Skandapurāṇa Adhyāya 85 E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0850010: सनत्कुमार उवाच| SP0850011: विप्रचित्तिर्महामायो वायुं बहुभिराशुगैः| SP0850012: अवाकिरद्दनुसुतो वृष्ट्येव हि जलप्रदः|| १|| SP0850021: संछादयंस्तदा व्योम मण्डलीकृतकार्मुकः| SP0850022: इषूंश्चिक्षेप तीक्ष्णाग्राञ्छलभान्सागरो यथा|| २|| SP0850031: धारा बलाहकाद्यद्वज्ज्योत्स्ना चन्द्रमसो यथा| SP0850032: रश्मयो भास्कराच्चेव हिमं हिमगिरेरिव|| ३|| SP0850041: तथा ते शरसंघाता धनुषो मण्डलीकृतात्| SP0850042: विप्रचित्तेर्विनिष्पेतुस्तीक्ष्णाग्रा मर्मभेदिनः|| ४|| SP0850051: भास्करं छादयानांस्ताञ्छरानापततो बलात्| SP0850052: भगवाननिलो वेगादसुरेषु न्यपातयत्|| ५|| SP0850061: तैः शरैस्तस्य दैत्यस्य दानवा बहुशो हताः| SP0850062: भिन्नाश्च निष्टनन्त्युर्व्यां निरयस्था यथा नराः|| ६|| SP0850071: तांस्तथा निहतान्दृष्ट्वा विप्रचित्तिर्महासुरः| SP0850072: अवप्रुत्य रथाद्वायोर्बाहुयुद्धमयुध्यत|| ७|| SP0850081: तस्य युद्धप्रसक्तस्य वायोर्बलमवर्धत| SP0850082: अमन्यन्त सुराश्चैनं निगृहीतं दनोः सुतम्|| ८|| SP0850091: अथोत्पत्य तदा वेगाद्गदया पवनं दृढम्| SP0850092: अताडयद्धिरण्याक्षो गण्डदेशे महाबलः|| ९|| SP0850101: स तेन सुप्रहारेण जडः समभवत्तदा| SP0850102: प्रत्यपद्यन्न किंचिच्च तत एनं स दानवः| SP0850103: परित्यज्य ययौ तूर्णमन्यदेशं महाबलः|| १०|| SP0850111: अंशशम्बरयोश्चापि सुमहन्मुनिसत्तम| SP0850112: युद्धं समभवद्घोरं द्रष्टॄणां तुष्टिवर्धनम्|| ११|| SP0850121: अंशो ऽस्यापततस्तूर्णं शम्बरस्य महाबलः| SP0850122: दर्शयंल् लाघवं सम्यग्ध्वजं चिच्छेद काञ्चनम्|| १२|| SP0850131: धनुश्च पञ्चधा कृत्वा हयान्निन्ये यमक्षयम्| SP0850132: ततो ऽस्य सारथेः कायाच्छिरो भूमावपातयत्| SP0850133: भूय एनं चतुःषष्ट्या सायकानामविध्यत|| १३|| SP0850141: स मायां तामसीं घोरां समाविश्याशु दानवः| SP0850142: उपलैश्चापि वज्रैश्च गदाभिः परिघैरपि|| १४|| SP0850151: कङ्कटैः करवालैश्च भिन्दिपालैरयोघनैः| SP0850152: जघान सरथं देवमंशं व्यास रणाजिरे|| १५|| SP0850161: तमदृश्य समन्ताच्च पातयानं महाभयम्| SP0850162: अंशो मूढो रणं त्यक्त्वा प्रययावन्यतो भयात्|| १६|| SP0850171: भगो वलं समासाद्य रथेनाम्बुदनादिना| SP0850172: तिष्ठ तिष्ठेति तं दैत्यमुक्त्वा विव्याध पत्रिणा|| १७|| SP0850181: स सायकं तमादाय वलो ऽसुरमहारथः| SP0850182: भगं हस्ततले तूर्णं निर्बिभेद ररास च|| १८|| SP0850191: तत एनं समासाद्य मायया प्रहसन्निव| SP0850192: आहत्योरसि पादेन स्वरथं पुनराव्रजत्|| १९|| SP0850201: तस्य तल्लाघवं शौर्यममूढत्वं च वीर्यताम्| SP0850202: दृष्ट्वा देवासुराः सर्वे साधु साध्वित्यपूजयन्|| २०|| SP0850211: भगो ऽपि लज्जयाविश्य पदा तेनाहतस्तदा| SP0850212: मुसलेन हयांस्तस्य रथं चैव ससारथिम्| SP0850213: नामशेषांस्तदा कृत्वा विननाद यथाम्बुदः|| २१|| SP0850221: स्यन्दनं तु वलस्त्यक्त्वा चूर्णितं सहयं तदा| SP0850222: भगस्य कार्मुकं दिव्यं भूमिस्थश्चिच्छिदे बली|| २२|| SP0850231: तत एनं पृषत्केन ललाटे समताडयत्| SP0850232: हस्तयोश्च पुनर्व्यास शरैर्विव्याध सप्तभिः|| २३|| SP0850241: गृह्णतः कार्मुकं चास्य मुष्टिदेशे वलो ऽच्छिनत्| SP0850242: पुनश्चान्यत्पुनश्चान्यत्स जग्राह धनुर्भगः|| २४|| SP0850251: मुसलं कालमूलं च सर्वघात्यनलप्रभम्| SP0850252: हतो ऽसीति तमुक्त्वैव चिक्षेप वलनाशनम्|| २५|| SP0850261: तमापतन्तं मुसलं वलो दानवपुंगवः| SP0850262: शरैर्विष्टम्भयामास नन्दी मृत्युं यथात्मनः|| २६|| SP0850271: अथाप्रतिहतं मत्वा मुसलं सो ऽसुरः पुनः| SP0850272: धनुष्कोट्या भगं मूर्ध्नि बलवान्समताडयत्|| २७|| SP0850281: रथं च सह सूतेन गृहीत्वा कूबरे पुनः| SP0850282: चिक्षेप दक्षिणामाशां वायुर्गिरिमिवार्णवे|| २८|| SP0850291: पूषा विरोचनं देवः शरैर्बहुभिराशुगैः| SP0850292: विव्याध समरे क्रुद्धः स च तं प्रत्यविध्यत| SP0850293: सप्तभिर्निशितैस्तीक्ष्णैरिषुभिर्मर्मभेदिभिः|| २९|| SP0850301: क्रुद्धः पूषा तदाकृष्य बलवान्कार्मुकं महत्| SP0850302: जीवितान्तकरं घोरं युगान्तादित्यवर्चसम्| SP0850303: मुमोच रिपुमुद्दिश्य हतस्त्वमिति चोचिवान्|| ३०|| SP0850311: तदापतन्तं बहुधा नदन्तं दिशश्च सर्वाः समभावयन्तम्| SP0850312: उल्कास्फुलिङ्गाश्च समुद्गिरन्तं ययौ रिपुं वेगवदुन्मथन्तम्|| ३१|| SP0850321: स चाप्यवप्रुत्य महासुरेन्द्रो दृष्ट्वा तमादित्यसमानभासम्| SP0850322: मत्वाविषह्यं स्वरथं विहाय वियत्समाविश्य ततो ऽवतस्थे|| ३२|| SP0850331: तत्तस्य सूतं च हयोपपन्नं महारथं सध्वजशस्त्रवर्यम्| SP0850332: कृत्वाशु भस्मैव यथा हुताशनो जगाम खं दिव्यमदृश्यविग्रहम्|| ३३|| SP0859999: इति स्कन्दपुराणे पञ्चाशीतितमो ऽध्यायः||