Skandapurāṇa Adhyāya 88 E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0880010: sanatkumāra uvāca| SP0880011: aryamā bahubhirbāṇaiḥ prahlādaṃ daityapuṃgavam| SP0880012: ājaghāna nadanghoraṃ dhvajaṃ cāsya vyaśātayat|| 1|| SP0880021: prahlādo 'pyaryamantaṃ vai rathaṃ tyaktvaiva vīryavān| SP0880022: pradudrāva yathā rāhuḥ samaye timirāpaham|| 2|| SP0880031: ādhāvantaṃ ca vegena vihastaṃ ripumaryamā| SP0880032: jaghāna bahubhirbāṇaiḥ prahlādaṃ daityapuṃgavam|| 3|| SP0880041: śarānagaṇayanneva hiraṇyakaśipoḥ sutaḥ| SP0880042: krodhānmānācca darpācca vegena samadhāvata|| 4|| SP0880051: gṛhītvā kūbare tasya rathaṃ hemapariṣkṛtam| SP0880052: cikṣepa saha sūtena tato harṣānnanāda ca|| 5|| SP0880061: anuhlādo dharaṃ prāpya tena viddhaḥ stanāntare| SP0880062: asiṃ niṣkṛṣya vegena dharasya rathamāsadat|| 6|| SP0880071: dhvajamīṣāṃ hayāṃścaiva sārathiṃ dhanureva ca| SP0880072: chittvā skandhe dharaṃ caiva punaḥ svarathamabhyagāt|| 7|| SP0880081: karmaṇā tena daityasya dharo bhayasamīritaḥ| SP0880082: anuhlādaṃ tatastyaktvā yayāvindurathaṃ prati|| 8|| SP0880091: dhruvastu hradamāsādya kṛtvā yuddhaṃ mahābhayam| SP0880092: māyayābhijito yuddhe prādravadbhayapīḍitaḥ|| 9|| SP0880101: evamanyaiśca daityendrairanye devā mahābalāḥ| SP0880102: nirjitāstarjitāścaiva yuddhāya ca punaḥ sthitāḥ|| 10|| SP0880111: tataḥ saṃkulamevābhūddevānāṃ dānavaiḥ saha| SP0880112: parasparajigīṣūṇāṃ yuddhaṃ bhīrubhayāvaham|| 11|| SP0880121: tato bheryaśca śaṅkhāśca paṭahāḥ saikapuṣkarāḥ| SP0880122: jharjharyaḥ pepukāścaiva ḍiṇḍimā goviṣāṇikāḥ| SP0880123: avādyanta bale vyāsa ubhayeṣāṃ sahasraśaḥ|| 12|| SP0880131: tato 'sṛgoghaprabhavā patākādhvajapādapā| SP0880132: gajāśvagrāhabahulā rathapravarakacchapā|| 13|| SP0880141: keśaśaivālabahulā dhanurjyākṛtatantukā| SP0880142: niṣṭanantogramaṇḍūkā dukūlacchatraphenilā|| 14|| SP0880151: uṣṇīṣavarahaṃsā ca karapādaśiropalā| SP0880152: hārakeyūrasikatā mukuṭotphullapaṅkajā|| 15|| SP0880161: manuṣyakaphapaṅkā ca prāṇajīvitanāśanī| SP0880162: prāvartata nadī ghorā hastyaśvarathavāhinī|| 16|| SP0880171: tasyāṃ snāyanti rakṣāṃsi pibanti ca ramanti ca| SP0880172: nṛtyante cāpi vividhā bhīrūṇāṃ bhayadāstadā|| 17|| SP0880181: gṛdhrā gomāyavaścaiva śuno jarjaravāyasāḥ| SP0880182: cakṣūṃṣi karapādāntrānbhakṣayanto dine dine|| 18|| SP0880191: mamāyaṃ hastinaḥ pādo mamāyaṃ medapaṭṭakaḥ| SP0880192: mamāyaṃ ca karaḥ śubhro hradaśca rudhirasya ha|| 19|| SP0880201: mamāyaṃ tava nāyaṃ ca gṛhṇa paśyeti caiva hi| SP0880202: kalahaṃ cakrire tatra krūrāḥ piśitabhojanāḥ|| 20|| SP0880211: tyaktvānye ca hatāstatra svadehānsumahārathāḥ| SP0880212: vimānaiḥ strījanākīrṇaiḥ prayayurbrahmaṇaḥ sadam|| 21|| SP0880221: apare pāpakarmāṇo hanyamānā ruṣānvitaiḥ| SP0880222: patanti narake ghore krandamānā muhurmuhuḥ|| 22|| SP0880231: kecidārtasvaraṃ kṛtvā yācamānāstṛḍārditāḥ| SP0880232: mriyante puruṣā yuddhe śataśo 'tha sahasraśaḥ|| 23|| SP0880241: daśantaśca tṛṇānyanye tāta putreti cāpare| SP0880242: krandamānā narā bhītāḥ prāṇānkṛcchreṇa tatyajuḥ|| 24|| SP0880251: saṃdaṣṭauṣṭhapuṭāḥ keciddevāsuramahārathāḥ| SP0880252: śarasaṃbhinnamarmāṇaḥ patantyurvyāṃ drumā iva|| 25|| SP0880261: aśivāni śivā neduraṭṭahāsāṃśca rākṣasāḥ| SP0880262: ārtanādāṃśca puruṣāstathaiva gajavājinaḥ|| 26|| SP0880271: siṃhanādāśca śūrāṇāṃ bāhuśabdāśca puṣkalāḥ| SP0880272: dhanuṣāṃ kṛṣyamāṇānāṃ śabdo vādyaravastathā|| 27|| SP0880281: athendraśca dhaneśaśca yamaḥ kālaśca vīryavān| SP0880282: varuṇo marutaścaiva viśvedevāśca sarvaśaḥ|| 28|| SP0880291: mitraścaiva jayantaśca bhagaḥ pūṣāryamā tathā| SP0880292: kāpālī cāpi yo rudro vasavaśca mahābalāḥ| SP0880293: nāsatyaścaiva dasraśca pṛśnayaśca surottamāḥ|| 29|| SP0880301: ete cānye ca devānāṃ pravarā bāhuśālinaḥ| SP0880302: dānavānāṃ bale vegaṃ vegavanto 'bhicakrire|| 30|| SP0880311: sāgarā iva garjanto yugānte analā iva| SP0880312: prabhañjanā ivākāle mahānta iva cācalāḥ|| 31|| SP0880321: vṛṣabhā iva nardanto bṛṃhanta iva kuñjarāḥ| SP0880322: grasantaśca yathā grāhāśchindanto makarā iva|| 32|| SP0880331: varṣamāṇā iva ghanāḥ siṃhā iva ca nardanāḥ| SP0880332: dānavānāṃ balaṃ sarve vegenaiva vyanāśayan|| 33|| SP0880341: taddevavegaprahatātivegaṃ balaṃ samantāddanudānavānām| SP0880342: bhavatyanādhāramatiprasaktaṃ tṛṇaṃ yathā vahnimukhāvasaktam|| 34|| SP0889999: iti skandapurāṇe 'ṣṭāśītitamo 'dhyāyaḥ||