Skandapurāṇa Adhyāya 76 E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0760010: sanatkumāra uvāca| SP0760011: atha tasyāṃ saha strībhiḥ kaumudyāṃ daityadānavāḥ| SP0760012: remire raktamanaso devāḥ svargagatā iva|| 1|| SP0760021: tatra kācicchubhāpāṅgī padmaṃ divyaṃ mukhopari| SP0760022: mukhāravindatrāṇārthaṃ dadau somabhayādiva|| 2|| SP0760031: aparā caraṇenetya priyaṃ mattābhyatāḍayat| SP0760032: śītāṃśuriva pādena vikacaṃ śaradambujam|| 3|| SP0760041: aparā rājamārgāṇāmanabhijñāḥ kulastriyaḥ| SP0760042: sphāṭikopacitāṃ bhūmiṃ dṛṣṭvā muñcanti pādukām|| 4|| SP0760051: utkṛṣya vasanāṃścānyā viprendra jalaśaṅkayā| SP0760052: rājamārgeṣu gacchanti dṛṣṭvā maṇicitāṃ bhuvam|| 5|| SP0760061: kācitpriyeṇa saṃtyaktā raktenānyatra nirgatā| SP0760062: gṛhāccandrāṃśubhiḥ spṛṣṭā papāta madanālasā|| 6|| SP0760071: kācitprāyeṇa santyaktā vimānāttatra nirgatā| SP0760072: patitaiva ca sā somamuvācedaṃ kulāṅganā| SP0760073: bhūyo māṃ tvaṃ karaistīkṣṇairdahase nalinīmiva|| 7|| SP0760081: madanena kathaṃ dagdhāṃ na jīvayasi māṃ dṛḍham|| 8|| SP0760091: kāścidramantyo dolāsu dolayantyo varastriyaḥ| SP0760092: jalacandrā ivābhānti vīcīcañcalamūrtayaḥ|| 9|| SP0760101: kecidgāyanti sahitāḥ strībhirdaityā mahābalāḥ| SP0760102: gandharvā nandanavane apsarobhiryathā saha|| 10|| SP0760111: rājamārgaḥ kvacidbhāti strībhirbahvībhirāvṛtaḥ| SP0760112: yathā nabhasi citro 'sau divyo devapathaḥ śubhaḥ|| 11|| SP0760121: kvacinnūpurakāñcīnāṃ kokilānāṃ ca nisvanaḥ| SP0760122: babhau śrotrasukhaḥ śrotuṃ kalāmadanadīpanaḥ|| 12|| SP0760131: kvacidramaṇaraktānāṃ strīṇāṃ vyāsa priyaiḥ saha| SP0760132: hṛdayavyākulakaraḥ śrūyate madhurasvaraḥ|| 13|| SP0760141: evaṃ samabhavadvyāsa bahucitrastadotsavaḥ| SP0760142: dānavānāṃ tadā prītisaukhyaviśrambhavardhanaḥ|| 14|| SP0760151: tasminnuparate bhūyaḥ pūrvavatsaṃpratiṣṭhite| SP0760152: prakṛtisthe jane vyāsa dānavāste samāgatāḥ| SP0760153: viviśurbhīmasaṃhrādāḥ sabhāṃ divyāṃ manoramām|| 15|| SP0760161: jāmbūnadamayastambhāṃ vajravaiḍūryavedikām| SP0760162: muktādāmāvalambāḍhyāṃ sragdāmottamabhūṣitām|| 16|| SP0760171: vajravaiḍūryanīlendramahānīlāmrapallavaiḥ| SP0760172: lohitaiḥ sphāṭikaiścaiva tathā marakatairapi|| 17|| SP0760181: divyajālopasaṃnaddhāṃ kiṅkiṇīcitraśobhitām| SP0760182: bahupuṣpaphalaiścaiva sarvakāmapradairdrumaiḥ|| 18|| SP0760191: upetāṃ dīrghikābhiśca bahuśayyāsanāṃ śubhām| SP0760192: aklamāṃ bahuniṣyandāṃ sarvaduḥkhavivarjitām|| 19|| SP0760201: sarvakāmasamṛddhāṃ ca bahustrīpuruṣākulām| SP0760202: viviśustāṃ sabhāṃ divyāṃ daityā darpasamāvṛtāḥ|| 20|| SP0760211: prahlādaścānuhlādaśca śinirbāṣkala eva ca| SP0760212: virocano baliścaiva baliputrāśca viśrutāḥ|| 21|| SP0760221: sahasrāṇi daśa dve ca yeṣāṃ śreṣṭho mahābalaḥ| SP0760222: bāṇo nāma mahāmāyo rājā bāhusahasradhṛk|| 22|| SP0760231: bāṇasya putrā ye cānye sahasrāṇi daśaiva te| SP0760232: muro 'tha muṣumaṇḍaśca vipracittiśca dānavaḥ|| 23|| SP0760241: halo hayaśirāścaiva śambaraḥ kālaśambaraḥ| SP0760242: viśrutaścendradamanaḥ kālanemī ca dānavaḥ|| 24|| SP0760251: tathā sundanisundau ca vipākaḥ pāka eva ca| SP0760252: rāhuśca śataketuśca dhvajastāraḥ satārakaḥ|| 25|| SP0760261: mahiṣo dundubhiścaiva kālakaśca mahābalaḥ| SP0760262: andhakaśca tathāṭiśca bakaḥ śarabha eva ca|| 26|| SP0760271: svarbhānurvṛṣaparvā ca madhuḥ kaiṭabha eva ca| SP0760272: mahākāyaḥ śatānandaḥ śatadundubhireva ca|| 27|| SP0760281: kārtasvanaśca hastī ca valo naraka eva ca| SP0760282: dhvāṅkṣo mūkelvalau cāpi vātāpī sāsṛpuñjikaḥ|| 28|| SP0760291: kuṇḍalaścaiva mīḍhaśca pulomā caiva viśrutaḥ| SP0760292: dhundhuśca śatamāyaśca śatāvarto 'tha duḥsahaḥ|| 29|| SP0760301: candrasūryau naraścaiva devāntakanarāntakau| SP0760302: brahmahā yajñahā caiva ilvalaḥ pilvakastathā|| 30|| SP0760311: mayaśca dānavaśreṣṭho mayaputrāśca viśrutāḥ| SP0760312: teṣāmaṣṭau sahasrāṇi sarve ca kṛtaniścayāḥ|| 31|| SP0760321: vṛtraśca dānavaśreṣṭho namucirbhajahastathā| SP0760322: śatodaraśca vyaṃsaśca tathāyaśca hradodaraḥ|| 32|| SP0760331: keśī pralambaśca tathā kabandho dhenukaśca ha| SP0760332: hālo gārgyaśirāścaiva kuśaḥ śambhustathaiva ca|| 33|| SP0760341: tathā gaganamūrdhnā ca sālukaḥ sālva eva ca| SP0760342: meghanādaśca vikhyāto mahānādastathaiva ca|| 34|| SP0760351: kharo 'tha khararomā ca sūcīlomā ca dānavaḥ| SP0760352: parigho 'parighaścaiva daṇḍaḥ kāśyapa eva ca|| 35|| SP0760361: dundubhiśca mahākāyaḥ saiṃhikeyaśca yo gaṇaḥ| SP0760362: tathā hālāhalaścaiva andhakāraka eva ca|| 36|| SP0760371: paulomāḥ ṣaṣṭisāhasrāḥ kālakeyāśca viśrutāḥ| SP0760372: kālakañjāḥ sahasrāṇi aṣṭau te devakaṇṭakāḥ|| 37|| SP0760381: nivātakavacānāṃ ca tisraḥ koṭyo mahābalāḥ| SP0760382: tā etā gaṇitāḥ sarvāḥ koṭyaḥ ṣaṣṭiḥ suradviṣām|| 38|| SP0760391: tatpakṣānvarjayitvā tu manuṣyānpannagānapi| SP0760392: rākṣasāśca piśācāśca yakṣāḥ pakṣiṇa eva ca| SP0760393: teṣāmapi tadā vyāsa koṭyo viṃśatisaṃgatāḥ|| 39|| SP0760401: te tāṃ sabhāṃ samāviśya sarve darpātsuradviṣaḥ| SP0760402: savidyudulkā bhānti sma prāvṛḍjaladharā iva|| 40|| SP0760411: te sravanta ivāmbhodāḥ sadhūmā iva parvatāḥ| SP0760412: mahiṣā iva nardantaḥ ketavo 'nāgatā iva|| 41|| SP0760421: utpātā iva nighnantaḥ saviṣā iva pannagāḥ| SP0760422: gajā iva ca saṃmattāḥ pavanā iva vegitāḥ| SP0760423: surāṇāṃ viprakārārthaṃ tasthurāpūrya tāṃ sabhām|| 42|| SP0760431: atha gatvā sabhāpālo rājānamidamabravīt| SP0760432: sukhāsīnaṃ tadā vyāsa siṃhāsanagataṃ yuvā|| 43|| SP0760441: praṇamya śirasā pūrvaṃ jānubhyāmavaniṃ gataḥ| SP0760442: baddhāñjalipuṭaḥ samyagvācā ślakṣṇapadākṣaram|| 44|| SP0760451: svāmī jayatu sarveṣāmasurāṇāṃ jayāvahaḥ| SP0760452: prahlādādyāḥ sabhāṃ sarve vipracittipurogamāḥ| SP0760453: prāptā viditamastveva yadanyatkartumarhasi|| 45|| SP0760460: sanatkumāra uvāca| SP0760461: tataḥ suradviṣaḥ śrutvā sarvānprāptānsabhāṃ tadā| SP0760462: uttasthau sahasā rājā śakraketurivotsave|| 46|| SP0760471: sa kirīṭī mahādaṃṣṭro muñjakeśo mahāhanuḥ| SP0760472: ā karṇāddāritāsyaśca mahāchattraśirāstathā|| 47|| SP0760481: ājānubāhurvṛttākṣaḥ piṅgākṣaścordhvaromavān| SP0760482: vajrasaṃhananaścaiva mahāyogī mahābalaḥ| SP0760483: kirīṭenātisaṃbhāti raviṇevodayastathā|| 48|| SP0760491: hāravaryāṅkitoraskaḥ sabalāka ivāmbudaḥ| SP0760492: saputraḥ prayayau vyāsa himavāniva mūrtimān|| 49|| SP0760501: sa tāṃ tadā dānavarājasattamo vicitraratnāṃśuparītakuṇḍalaḥ| SP0760502: sabhāṃ viveśāsuradaityapuṅgavaiḥ samāvṛtāṃ dyāmuditairgrahairiva|| 50|| SP0769999: iti skandapurāṇe ṣaṭsaptatitamo 'dhyāyaḥ||