Skandapurāṇa Adhyāya 13 E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998. SP0130010: सनत्कुमार उवाच| SP0130011: विस्तृते हिमवत्पृष्ठे विमानशतसंकुले| SP0130012: अभवत्स तु कालेन शैलपुत्र्याः स्वयंवरः|| १|| SP0130021: अथ पर्वतराजो ऽसौ हिमवान्ध्यानकोविदः| SP0130022: दुहितुर्देवदेवेन ज्ञात्वा तदभिमन्त्रितम्|| २|| SP0130031: जानन्नपि महाशैलः समाचारक्रियेप्सया| SP0130032: स्वयंवरं ततो देव्याः सर्वलोकेष्वघोषयत्|| ३|| SP0130041: देवदानवसिद्धानां सर्वलोकनिवासिनाम्| SP0130042: वृणुयात्परमेशानं समक्षं येन मे सुता|| ४|| SP0130051: तदेव सुकृतं श्लाघ्यं ममाभ्युदयसंमतम्| SP0130052: इति संचिन्त्य शैलेन्द्रः कृत्वा हृदि महेश्वरम्|| ५|| SP0130061: आब्रह्मकेषु लोकेषु देव्याः शैलेन्द्रसत्तमः| SP0130062: कृत्वा रत्नाकुलं देशं स्वयंवरमचीकरत्|| ६|| SP0130071: अथैवमाघोषितमात्र एव स्वयंवरे व्यास महीध्रपुत्र्याः| SP0130072: देवादयः सर्वजगन्निवासाः समाययुर्दिव्यगृहीतवेषाः|| ७|| SP0130081: प्रफुल्लपद्मासनसंनिविष्टः सिद्धैर्वृतो योगिभिरप्रमेयैः| SP0130082: विज्ञापितस्तेन महीध्रराज्ञा पितामहस्तत्र समाजगाम|| ८|| SP0130091: अक्ष्णां सहस्रं सुरराट् स बिभ्रद्दिव्याङ्गहारस्रगुदात्तरूपः| SP0130092: ऐरावतं सर्वगजेन्द्रमुख्यं स्रवन्मदासारकृतप्रवाहम्| SP0130093: आरुह्य सर्वामरराट् स वज्रं बिभ्रत्समागात्पुरतः सुराणाम्|| ९|| SP0130101: तेजःप्रतापाधिकदिव्यरूपः प्रोद्भासयन्सर्वदिशो विवस्वान्| SP0130102: हैमं विमानं सचलत्पताकमारुह्य आगात्त्वरितं जवेन|| १०|| SP0130111: मणिप्रदीप्तोज्ज्वलकुण्डलश्च वह्न्यर्कतेजःप्रतिमे विमाने| SP0130112: समभ्यगात्कश्यपविप्रसूनुरादित्य आगाद्भगनामधारी|| ११|| SP0130121: पीनाङ्गयष्टिः सुकृताङ्गहारस्तेजोबलाज्ञासदृशप्रभावः| SP0130122: दण्डं समादाय कृतान्त आगादारुह्य भीमं महिषं जवेन|| १२|| SP0130131: महामहीध्रोच्छ्रयपीनगात्रः स्वर्णादिरत्नाचितचारुवेषः| SP0130132: समीरणः सर्वजगद्विभर्ता विमानमारुह्य समभ्यगाद्धि|| १३|| SP0130141: संतापयन्सर्वसुरासुरेशांस्तेजोधिकस्तेजसि संनिविश्य| SP0130142: वह्निः समभ्येत्य सुरेन्द्रमध्ये ज्वलन्प्रतस्थौ वरवेषधारी|| १४|| SP0130151: नानामणिप्रज्वलिताङ्गयष्टिर्जगच्चरन्दिव्यविमानमग्र्यम्| SP0130152: आरुह्य सर्वद्रविणाधिपेशः स राजराजस्त्वरितो ऽभ्यगाच्च|| १५|| SP0130161: आप्याययन्सर्वसुरासुरेशान्कान्त्या च वेषेण च चारुरूपः| SP0130162: ज्वलन्महारत्नविचित्ररूपं विमानमारुह्य शशी समागात्|| १६|| SP0130171: श्यामाङ्गयष्टिः सुविचित्रवेषः सर्वस्रगाबद्धसुगन्धमाली| SP0130172: तार्क्ष्यं समारुह्य महीध्रकल्पं गदाधरो ऽसौ त्वरितं समेतः|| १७|| SP0130181: तथाश्विनौ देवभिषग्वरौ तु एकं विमानं त्वरयाभिरुह्य| SP0130182: मनोहरावुज्ज्वलचारुवेषावाजग्मतुर्देवसदः सुवीरौ|| १८|| SP0130191: शेषः सहस्रं स्फुरदग्निवर्णं बिभ्रत्स्फटानां ज्वलनार्कतेजाः| SP0130192: सार्धं स नागैरपरैर्महात्मा विमानमारुह्य समभ्यगाच्च|| १९|| SP0130201: दितेः सुतानां च महासुराणां वह्न्यर्कशक्रानिलतुल्यभासाम्| SP0130202: वरानुरूपं प्रविधाय वेषं वृन्दं समागात्पुरतः सुराणाम्|| २०|| SP0130211: गन्धर्वराजः स च चारुरूपी दिव्यङ्गमो दिव्यविमानचारी| SP0130212: गन्धर्वसंघैः सहितो ऽप्सरोभिः शक्राज्ञया तत्र समाजगाम|| २१|| SP0130221: अन्ये च देवास्त्रिदिवौकसेशाः पृथक्पृथक्चारुगृहीतवेषाः| SP0130222: आजग्मुरारुह्य विमानपृष्ठं गन्धर्वयक्षोरगकिंनराश्च|| २२|| SP0130231: शचीपतिस्तत्र सुरेन्द्रमध्ये राजाधिकाराधिकलक्ष्यमूर्तिः| SP0130232: आज्ञाबलैश्वर्यकृतप्रमोहो वृथाधिकं यत्नमुपाचकार|| २३|| SP0130241: हेतुस्त्रिलोकस्य जगत्प्रसूतेर्माता च तेषां ससुरासुराणाम्| SP0130242: पत्नी च शम्भोः पुरुषस्य धाम्नो गीता पुराणे प्रकृतिः परार्था| SP0130243: दक्षस्य कोपाद्धिमवद्गृहं सा कार्यार्थमागात्परमेशपत्नी|| २४|| SP0130251: एवं यतस्तां न विदुः सुरेशा मोहस्ततस्तान्पर आविवेश| SP0130252: वरार्थमाजग्मुरतो विमूढा ईशेन यस्माद्वृडिताः कृतास्ते|| २५|| SP0130261: ततः प्रनृत्ताभिरथाप्सरोभिर्गन्धर्वसंघैश्च सुगीतशब्दैः| SP0130262: स्थितैश्च नानाविधरूपवेषैर्देवासुरादित्रिदिवौकसंघैः|| २६|| SP0130271: विमानपृष्ठे मणिहेमचित्रे स्थिता चलच्चामरवीजिताङ्गी| SP0130272: सर्वर्तुपुष्पां सुसुगन्धमालां प्रगृह्य देवी प्रसभं प्रतस्थे|| २७|| SP0130280: सनत्कुमार उवाच| SP0130281: मालां प्रगृह्य देव्यां तु स्थितायां देवसंसदि| SP0130282: शक्राद्यैरागतैर्देवैः स्वयंवरमुपागतैः|| २८|| SP0130291: देव्या जिज्ञासया शम्भुर्भूत्वा पञ्चशिखः शिशुः| SP0130292: उत्सङ्गतलसंसुप्तो बभूव सहसा विभुः|| २९|| SP0130301: अकस्मादथ तं देवी शिशुं पञ्चशिखं स्थितम्| SP0130302: ज्ञात्वा योगसमाधानाज्जहृषे प्रीतिसंयुता|| ३०|| SP0130311: अथ सा शुद्धसंकल्पा काङ्क्षितप्राप्तसत्फला| SP0130312: निर्वृतेव तदा तस्थौ कृत्वा हृदि तमेव तु|| ३१|| SP0130321: ततो दृष्ट्वा शिशुं देवा देव्या उत्सङ्गवर्तिनम्| SP0130322: को ऽयमत्रेति संमन्त्र्य चुक्रुधुर्भृशमार्दिताः|| ३२|| SP0130331: वज्रमाकारयत्तस्य बाहुमुत्क्षिप्य वृत्रहा| SP0130332: स बाहुरुत्थितस्तस्य तथैव समतिष्ठत|| ३३|| SP0130341: स्तम्भितः शिशुरूपेण देवदेवेन शम्भुना| SP0130342: वज्रं क्षेप्तुं न शशाक बाहुं चालयितुं न च|| ३४|| SP0130351: भगो नाम ततो देव आदित्यः काश्यपो बली| SP0130352: उत्क्षिप्य मुशलं दीप्तं क्षेप्तुमैच्छद्विमोहितः| SP0130353: तस्यापि भगवान्बाहुं तथैवास्तम्भयत्तदा|| ३५|| SP0130361: शिरः प्रकम्पयन्विष्णुः सक्रोधस्तमवैक्षत| SP0130362: तस्यापि शिरसो देवः खालित्यं प्रचकार ह|| ३६|| SP0130371: पूषा दन्तान्दशन्दन्तैः शर्वमैक्षत मोहितः| SP0130372: तस्यापि दशनाः पेतुर्दृष्टमात्रस्य शम्भुना|| ३७|| SP0130381: यमस्य स्तम्भितो दण्डस्तेजो वह्नेः शशेः प्रभा| SP0130382: बलं वायोस्तथान्येषां तस्मिन्सर्वदिवौकसाम्| SP0130383: बलं तेजश्च योगं च तथैवास्तम्भयद्विभुः|| ३८|| SP0130391: अथ तेषु स्थितेष्वेवं मन्युमत्सु सुरेषु तु| SP0130392: ब्रह्मा परमसंविग्नो ध्यानमास्थाय सादरम्| SP0130393: बुबुधे देवदेवेशमुमोत्सङ्गसमास्थितम्|| ३९|| SP0130401: स बुद्ध्वा परमेशानं शीघ्रमुत्थाय सादरम्| SP0130402: ववन्दे चरणौ शम्भोरस्तुवच्च पितामहः| SP0130403: पौराणैः सामसंगीतैः पुण्याख्यैर्गुह्यनामभिः|| ४०|| SP0130411: अजस्त्वममरो देव स्रष्टा हर्ता विभुः परः| SP0130412: प्रधानपुरुषस्तत्त्वं ब्रह्म ध्येयं तदक्षयम्|| ४१|| SP0130421: अमृतं परमात्मा च ईश्वरः कारणं महत्| SP0130422: ब्रह्मकृत्प्रकृतेः स्रष्टा सर्वसृक्परमेश्वरः|| ४२|| SP0130431: इयं च प्रकृतिर्देवी सदा ते सृष्टिकारणम्| SP0130432: पत्नीरूपं समास्थाय जगत्कारणमागता|| ४३|| SP0130441: नमस्तुभ्यं सदेशान देव्याश्चैव सदा नमः| SP0130442: प्रसादात्तव देवेश नियोगाच्च मया प्रजाः|| ४४|| SP0130451: देवाद्यास्त इमे सृष्टा मूढास्त्वद्योगमोहिताः| SP0130452: कुरु प्रसादमेतेषां यथापूर्वं भवन्त्विमे|| ४५|| SP0130461: तत एवं तदा ब्रह्मा विज्ञाप्य परमेश्वरम्| SP0130462: स्तम्भितान्सर्वदेवांस्तानिदमाह महाद्युतिः|| ४६|| SP0130471: मूढाः स्थ देवताः सर्वे नैनं बुध्यत शंकरम्| SP0130472: देवदेवमिहायातं ममैवोत्पत्तिकारणम्|| ४७|| SP0130481: अयं रुद्रो महादेवः शर्वो भीमः कपर्दिमान्| SP0130482: उग्र ईशान आत्मा च अजः शंकर एव च|| ४८|| SP0130491: देवदेवः परं धाम ईशः पशुपतिः पतिः| SP0130492: जगत्स्रष्टा जगद्धर्ता जगत्संस्थितिकारणम्|| ४९|| SP0130501: गच्छध्वं शरणं शीघ्रमेवमेवामरेश्वराः| SP0130502: सार्धं मयैव देवेशं परमात्मानमव्ययम्|| ५०|| SP0130511: ततस्ते स्तम्भिताः सर्वे तथैव त्रिदिवौकसः| SP0130512: प्रणेमुर्मनसा शर्वं भावशुद्धेन चेतसा|| ५१|| SP0130521: अथ तेषां प्रसन्नो ऽभूद्देवदेवो महेश्वरः| SP0130522: यथापूर्वं चकाराशु देवतानां तनूस्तदा|| ५२|| SP0130531: तत एवं प्रवृत्ते तु सर्वदेवनिवारणे| SP0130532: वपुश्चकार देवेशस्त्र्यक्षं परममद्भुतम्| SP0130533: तेजसा यस्य देवास्ते चक्षुरप्रार्थयन्विभुम्|| ५३|| SP0130541: तेभ्यः परमकं चक्षुः स्ववपुर्दृष्टिशक्तिमत्| SP0130542: प्रादात्परमदेवेशः अपश्यंस्ते तदा प्रभुम्|| ५४|| SP0130551: ते दृष्ट्वा परमेशानं तृतीयेक्षणधारिणम्| SP0130552: ब्रह्माद्या नेमिरे तूर्णं सर्व एव सुरेश्वराः|| ५५|| SP0130561: तस्य देवी तदा हृष्टा समक्षं त्रिदिवौकसाम्| SP0130562: पादयोः स्थापयामास स्रग्मालाममितद्युतेः|| ५६|| SP0130571: साधु साध्विति सम्प्रोच्य देवतास्ते पुनर्विभुम्| SP0130572: सह देव्या नमश्चक्रुः शिरोभिर्भूतलाश्रितैः|| ५७|| SP0130581: अथास्मिन्नन्तरे व्यास ब्रह्मा लोकपितामहः| SP0130582: हिमवन्तं महाशैलमिदमाह महाद्युतिः|| ५८|| SP0130591: श्लाघ्यः पूज्यश्च वन्द्यश्च सर्वेषां नस्त्वमद्य हि| SP0130592: शर्वेण सह सम्बन्धो यस्य ते ऽभूदयं महान्| SP0130593: क्रियतां चाशु उद्वाहः किमर्थं स्थीयते परम्|| ५९|| SP0130601: ततः प्रणम्य हिमवांस्तं देवं प्रत्यभाषत| SP0130602: त्वमेव कारणं देव येन शर्वादयं मम|| ६०|| SP0130611: प्रसादः सहसोत्पन्नो हेतुश्चापि त्वमेव हि| SP0130612: उद्वाहं तु यथा यादृक्तद्विधत्स्व पितामह|| ६१|| SP0130621: तत एवं वचः श्रुत्वा गिरिराज्ञः पितामहः| SP0130622: उद्वाहः क्रियतां देव इति देवमुवाच ह| SP0130623: तमाह शंकरो देवं यथेष्टमिति लोकपः|| ६२|| SP0130631: तत्क्षणाच्च ततो व्यास ब्रह्मणा कल्पितं पुरम्| SP0130632: उद्वाहार्थं महेशस्य नानारत्नोपशोभितम्|| ६३|| SP0130641: रत्नानि मणयश्चित्रा हेम मौक्तिकमेव च| SP0130642: मूर्तिमन्त उपागम्य अलंचक्रुः पुरोत्तमम्|| ६४|| SP0130651: चित्रा मारकती भूमिः सौवर्णस्तम्भशोभिता| SP0130652: भास्वत्स्फटिकभित्तीभिर्मुक्ताहारप्रलम्बिता|| ६५|| SP0130661: तस्मिञ्छिवपुरे रम्ये उद्वाहार्थं विनिर्मिते| SP0130662: शुशुभे देवदेवस्य महेशस्य महात्मनः|| ६६|| SP0130671: सोमादित्यौ समं तत्र भासयन्तौ महामणी| SP0130672: सौरभेयं मनोरम्यं गन्धमाघ्राय मारुतः| SP0130673: प्रववौ सुखसंस्पर्श ईशे भक्तिं प्रसादयन्|| ६७|| SP0130681: समुद्रास्तत्र चत्वारः शक्राद्याश्च सुरोत्तमाः| SP0130682: देवनद्यो महानद्यः सिद्धा मुनय एव च|| ६८|| SP0130691: गन्धर्वाप्सरसः सर्वे नागा यक्षाः सराक्षसाः| SP0130692: गुह्यकाः खेचराश्चान्ये किंनरा देवचारणाः|| ६९|| SP0130701: तुम्बुरुर्नारदो हाहा हूहू चैव तु सामगाः| SP0130702: रत्नान्यादाय वाद्यांश्च तत्राजग्मुस्तदा पुरम्|| ७०|| SP0130711: ऋषयः कृत्स्नशस्तत्र वेदगीतांस्तपोधनाः| SP0130712: पुण्यान्वैवाहिकान्मन्त्राञ्जेपुः संहृष्टमानसाः|| ७१|| SP0130721: जगतो मातरः सर्वा देवकन्याश्च कृत्स्नशः| SP0130722: गायन्ति हृषिताः सर्वा उद्वाहे परमेष्ठिनः|| ७२|| SP0130731: ऋतवः षट् समं तत्र नानागन्धसुखावहाः| SP0130732: उद्वाहः शंकरस्येति मूर्तिमन्त उपस्थिताः|| ७३|| SP0130741: नीलजीमूतसंघातमन्द्रध्वानप्रहर्षितैः| SP0130742: केकायमानैः शिखिभिर्नृत्यमानैश्च सर्वशः|| ७४|| SP0130751: विलोलपिङ्गलस्पष्टविद्युल्लेखावभासिता| SP0130752: कुमुदापीतशुक्लाभिर्बलाकाभिश्च शोभिता|| ७५|| SP0130761: प्रत्यग्रसंजातशिलीन्ध्रकन्दला लताद्रुमाभ्युद्गतचारुपल्लवा| SP0130762: शुभाम्बुधाराप्रणयप्रबोधितैर्मदालसैर्भेकगणैश्च नादिता|| ७६|| SP0130771: प्रियेषु मानोन्नतमानसानां सुनिश्चितानामपि कामिनीनाम्| SP0130772: मयूरकेकाभिरुतैः क्षणेन मनोहरैर्मानविभङ्गकर्त्री|| ७७|| SP0130781: तथा त्रिवर्णोज्ज्वलचारुमूर्तिना शशाङ्कलेखाकुटिलेन सर्वतः| SP0130782: पयोदसंघातसमीपवर्तिना महेन्द्रचापेन भृशं विराजिता|| ७८|| SP0130791: विचित्रपुष्पस्पर्शात्सुगन्धिभिर्घनाम्बुसम्पर्कतया सुशीतलैः| SP0130792: विकम्पयन्ती पवनैर्मनोहरैः सुराङ्गनानामलकावलीः शुभाः|| ७९|| SP0130801: गर्जत्पयोदस्थगितेन्दुबिम्बा नवाम्बुसेकोद्गतचारुदूर्वा| SP0130802: निरीक्षिता सादरमुत्सुकाभिर्निश्वासधूम्रं पथिकाङ्गनाभिः|| ८०|| SP0130811: हंसनूपुरशब्दाढ्या समुन्नतपयोधरा| SP0130812: चलद्विद्युल्लताकाञ्ची स्पष्टपद्मविलोचना|| ८१|| SP0130821: असितजलदवृन्दध्वानवित्रस्तहंसा विमलसलिलधारापातनम्रोत्पलाग्रा| SP0130822: सुरभिकुसुमरेणुक्.ल्प्तसर्वाङ्गशोभा गिरिदुहितृविवाहे प्रावृडागाद्विभूत्यै|| ८२|| SP0130831: मेघकञ्चुकनिर्मुक्ता पद्मकोशोद्गतस्तनी| SP0130832: हंसनूपुरनिर्ह्रादा सर्वरम्यदिगन्तरा|| ८३|| SP0130841: विस्तीर्णपुलिनश्रोणी कूजत्सारसमेखला| SP0130842: प्रफुल्लेन्दीवराभोगविलोचनमनोहरा|| ८४|| SP0130851: पक्वबिम्बाधरपुटा कुन्ददन्तप्रहासिनी| SP0130852: नवश्यामालताश्यामरोमराजीपरिष्कृता|| ८५|| SP0130861: चन्द्रांशुहारवर्येण सौधोरःस्थलसर्पिणा| SP0130862: प्रह्लादयन्ती चेतांसि सर्वेषां त्रिदिवौकसाम्|| ८६|| SP0130871: समदालिकुलोद्गीतमधुरस्वरभाषिणी| SP0130872: चलत्कुमुदसंघातचारुकुण्डलशोभिनी|| ८७|| SP0130881: रक्ताशोकाग्रशाखोत्थपल्लवाङ्गुलिधारिणी| SP0130882: तत्पुष्पसंचयमयैर्वासोभिः समलंकृता|| ८८|| SP0130891: रक्तोत्पलाग्रचरणा जातीपुष्पनखावली| SP0130892: कदलीस्तम्भचारूरुः शशाङ्कवदना तथा|| ८९|| SP0130901: पद्मकिञ्जल्कसम्पृक्तपवनाग्रकरैः सुरान्| SP0130902: प्रेम्णा स्पृशन्ती कान्तेव शरदागान्मनोरमा|| ९०|| SP0130911: निर्मुक्तासितमेघकञ्चुकपुटा पूर्णेन्दुबिम्बानना SP0130912: नीलाम्भोजविलोचनारविन्दमुकुलप्रोद्भिन्नचारुस्तनी| SP0130913: नानापुष्परजःसुगन्धिपवनप्रह्लादनी चेतसां SP0130914: तत्रागात्कलहंसनूपुररवा देव्या विवाहे शरत्|| ९१|| SP0130921: अत्यर्थशीतलाम्भोभिः प्लावयन्तौ गिरेः शिलाः| SP0130922: ऋतू शिशिरहेमन्तावाजग्मतुरतिद्युती|| ९२|| SP0130931: ताभ्यामृतुभ्यां प्राप्ताभ्यां हिमवान्स नगोत्तमः| SP0130932: प्रालेयचूर्णवर्षिभ्यां क्षिप्रं रौप्य इवाबभौ|| ९३|| SP0130941: तेन प्रालेयवर्षेण घनेन स हिमाचलः| SP0130942: अगाधेन तदा रेजे क्षीरोद इव सागरः|| ९४|| SP0130951: हिमस्थानेषु हिमवान्नाशयामास पादपान्| SP0130952: साधूपचारान्सहसा कृतार्थ इव दुर्जनः|| ९५|| SP0130961: प्रालेयपटलच्छन्नैः शृङ्गैः स शुशुभे नगः| SP0130962: छत्रैरिव महाभोगैः पाण्डरैः पृथिवीपतिः|| ९६|| SP0130971: पाण्डराणि विशालानि श्रीमन्ति सुभगानि च| SP0130972: तुङ्गानि चाद्रिशृङ्गाणि सौधानीव चकाशिरे|| ९७|| SP0130981: तस्याचलेन्द्रस्य दरीष्वतीव विचित्रसारङ्गकुलाकुलासु| SP0130982: प्रालेयधाराः शशिपादगौरा गोक्षीरधारा इव संनिपेतुः|| ९८|| SP0130991: बहुकुसुमरजोभिरुत्कराङ्गा हिमकणसङ्गसुशीतलाः समीराः| SP0130992: ववुरमरगणेश्वराम्बराणि प्रतनुतमानि शनैर्विकम्पयन्तः|| ९९|| SP0131001: निर्धूतरूक्षानिलशीतदोषः प्रोद्भिन्नचूताङ्कुरकर्णपूरः| SP0131002: वसन्तकालश्च तमद्रिपुत्रीसेवार्थमागाद्धिमवन्तमाशु|| १००|| SP0131011: तस्मिन्नृतावद्रिसुताविवाहसिषेवया तं गिरिमभ्युपेते| SP0131012: प्रादुर्बभूवुः कुसुमावतंसाः समन्ततः पादपगुल्मषण्डाः|| १०१|| SP0131021: ववुः सुगन्धाः सुभगाः सुशीता विचित्रपुष्पाग्ररजोत्कराङ्गाः| SP0131022: मनोभवोद्रेककराः सुराणां सुराङ्गनानां च मुहुः समीराः|| १०२|| SP0131031: स्वच्छाम्बुपूर्णाश्च तथा नलिन्यः पद्मोत्पलानां मुकुलैरुपेताः| SP0131032: ईषत्समुद्भिन्नपयोधराग्रा नार्यो यथा रम्यतमा बभूवुः|| १०३|| SP0131041: ऋतोः स्वभावाच्च मदोद्भवाच्च फुल्लासु शाखासु निलीनपक्षाः| SP0131042: चेतोभिरामं त्रिदशाङ्गनानां पुंस्कोकिलाश्चातिकलं विनेदुः|| १०४|| SP0131051: नात्युष्णशीतानि सरःपयांसि किञ्जल्कचूर्णैः कपिलीकृतानि| SP0131052: चक्राह्वयुग्मैरुपनादितानि पपुः प्रहृष्टाः सुरदन्तिमुख्याः|| १०५|| SP0131061: प्रियङ्गूश्चूततरवश्चूतांश्चापि प्रियङ्गवः| SP0131062: तर्जयन्त इवान्योन्यं मञ्जरीभिश्चकाशिरे|| १०६|| SP0131071: हिमशुक्लेषु शृङ्गेषु तिलकाः कुसुमोत्कराः| SP0131072: शुशुभुः कार्यमुद्दिश्य वृद्धा इव समागताः|| १०७|| SP0131081: फुल्लाशोकलतास्तत्र रेजिरे शालसंश्रिताः| SP0131082: कामिन्य इव कान्तानां कण्ठालम्बितमूर्तयः|| १०८|| SP0131091: समदालिकुलोद्गीतलताकुसुमसंचयाः| SP0131092: परस्परं हि मालत्यो भाषन्त्य इव रेजिरे|| १०९|| SP0131101: नीलानि नीलाम्बुरुहैः पयांसि गौराणि गौरैश्च सनालदण्डैः| SP0131102: रक्तैश्च रक्तानि भृशं कृतानि मत्तद्विरेफार्धविदष्टपत्रैः|| ११०|| SP0131111: हैमानि विस्तीर्णजलेषु केषुचिन्निरन्तरं मारकतानि केषुचित्| SP0131112: वैदूर्यनालानि सरःसु केषुचित्प्रजज्ञिरे पद्मवनानि सर्वतः|| १११|| SP0131121: वाप्यस्तत्राभवन्रम्याः कमलोत्पलभूषिताः| SP0131122: नानाविहगसंघुष्टा हेमसोपानपङ्क्तयः|| ११२|| SP0131131: शृङ्गाणि तस्य तु गिरेः कर्णिकारैः सुपुष्पितैः| SP0131132: समुच्छ्रितान्यविरलैर्हैमानीव बभुर्मुने|| ११३|| SP0131141: ईषदुद्भिन्नकुसुमैः पाटलैश्चापि पाटलाः| SP0131142: सम्बभूवुर्दिशः सर्वाः पवनाकम्पिमूर्तिभिः|| ११४|| SP0131151: कृष्णाञ्जनाद्रिशृङ्गाभा नीलाशोकमहीरुहाः| SP0131152: गिरौ ववृधिरे फुल्लाः स्पर्धयेव परस्परम्|| ११५|| SP0131161: चीरुवाकविघुष्टानि किंशुकानां वनानि च| SP0131162: पर्वतस्य नितम्बेषु सर्वेष्वेवाभिजज्ञिरे|| ११६|| SP0131171: तमालगुल्मैस्तस्यासीच्छोभा हिमवतस्तदा| SP0131172: नीलजीमूतसंघातैर्निलीनैरिव सन्धिषु|| ११७|| SP0131181: निकामपुष्पैः सुविशालशाखैः समुच्छ्रितैश्चम्पकपादपैश्च| SP0131182: प्रमत्तपुंस्कोकिलसम्प्रलापैर्हिमाचलो ऽतीव तदा रराज|| ११८|| SP0131191: श्रुत्वा शब्दं ऋतुमदकलं सर्वतः कोकिलानां SP0131192: चञ्चत्पक्षाः सुमधुररुतं नीलकण्ठा विनेदुः| SP0131193: तेषां शब्दैरुपचितबलः पुष्पचापेषुहस्तः SP0131194: सज्जीभूतस्त्रिदशवनिता वेद्धुमङ्गेष्वनङ्गः|| ११९|| SP0131201: पटुसूर्यातपश्चापि प्रायः सोष्णजलाशयः| SP0131202: देवीविवाहसेवार्थं ग्रीष्म आगाद्धिमाचलम्|| १२०|| SP0131211: स चापि तरुभिस्तत्र बहुभिः कुसुमोत्करैः| SP0131212: शोभयामास शृङ्गाणि प्रालेयाद्रेः समन्ततः|| १२१|| SP0131221: तस्यापि च ऋतोस्तत्र वायवः सुमनोहराः| SP0131222: ववुः पाटलविस्तीर्णकदम्बार्जुनगन्धिनः|| १२२|| SP0131231: वाप्यः प्रफुल्लपद्मौघाः केसरारुणमूर्तयः| SP0131232: अभवंस्तटसंघुष्टकलहंसकदम्बकाः|| १२३|| SP0131241: तथा कुरवकाश्चापि कुसुमापाण्डुमूर्तयः| SP0131242: सर्वेषु जज्ञुः शृङ्गेषु भ्रमरावलिसेविताः|| १२४|| SP0131251: बकुलाश्च नितम्बेषु विशालेषु महीभृतः| SP0131252: उत्ससर्जुर्मनोज्ञानि कुसुमानि समन्ततः|| १२५|| SP0131261: इति कुसुमविचित्रसर्ववृक्षा विविधविहंगमनादरम्यदेशाः| SP0131262: हिमगिरितनयाविवाहभूत्यै षडुपययुरृतवो मुनिप्रवीर|| १२६|| SP0131271: तत एवं प्रवृत्ते तु सर्वभूतसमागमे| SP0131272: नानावाद्यशताकीर्णे ब्रह्मा मम पिता स्वयम्|| १२७|| SP0131281: शैलपुत्रीमलंकृत्य योग्याभरणसम्पदा| SP0131282: पुरं प्रवेशयामास स्वयमादाय लोकधृक्|| १२८|| SP0131291: ततस्तु पुनरेवेशं ब्रह्मा व्यज्ञापयद्विभुम्| SP0131292: हविर्जुहोमि वह्नौ तु उपाध्यायपदे स्थितः| SP0131293: ददासि मह्यं यद्याज्ञां कर्तव्यो ऽयं क्रियाविधिः|| १२९|| SP0131301: तमाह शंकरो देवं देवदेवो जगत्पतिः| SP0131302: यद्यदिष्टं सुरेशान तत्कुरुष्व यथेप्सितम्| SP0131303: कर्तास्मि वचनं सर्वं ब्रह्मंस्तव जगद्विभो|| १३०|| SP0131311: ततः प्रणम्य हृष्टात्मा ब्रह्मा लोकपितामहः| SP0131312: हस्तं देवस्य देव्याश्च योगबन्धे युयोज ह|| १३१|| SP0131321: ज्वलनं च स्वयं कृत्वा कृताञ्जलिमुपस्थितं | SP0131322: श्रुतिगीतैर्महामन्त्रैर्मूर्तिमद्भिरुपस्थितैः|| १३२|| SP0131331: यथोक्तविधिना हुत्वा सर्पिस्तदमृतं च हि| SP0131332: त्रिश्च तं ज्वलनं देवं कारयित्वा प्रदक्षिणम्|| १३३|| SP0131341: मुक्त्वा हस्तसमायोगं सहितः सर्वदेवतैः| SP0131342: सुतैश्च मानसैः सर्वैः प्रहृष्टेनान्तरात्मना| SP0131343: वृत्ते उद्वाहकाले तु प्रणनाम वृषध्वजम्|| १३४|| SP0131351: योगेनैव तयोर्व्यास तदोमापरमेशयोः| SP0131352: उद्वाहः स परो वृत्तो यं देवा न विदुः क्वचित्|| १३५|| SP0131361: इति ते सर्वमाख्यातं स्वयंवरमिदं शुभम्| SP0131362: उद्वाहश्चैव देवस्य शृण्वतः परमाद्भुतम्|| १३६|| SP0139999: इति स्कन्दपुराणे नाम त्रयोदशो ऽध्यायः||