180252: पितरं तपसा मन्त्रैरीजे रक्षःक्रतौ तदा|| २५|| SP0180261: तत्र कोटीः स पञ्चाशद्रक्षसां क्रूरकर्मणाम्| SP0180262: जुहावाग्नौ महातेजास्ततो ब्रह्माभ्यगाद्द्रुतम्|| २६|| SP0180271: सुतमभ्येत्य सम्पूज्य वसिष्ठसहितः प्रभुः| SP0180272: ऋषिभिर्दैवतैश्चैव इदमाह पराशरम्|| २७|| SP0180280: ब्रह्मोवाच| SP0180281: †देवतास्ते पतन्ति स्म यज्ञैर्मन्त्रपुरस्कृतैः| SP0180282: अष्टमं स्थानमेतद्धि देवानामाद्यमीदृशम्†|| २८|| SP0180290: पराशर उवाच| SP0180291: सह देवैरहं सर्वांल् लोकान्धक्ष्यामि पावकैः| SP0180292: दग्ध्वान्यान्प्रथयिष्यामि तत्र लोकान्न संशयः|| २९|| SP0180300: सनत्कुमार उवाच| SP0180301: तस्यैवं गर्वितं वाक्यं श्रुत्वा देवः पितामहः| SP0180302: उवाच श्लक्ष्णया वाचा सान्त्वयंस्तमिदं वचः|| ३०|| SP0180310: पितामह उवाच| SP0180311: कृतमेतन्न संदेहो यथा ब्रूषे महामते| SP0180312: क्षन्तव्यं सर्वमेतत्तु अस्मत्प्रियचिकीर्षया|| ३१|| SP0180321: यैस्ते पिता महाभाग भक्षितः सह सोदरैः| SP0180322: त एवाग्नौ च होतव्या विश्वामित्रस्य पश्यतः| SP0180323: अन्येषां स्वस्ति सर्वत्र देवानां सह राक्षसैः|| ३२|| SP0180331: †तस्य संकल्पसंतप्तो मन्युमूलमुदाहरत्| SP0180332: वसिष्ठस्य महाभाग त्वं निवारय पुत्रक†|| ३३|| SP0180341: देवाः प्राञ्जलयः सर्वे प्रणेमुस्ते महामुनिम्| SP0180342: ऋषयश्चैव ते सर्वे वाग्भिस्तुष्टुविरे तदा|| ३४|| SP0180351: ततस्तेषां महातेजा वचांसि प्रत्यपूजयत्| SP0180352: विश्वामित्रस्य मिषत इदं प्रोवाच सुस्वरम्|| ३५|| SP0180361: य एषां ब्राह्मणो वापि क्षत्रियो वा दुरात्मवान्| SP0180362: रक्षसां पक्षमास्थाय प्रतीकारं करिष्यति|| ३६|| SP0180371: तमप्यत्रापि संक्रुद्धस्तपोयोगबलान्वितः| SP0180372: विहत्य तपसो योगाद्धोष्ये दीप्ते विभावसौ|| ३७|| SP0180380: सनत्कुमार उवाच| SP0180381: ततो देवाः सगन्धर्वाः पितामहपुरःसराः| SP0180382: प्रभावं तस्य तं ज्ञात्वा पराशरमपूजयन्|| ३८|| SP0180391: हुतेषु च ततस्तेषु राक्षसेषु दुरात्मसु| SP0180392: संजहार ततः सत्त्रं ब्रह्मणो ऽनुमते तदा|| ३९|| SP0180400: सनत्कुमार उवाच| SP0180401: य इमं श्राद्धकाले वा दैवे कर्मणि वा द्विजान्| SP0180402: श्रावयीत शुचिर्भूत्वा न तं हिंसन्ति राक्षसाः|| ४०|| SP0180411: पराशरस्येदमदीनसम्भवं विशुद्धवाक्कर्मविधानसम्भवम्| SP0180412: निशाम्य विप्रः कुलसिद्धिसम्भवं न राक्षसं गच्छति योनिसम्भवम्|| ४१|| SP0189999: इति स्कन्दपुराणे ऽष्टादशमो ऽध्यायः||