Skandapurāṇa Adhyāya 91 E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0910010: sanatkumāra uvāca| SP0910011: tasminbale tathā tena somenāpratimaujasā| SP0910012: hanyamāne mahāmāyaḥ samāśvasya tadāsuraḥ|| 1|| SP0910021: hiraṇyākṣo diteḥ putra idamāha ruṣānvitaḥ| SP0910022: garutmataḥ sutaṃ vīraṃ rathayantāramabravīt|| 2|| SP0910031: khageśvara na te lajjā bhavatīha raṇārṇave| SP0910032: yanmā rathena saṃgrāmāttvaṃ harasyanyato 'dya vai|| 3|| SP0910041: kiṃ vakṣyantyasurāḥ sarve daityāścaiva mahābalāḥ| SP0910042: rājāsmākaṃ jitaḥ saṃkhye śatrubhiḥ śatrutāpanaḥ|| 4|| SP0910051: jīvitaiṣī parityajya bālānasmāndurātmavān| SP0910052: raṇādadya gataḥ kvāpi dhiṅmāmaśubhakāriṇam|| 5|| SP0910061: kaśyapasya suto bhūtvā bhrātā daityasya saṃmataḥ| SP0910062: hiraṇyakaśipordaityo mahāyogabalānvitaḥ|| 6|| SP0910071: agrataḥ sarvadaityānāṃ dānavānāṃ tathaiva ca| SP0910072: rājā svāmī ca vṛddhaśca nirjitaḥ śatrubhiḥ katham|| 7|| SP0910081: athavā devapakṣasya tvaṃ putro vai garutmataḥ| SP0910082: tameva pakṣaṃ bhajase na mā tvaṃ parirakṣase|| 8|| SP0910091: nāhaṃ tava na śakto 'dya śiraḥ kāyātsakuṇḍalam| SP0910092: khaḍgenānena tīkṣṇena chetuṃ khagakulādhama|| 9|| SP0910101: mitraṃ tvaṃ mama mandasya purā bālasakheti ca| SP0910102: ataḥ kṛtvābhirakṣāmi gaccha mukto 'si doṣavān|| 10|| SP0910111: tasya tadvacanaṃ śrutvā rathayantā khageśvaraḥ| SP0910112: uvāca ślakṣṇayā vācā hiraṇyākṣaṃ mahāsuram|| 11|| SP0910121: mā krudho dānavaśreṣṭha nāsmi daitya tavāhitaḥ| SP0910122: tvaṃ hi mūḍho 'bhavatpūrvaṃ śareṇa hṛdi vikṣataḥ| SP0910123: tato 'pavāhitaḥ kṣipraṃ raṇādrakṣārthameva hi|| 12|| SP0910131: sūtāḥ śāstravidaścaiva bruvate dānaveśvara| SP0910132: dampatī rathiyantārau parasparamanuvratau|| 13|| SP0910141: rathinā śastraghātebhyo rakṣyo yantā yathā priyā| SP0910142: tena caiva rathī rakṣyo yathā bhartā jayāvahaḥ|| 14|| SP0910151: sa bhavānripuṇā bhinno hyavabaddhaśca saṃyuge| SP0910152: aśaktaḥ syāditītyevaṃ mayā kṣipraṃ pravāhitaḥ|| 15|| SP0910161: āśvasya balamādāya punaryuddhena daṃśitaḥ| SP0910162: ripuṃ jeṣyasi saṃgrāmetyevaṃ tvamapavāhitaḥ|| 16|| SP0910171: ye hi kāle 'payānti sma kāle cāyānti daṃśitāḥ| SP0910172: teṣāṃ nu sulabho daitya jayo yuddhe mahātmanām|| 17|| SP0910181: na cāhamahitaḥ satyaṃ hitakṛttava nityadā| SP0910182: mā śaṅkāṃ kuru daityendra śape satyena sarvataḥ|| 18|| SP0910191: na caitadbhītavākyaṃ me kṛto 'hamamaraḥ purā| SP0910192: tathaivāmṛtapaścāhaṃ na mṛtyurmama vidyate|| 19|| SP0910201: ahaṃ garutmataḥ putro devānhitvāsurāngataḥ| SP0910202: tavaiva daitya snehena mā śaṅkāṃ tvaṃ kṛthā mayi|| 20|| SP0910211: etadbalaṃ candramasā vahninā cāvapīḍitam| SP0910212: trāhi kṣipraṃ mahābāho na śokaṃ kartumarhasi|| 21|| SP0910221: imaṃ rathaṃ samāsthāya dhanuṣā vā balena vā| SP0910222: jahi śatrūnmahārāja mā naśyantu diteḥ sutāḥ|| 22|| SP0910230: sanatkumāra uvāca| SP0910231: tataḥ sa taṃ pariṣvajya pakṣirājaṃ mahāsuraḥ| SP0910232: abhidudrāva vegena rathenāmbudanādinā|| 23|| SP0910241: tasyāpatata evātha savahniścandramāstathā| SP0910242: śarairāśīviṣākārairdhvajaṃ cicchedaturyudhi|| 24|| SP0910251: tathā lalāṭe viddhvainaṃ tau devau śaśipāvakau| SP0910252: yugāntāmbudavadvyāsa nādamuccaiḥ pracakratuḥ|| 25|| SP0910261: tayostallāghavaṃ dṛṣṭvā hiraṇyākṣaḥ pratāpavān| SP0910262: āgneyenāstramukhyena śiśiraṃ tadvyanāśayat|| 26|| SP0910271: tuṣāravarṣaṃ taṃ dagdhvā tato 'sau māyayā punaḥ| SP0910272: saṃmohayitvā vegena rāhurbhūtvābhidudruve|| 27|| SP0910281: sa rāhuṇā tadā tena grasyamānaḥ khageśvaraḥ| SP0910282: raṇaṃ tyaktvānyato yātastato daityo nanāda ha|| 28|| SP0910291: dānavāpi hi te sarve naṣṭe tasminhimāśaye| SP0910292: samāśvasya punaścakruryuddhaṃ suragaṇaiḥ saha|| 29|| SP0910301: te 'mbudāśanisamudravegasamanādino SP0910302: daityadānavamahārathapravarasādinaḥ| SP0910303: āśvasanta punareva yuddhajayakāṃkṣiṇo SP0910304: darpitā iva mahāgajā vanamapāśritāḥ|| 30|| SP0919999: iti skandapurāṇa ekanavatitamo 'dhyāyaḥ||