Skandapurāṇa Adhyāya 9 E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998. SP0090010: सनत्कुमार उवाच| SP0090011: ते दृष्ट्वा देवदेवेशं सर्वे सब्रह्मकाः सुराः| SP0090012: अस्तुवन्वाग्भिरिष्टाभिः प्रणम्य वृषवाहनम्|| १|| SP0090020: पितामह उवाच| SP0090021: नमः शिवाय सोमाय भक्तानां भयहारिणे| SP0090022: नमः शूलाग्रहस्ताय कमण्डलुधराय च|| २|| SP0090031: दण्डिने नीलकण्ठाय करालदशनाय च| SP0090032: त्रेताग्निदीप्तनेत्राय त्रिनेत्राय हराय च|| ३|| SP0090041: नमः पिनाकिने चैव नमो ऽस्त्वशनिधारिणे| SP0090042: व्यालयज्ञोपवीताय कुण्डलाभरणाय च|| ४|| SP0090051: नमश्चक्रधरायैव व्याघ्रचर्मधराय च| SP0090052: कृष्णाजिनोत्तरीयाय सर्पमेखलिने तथा|| ५|| SP0090061: वरदात्रे च रुद्राय सरस्वतीसृजे तथा| SP0090062: सोमसूर्यर्क्षमालाय अक्षसूत्रकराय च|| ६|| SP0090071: ज्वालामालासहस्राय ऊर्ध्वलिङ्गाय वै नमः| SP0090072: नमः पर्वतवासाय शिरोहर्त्रे च मे पुरा|| ७|| SP0090081: हालाहलविनाशाय कपालवरधारिणे| SP0090082: विमानवरवाहाय जनकाय ममैव च| SP0090083: वरदाय वरिष्ठाय श्मशानरतये नमः|| ८|| SP0090091: नमो नरस्य कर्त्रे च स्थितिकर्त्रे नमः सदा| SP0090092: उत्पत्तिप्रलयानां च कर्त्रे सर्वसहाय च|| ९|| SP0090101: ऋषिदैवतनाथाय सर्वभूताधिपाय च| SP0090102: शिवः सौम्यश्च देवेश भव नो भक्तवत्सल|| १०|| SP0090110: सनत्कुमार उवाच| SP0090111: ब्रह्मण्यथैवं स्तुवति देवदेवः स लोकपः| SP0090112: उवाच तुष्टस्तान्देवानृषींश्च तपसैधितान्|| ११|| SP0090121: तुष्टो ऽस्म्यनेन वः सम्यक्तपसा ऋषिदेवताः| SP0090122: वरं ब्रूत प्रदास्यामि सुनिश्चिन्त्य स उच्यताम्|| १२|| SP0090130: सनत्कुमार उवाच| SP0090131: अथ सर्वानभिप्रेक्ष्य संतुष्टांस्तपसैधितान्| SP0090132: दर्शनेनैव विप्रेन्द्र ब्रह्मा वचनमब्रवीत्|| १३|| SP0090140: ब्रह्मोवाच| SP0090141: यदि तुष्टो ऽसि देवेश यदि देयो वरश्च नः| SP0090142: तस्माच्छिवश्च सौम्यश्च दृश्यश्चैव भवस्व नः|| १४|| SP0090151: सुखसंव्यवहार्यश्च नित्यं तुष्टमनास्तथा| SP0090152: सर्वकार्येषु च सदा हितः पथ्यश्च शंकरः|| १५|| SP0090161: सह देव्या ससूनुश्च सह देवगणैरपि| SP0090162: एष नो दीयतां देव वरो वरसहस्रद|| १६|| SP0090170: सनत्कुमार उवाच| SP0090171: एवमुक्तः स भगवान्ब्रह्मणा देवसत्तमः| SP0090172: स्वकं तेजो महद्दिव्यं व्यसृजत्सर्वयोगवित्|| १७|| SP0090181: अर्धेन तेजसः स्वस्य मुखादुल्कां ससर्ज ह| SP0090182: तामाह भव नारीति भगवान्विश्वरूपधृक्|| १८|| SP0090191: साकाशं द्यां च भूमिं च महिम्ना व्याप्य विष्ठिता| SP0090192: उपतस्थे च देवेशं दीप्यमाना यथा तडित्|| १९|| SP0090201: तामाह प्रहसन्देवो देवीं कमललोचनाम्| SP0090202: ब्रह्माणं देवि वरदमाराधय शुचिस्मिते|| २०|| SP0090211: सा तथेति प्रतिज्ञाय तपस्तप्तुं प्रचक्रमे| SP0090212: रुद्रश्च तानृषीनाह शृणुध्वं मम तोषणे| SP0090213: फलं फलवतां श्रेष्ठा यद्ब्रवीमि तपोधनाः|| २१|| SP0090221: अमरा जरया त्यक्ता अरोगा जन्मवर्जिताः| SP0090222: मद्भक्तास्तपसा युक्ता इहैव च निवत्स्यथ|| २२|| SP0090231: अयं चैवाश्रमः श्रेष्ठः स्वर्णशृङ्गो ऽचलोत्तमः| SP0090232: पुण्यं पवित्रं स्थानं वै भविष्यति न संशयः|| २३|| SP0090241: मैनाके पर्वते श्रेष्ठे स्वर्णो ऽहमभवं यतः| SP0090242: स्वर्णाक्षीं चासृजं देवीं स्वर्णाक्षं तेन तत्स्मृतम्|| २४|| SP0090251: स्वर्णाक्षे ऋषयो यूयं षट्कुलीयास्तपोधनाः| SP0090252: निवत्स्यथ मयाज्ञप्ताः स्वर्णाक्षं वै ततश्च ह| SP0090253: समन्ताद्योजनं क्षेत्रं पवित्रं तन्न संशयः|| २५|| SP0090261: देवगन्धर्वचरितमप्सरोगणसेवितम्| SP0090262: सिंहेभशरभाकीर्णं शार्दूलर्क्षमृगाकुलम्| SP0090263: अनेकविहगाकीर्णं लतावृक्षक्षुपाकुलम्|| २६|| SP0090271: ब्रह्मचारी नियमवाञ्जितक्रोधो जितेन्द्रियः| SP0090272: उपोष्य त्रिगुणां रात्रिं चरुं कृत्वा निवेद्य च| SP0090273: यत्र तत्र मृतः सो ऽपि ब्रह्मलोके निवत्स्यति|| २७|| SP0090281: यो ऽप्येवमेव कामात्मा पश्येत्तत्र वृषध्वजम्| SP0090282: गोसहस्रफलं सो ऽपि मत्प्रसादादवाप्स्यति| SP0090283: नियमेन मृतश्चात्र मया सह चरिष्यति|| २८|| SP0090291: यावत्स्थास्यन्ति लोकाश्च मैनाकश्चाप्ययं गिरिः| SP0090292: तावत्सह मया देवा मत्प्रसादाच्चरिष्यथ|| २९|| SP0090301: एवं स तानृषीनुक्त्वा दृष्ट्वा सौम्येन चक्षुषा| SP0090302: पश्यतामेव सर्वेषां तत्रैवान्तरधीयत|| ३०|| SP0090310: सनत्कुमार उवाच| SP0090311: य इमं शृणुयान्मर्त्यो द्विजातीञ्छ्रावयेत वा| SP0090312: सो ऽपि तत्फलमासाद्य चरेन्मृत्युविवर्जितः|| ३१|| SP0090321: जयति जलदवाहः सर्वभूतान्तकालः शमदमनियतानां क्लेशहर्ता यतीनाम्| SP0090322: जननमरणहर्ता चेष्टतां धार्मिकाणां विविधकरणयुक्तः खेचरः पादचारी|| ३२|| SP0090331: मदनपुरविदारी नेत्रदन्तावपाती विगतभयविषादः सर्वभूतप्रचेताः| SP0090332: सततमभिदधानश्चेकितानात्मचित्तः करचरणललामः सर्वदृग्देवदेवः|| ३३|| SP0099999: इति स्कन्दपुराणे नवमो ऽध्यायः||